
बीजिंग:। चीनदेशे प्रचण्डवृष्टेः मध्यं देशस्य राष्ट्रियमौसमविज्ञानकेन्द्रेण मंगलवासरे देशस्य केषुचित् भागेषु मेघगर्जनस्य नीलसचेतना जारीकृता। मे २८ दिनाङ्कात् प्रचण्डवृष्ट्या जलप्रलयेन च राज्यस्य ८० प्रान्तेषु विनाशः जातः। दक्षिणचीनस्य गुआङ्गक्सी ज़ुआङ्ग स्वायत्तक्षेत्रे जलप्रलयेन, प्रचण्डवृष्ट्या च ३७.५ लक्षं निवासिनः प्रभाविताः इति स्थानीयाधिकारिणां कथनम् अस्ति।
Gallery: Rain continued to soak parts of northern China, disrupting traffic and causing streets to flood in many cities. The downpour is forecast to persist in parts of China, with water levels of nearby rivers expected to rise sharply. https://t.co/N0faFOAryM pic.twitter.com/WjWXSLysgS
— Caixin Global (@caixin) July 12, 2022
चीनदेशस्य जियाङ्गक्सीप्रान्ते प्रचण्डवृष्ट्या कुलम् ५४८,००० जनाः प्रभाविताः सन्ति यतः जलप्रलयेन प्रत्यक्षं आर्थिकहानिः ४७ कोटियुआन् (प्रायः ७०.४ मिलियन अमेरिकीडॉलर्) यावत् अभवत् । सिन्हुआ संवाद समितिअनुसारं मंगलवासरे रात्रौ ८ वादनात् बुधवासरे रात्रौ ८ वादनपर्यन्तं आन्तरिकमङ्गोलिया, हेइलोङ्गजियाङ्ग, जिलिन्, लिआओनिङ्ग, शाण्डोङ्ग, गान्सु, शान्क्सी, शान्क्सी, हेनान्, सिचुआन् च देशेषु केषुचित् भागेषु वर्षायाः सम्भावना वर्तते।
PHOTO JOURNAL: ‘AFTER HEAVY RAIN’
หน่วยกู้ภัยและพลเรือนชาวจีนกำลังช่วยกันเคลื่อนรถแท็กซี่ที่ติดอยู่กลางน้ำท่วมสูงที่สถานีชาร์จไฟแห่งหนึ่งในมณฑลกานซู่ของจีน หลังฝนตกลงมาอย่างหนักเมื่อวันที่ 11 กรกฎาคมที่ผ่านมา – Li Yalong / China News Service via Getty Images#TheStandardNews pic.twitter.com/VbuEJMJrKR
— THE STANDARD (@thestandardth) July 12, 2022
केन्द्रेण उक्तं यत् केषुचित् क्षेत्रेषु जनाः अल्पकालिकं प्रचण्डवृष्टिम् अपि अनुभविष्यन्ति, केषुचित् स्थानेषु प्रतिघण्टां ७० मि.मी. वर्षा भविष्यति मेघगर्जनैः सह । केन्द्रेण उक्तं यत्, स्थानीयसरकारेभ्यः समुचिततया सज्जतां कृत्वा जलनिकासीव्यवस्थायाः निरीक्षणं कर्तुं सल्लाहः दत्तः अस्ति। जनान् नगरं, कृषिक्षेत्रं, मत्स्यतडागं च गन्तुं सम्यक् चेतावनीः अपि दत्ताः आसन् । मौसमविज्ञानकेन्द्रेण चालकान् जलप्रलयात्, जामात् च सावधानाः भवेयुः इति अपि चेतावनी दत्ता अस्ति तथा च विद्यालयेभ्यः बालवाड़ीभ्यः च बालकानां सुरक्षां सुनिश्चित्य समुचितं उपायं कर्तुं आह इति सिन्हुआ-समाचारसंस्थायाः समाचारः।
Andy Vermaut shares:Heavy rain batters SW China, disrupting traffic https://t.co/6Kh9HAvaJN Thank you.
— Andy Vermaut (@AndyVermaut) July 12, 2022
चीनदेशस्य अनेकेषु भागेषु प्रचण्डवृष्टिः जलप्रलयः च
चीनदेशस्य अनेकेषु भागेषु प्रचण्डवृष्टिः, जलप्रलयः च भवति । चीनदेशे व्यापकवृष्ट्या देशस्य अनेकेषु भागेषु जलप्लावनं जातम्, यत्र दक्षिणपश्चिमचीनस्य चोङ्गकिङ्ग् नगरपालिका, पूर्वचीनस्य शाण्डोङ्गप्रान्तस्य किङ्ग्दाओ च सन्ति। चोङ्गकिङ्ग्-नगरस्य अनेके निम्न-क्षेत्रेषु अस्य ३९ मण्डलेषु, काउण्टीषु च जलप्लावनं जातम् अस्ति, अधिकतमं वर्षा २१३.५ मीटर् यावत् अभवत् ।
What a scene! Fish leaped out of water due to insufficient oxygen after rain at Daming Lake in Jinan, E China’s Shandong. pic.twitter.com/ixm1CRTAkv
— People's Daily, China (@PDChina) July 12, 2022