नवदेहली। पूर्वी लद्दाखनगरे वर्षद्वयाधिकं यावत् प्रचलति सैन्यविरोधसम्बद्धानां अवशिष्टानां विषयाणां समाधानार्थं भारतस्य चीनदेशस्य च सैन्यसेनापतयः १६ तमे दौरस्य वार्तायां १७ जुलै दिनाङ्के भविष्यति। प्रायः चतुर्मासानां अन्तरालस्य अनन्तरं पक्षद्वयस्य समागमः चीनसीमाक्षेत्रे भविष्यति।
Dr @Swamy39
Eastern Ladakh Row: India, China Likely to Hold 16th Round of Military Talks on July 17🍁🍁@jagdishshetty https://t.co/X4VB87cJKm— #JaiShriRam🇮🇳ArtiSharma_VHS. (@ArtiSharma001) July 13, 2022
गतमार्च-मासस्य ११ दिनाङ्के आयोजितायाः १५ तमे चक्रस्य समागमः अवशिष्टानां विषयाणां समाधानं कर्तुं सफलः न अभवत् । चीनदेशः अपि पेट्रोलिंग्-पॉइण्ट्-१५ इत्यस्मात् सैनिकाः पूर्णतया निष्कासयितुं न अस्वीकृतवान् । अस्मिन् सत्रे अस्मिन् विषये सह देप्साङ्ग-देमचोक-विषये अपि चर्चा भविष्यति ।
Eastern Ladakh row: India, China likely to hold 16th round of military talks on July 17 All #Defence #news and #updates: https://t.co/MRkaJarm2n https://t.co/2qm59VOeq9
— ET Defence (@ETDefence) July 13, 2022
उल्लेखनीयम् यत् ६ जुलै दिनाङ्के बालीनगरे जी-२० विदेशमन्त्रिणां समागमस्य पार्श्वे विदेशमन्त्री एस जयशङ्करः चीनदेशस्य विदेशमन्त्री वाङ्ग यी च मिलित्वा अयं वार्ता-परिक्रमः अभवत्। अस्मिन् समागमे जयशंकर, पूर्वी लद्दाख सर्वेषां लम्बितविषयाणां समाधानं प्रति बलं दत्तम्। २०२० तमस्य वर्षस्य मेमासे चीनदेशस्य वास्तविकनियन्त्रणरेखायाः यथास्थितिं परिवर्तयितुं प्रयत्नस्य अनन्तरं उत्पन्नस्य अविचलनस्य कारणात् उभयपक्षेण सीमायां प्रायः ५०-५० सहस्राणि सैनिकाः नियोजिताः सन्ति।
पीपी 15 पर दोनों देशों की एक-एक प्लाटून पिछले दो साल से आमने सामने है.@neeraj_rajput की रिपोर्ट-#IndianArmy #IndiaChinaDisputehttps://t.co/itM15Sl1cX
— ABP News (@ABPNews) July 13, 2022
LAC Standoff: 16th round of India-China military-level talks likely on July 17 pic.twitter.com/hy2jxlkLuD
— Hindustan Times (@htTweets) July 13, 2022