
जम्मू-कश्मीर:। अमरनाथ गुहा अग्रिम मेघविस्फोटस्य अनन्तरं श्री अमरनाथ तीर्थ बोर्ड च प्रशासनम् तीर्थयात्रिकाणां सुरक्षां दृष्ट्वा महत्त्वपूर्णानि पदानि कृतानि सन्ति। अस्य दुर्घटनानन्तरं पवित्रहिम्लिंगस्य दर्शनस्य समयः द्वौ घण्टाभिः कटितः अस्ति । अर्थात् अधुना भक्तेभ्यः सायं ४ वादने यावत् केवलं भवन्तः एव द्रष्टुं शक्नुवन्ति। एतदतिरिक्तं इदानीं भक्तानां पवित्रगुहासमीपे तंबूषु स्थातुं न शक्यते।
Amarnath Yatra: Fresh batch of 6415 pilgrims left from Bhagwati Nagar Base Camp in 258 Light & Heavy motor vehicles early this morning towards twin base camps of Nunwan Pahalgam in South Kashmir district of Anantnag & Baltal in Central Kashmir district of Ganderbal
(File Pic) pic.twitter.com/pVPDc4Mv6x
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 13, 2022
१३ तमः समूहः यात्रायै प्रस्थितः
मेघविस्फोटस्य घटनायाः पूर्वं यात्रिकाः गुहासमीपे तंबूनि स्थापयित्वा स्थातुं शक्नुवन्ति स्म, परन्तु अधुना एषा व्यवस्था निरस्ता अस्ति। तत्रैव कठिन सुरक्षाद च महोत्साहस्य मध्ये भगवती नगर:, जम्मूं स्थिते आधारशिबिरात् ७१०१ तीर्थयात्रिकाणां १३ तमे समूहः कश्मीरस्य बालताल-पहालगाम-नगरं प्रति प्रस्थितवान् ।
— Hindusthan Samachar News Agency (@hsnews1948) July 13, 2022
यदि समये न आगच्छन्ति तर्हि दर्शनं न भविष्यति
अमरनाथगुहाया सह सायंकाले अधिकतया मौसमस्य परिवर्तनं भवति । तादृशेषु तीर्थमण्डलेन आवश्यकानि पदानि कृतानि येन कस्यापि प्राकृतिकविपदायां न्यूनतया क्षतिः भवति। स्पष्टतया भक्तेभ्यः कथ्यते यत् अधुना ते बालतालमार्गे सन्ति च पहलगाम मार्गे पञ्चतर्णि यदा ते सायं ४ वादनपर्यन्तं गुहां द्रष्टुं शक्नुवन्ति तदा एव यात्रां आरभत।
Amarnath Yatra: Baba Barfani’s Darshan Time Reduced, Arrangements For Staying Near The Cave Also Ended https://t.co/hIMEcxlRwd
— TIMES18 (@TIMES18News) July 13, 2022
तदनुसारं यात्रायाः अनुमतिं दातुं सुरक्षाकर्मचारिभ्यः अपि निर्देशः दत्तः अस्ति। यदि कश्चित् भक्तः निर्धारितसमयानन्तरं भवनं प्राप्नोति तर्हि सः पुनः प्रेषितः भविष्यति, यतः इदानीं भक्तानां गुहासमीपे स्थातुं व्यवस्था निरस्ता अस्ति। तादृशेषु भक्तेभ्यः पञ्चतर्णी वा बालतालं वा गन्तुं मार्गे भवन्तः कस्मिंश्चित् शिबिरस्य आश्रयं ग्रहीतुं प्रवृत्ताः भवेयुः । उल्लेखनीयम् यत् शुक्रवासरे गुहासमीपे मेघविस्फोटस्य कारणेन बहुधा प्राणानां, सम्पत्तिनां च हानिः अभवत् । अस्मिन् बहवः भक्ताः मृताः, बहवः लापताः अभवन्, तान् अन्वेष्टुं शल्यक्रिया प्रचलति।
#IndianArmy making a new track via Baltal side for Shri #Amarnath Ji Yatra since the existing one was washed away due to unfortunate incident of cloudburst near the holy cave shrine.#Kashmir #IndianArmy#HumsayaHaiHum#AmarnathYatra pic.twitter.com/4chAqljmq2
— SaraAli118706999 (@sarali118706999) July 12, 2022