
नवदेहली। पेट्रोल-डीजलयोः मूल्ये परिवर्तनं न अभवत् स्यात्, परन्तु पीएनजी-सीएनजी-गैसयोः मूल्यं वर्धितम् अस्ति । महानगरगैस लिमिटेड् इत्यनेन पुनः मुम्बईनगरे सीएनजी इत्यस्य खुदरामूल्यानां वृद्धिः घोषिता। अस्मिन् समये सीएनजी-मूल्ये प्रतिकिलोग्रामं ४ रूप्यकाणि वर्धिता अस्ति । एतेन सह पाइप-प्राकृतिक-गैसस्य मूल्ये प्रति-मानक-घन-मीटर् (प्रति-यूनिट्) ३ रूप्यकाणि वर्धिता अस्ति ।
एतेन वृद्ध्या मुम्बई-नगरस्य तत्परिसरस्य च क्षेत्रेषु सीएनजी-मूल्ये ४ तः ८० रूप्यकाणि प्रतिकिलोग्रामं, पीएनजी-मूल्ये ३ तः ४८.५० रूप्यकाणि प्रति-यूनिट् वर्धिता अस्ति । घरेलुगैसविनियोगे अभावं पूरयितुं महानगरगैस लिमिटेड् विदेशीयबाजारात् गैसस्य क्रयणं कुर्वन् अस्ति। महानगरगैस लिमिटेड् इत्यनेन विज्ञप्तौ उक्तं यत्, “घरेलुगैसमूल्यानां वृद्ध्या एमजीए इत्यस्य उत्पादनव्ययस्य वृद्धिः अभवत्। यस्य कारणेन सीएनजी तथा पीएनजी इत्येतयोः मूल्यं वर्धयितुं निर्णयः कृतः अस्ति ।
पेट्रोल-डीजल की कीमत में आज भी कोई बदलाव नहीं हुआ है। दिल्ली में पेट्रोल 96.72 और डीजल 89.62 रुपए प्रति लीटर मिल रहा है।#PetrolDieselPrice pic.twitter.com/5Nabgeq2LH
— Hindusthan Samachar News Agency (@hsnews1948) July 13, 2022
ज्ञातव्यं यत् कतिपयदिनानि पूर्वं एलपीजी सिलिण्डरस्य मूल्ये ५० रूप्यकाणि वर्धितानि आसन्। अतः एकस्य सिलिण्डरस्य मूल्यं १०५३ रूप्यकाणि अभवत् । इदानीं तावत् सीएनजी-मूल्ये ४ रूप्यकाणि, पीएनजी-मूल्ये ३ रूप्यकाणि च वर्धितानि सन्ति । पूर्वं मुम्बईनगरे सीएनजी-मूल्यानि २९ एप्रिल-दिनाङ्के वर्धितानि आसन् । तस्मिन् समये सीएनजी-मूल्ये चतुर्णां रूप्यकाणां वृद्धिः अभवत्, ततः परं अद्य पुनः वर्धितम् अस्ति ।
सर्वकारेण पुरातनतैलक्षेत्रस्य प्राकृतिकगैसस्य मूल्यं २०२२ तमस्य वर्षस्य एप्रिलमासस्य १ दिनाङ्कात् प्रभावेण ६.१ डॉलर प्रति मिलियन मेट्रिकं ब्रिटिशतापयुनिट् (mmBtu) यावत् वर्धितम् पूर्वं प्रतिलक्षं मेट्रिक बीटीयू २.९० डॉलर आसीत् । कठिनक्षेत्रेभ्यः उत्पादितस्य गैसस्य मूल्यं पूर्वं ६.१३ डॉलरात् ९.९२ मि.मी.बी.टी.यू. एकस्मिन् वित्तीयवर्षे प्राकृतिकवायुमूल्ये द्विवारं परिवर्तनं करोति सर्वकारः ।
CNG-PNG price hike: CNG and PNG gas to become expensive in Mumbai from today, auto and taxi fares to rise https://t.co/ha9OgG69ON
— Finax News (@finaxnewshindi) July 13, 2022
प्रथमः परिवर्तनः एप्रिल-मासस्य प्रथमे दिनाङ्के भवति, ३० सितम्बर-दिनाङ्कपर्यन्तं च प्रवर्तते । द्वितीयः परिवर्तनः अक्टोबर्-मासस्य प्रथमे दिनाङ्के भवति, तदनन्तरं वर्षस्य मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं प्रवर्तते ।