नवदेहली। कोरोना की बूस्टर डोज से सम्बन्धित बड़ी समाचार निकली है। १८ वर्षाधिकानां कृते १५ जुलैतः निःशुल्कं बूस्टर-मात्रा दीयते। इयं निःशुल्कं बूस्टर-मात्रा १५ जुलै-दिनाङ्कात् ७५ दिवसान् यावत् प्रयुक्ता भविष्यति । स्वतन्त्रतायाः अमृतमहोत्सव अन्तर्गते एषा सुविधा प्रदत्ता अस्ति।
आधिकारिकसूत्राणाम् अनुसारम् अद्यावधि १८ तः ५९ वर्षाणां ७७ कोटिजनसङ्ख्यायाः एकप्रतिशतात् न्यूनाः कोरोनायाः बूस्टर-मात्रा प्राप्ताः सन्ति। परन्तु ६० वर्षाणाम् उपरि आयुषः प्रायः १६ कोटिजनाः तथा च प्रायः २६ प्रतिशतं स्वास्थ्यकर्मचारिणः, अग्रसेनाकाः च बूस्टर-मात्राम् अङ्गीकृतवन्तः ।
Vaccination is an effective means to fight COVID-19. Today’s Cabinet decision will further India’s vaccination coverage and create a healthier nation. https://t.co/LolQyWjK90
— Narendra Modi (@narendramodi) July 13, 2022
अधिकारी अवदत् यत् भारतस्य अधिकांशजनसंख्या ९ मासात् पूर्वं द्वितीयं मात्रां गृहीतवती। भारतीय आयुर्विज्ञान अनुसंधान परिषद (ICMR) इत्यादिषु अन्तर्राष्ट्रीयसंशोधनसंस्थासु कृतेषु अध्ययनेषु ज्ञातं यत् टीकायाः प्रारम्भिकमात्रायाः द्वयोः अनन्तरं प्रायः षड्मासेषु प्रतिपिण्डस्य स्तरः न्यूनः भवितुं आरभते, तथा च बूस्टरमात्रायाः अनन्तरं रोगप्रतिरोधकशक्तिः वर्धते।
राज्यों/केंद्र शासित प्रदेशों में COVID-19 वैक्सीन उपलब्धता पर अपडेट
राज्यों/केंद्र शासित प्रदेशों को 193.53 करोड़ से अधिक वैक्सीन की डोज प्रदान की गई हैं।
राज्यों/केंद्र शासित प्रदेशों के पास अभी भी लगभग 10 करोड़ अप्रयुक्त वैक्सीन की डोज उपलब्ध हैं।@MoHFW_INDIA pic.twitter.com/2QIy5tPQn9
— Hindusthan Samachar News Agency (@hsnews1948) July 13, 2022
वयं सूचयामः यत् केन्द्रीयस्वास्थ्यमन्त्रालयेन गतसप्ताहे कोविडटीकायाः द्वितीयस्य सावधानतायाः च मात्रायाः मध्ये अन्तरं सर्वेषां कृते ९ मासात् ६ मासपर्यन्तं न्यूनीकृतम्। एतत् टीकाकरणविषये राष्ट्रियतकनीकीपरामर्शसमूहस्य अनुशंसया कृतम् आसीत् ।
केन्द्रीयमन्त्री अनुराग ठाकुर इत्यनेन उक्तम्
अस्मिन् विषये केन्द्रीयमन्त्री अनुरागठाकुरस्य वक्तव्यं प्रमुखतया आगतं। सः अवदत् यत् २०२२ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्कात् आगामिषु ७५ दिवसेषु १८ वर्षाणाम् उपरि आयुषः सर्वेभ्यः नागरिकेभ्यः निःशुल्कं बूस्टर-मात्राः प्रदत्ताः भविष्यन्ति इति निर्णयः कृतः। एषा सुविधा सरकारीकेन्द्रेषु उपलभ्यते। स्वतन्त्रतायाः अमृतस्य अवसरे २०२२ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्कात् आगामिषु ७५ दिवसेषु १८ वर्षाणाम् उपरि नागरिकेभ्यः निःशुल्कं बूस्टर-मात्राः प्रदत्ताः भविष्यन्ति इति निर्णयः कृतः अस्ति ।
Cabinet approves setting up of Gati Shakti Vishwavidyalaya in Vadodara, Gujarat
It is envisioned to be a key enabler for expanding transportation sector
It will ensure stable supply of highly trained personnel and state-of-the-art technology@ianuragthakur #CabinetDecisions pic.twitter.com/Bcz1ei2MN8
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 13, 2022
एतावन्तः कोरोना-प्रकरणाः २४ घण्टेषु आगताः
देशे कोरोना-प्रकरणाः निरन्तरं वर्धन्ते। भारते विगत २४ घण्टेषु १६९०६ जनाः कोरोनारोगेण पीडिताः। स्वास्थ्यमन्त्रालयेन बुधवासरे प्रकाशिताः आकङ्क्षाः दर्शयन्ति यत् विगतचतुष्टयघण्टासु ४५ जनाः कोरोनारोगेण मृताः। कोरोनारोगेण मृतानां कुलसंख्या अधुना ५,२५,५१९ इत्येव वर्धिता अस्ति । कालस्य विषये वदन् मंगलवासरे १३,६१५ नूतनाः प्रकरणाः प्राप्ताः, २० जनाः संक्रमणकारणात् मृताः।
उल्लेखनीयम् यत् बुधवासरे प्रकाशितस्य तथ्याङ्कानुसारं देशे अधुना कोरोनारोगस्य सक्रियप्रकरणानाम् संख्या १,३२,४५७ यावत् वर्धिता अस्ति। यावद् कुल प्रकरणाः ४,३६,६९,८५० यावत् वर्धिताः । अपरं तु यदि वयं पुनर्प्राप्ति-दरस्य विषये वदामः तर्हि तत् ९८.४९ प्रतिशतं जातम् ।
Govt announces free booster dose for 75 days starting from July 15 for 18-59 age Group.#BoosterDose #Corona #Covid #15July #Ahmedabad #India #TrendinginAhmedabad#TrendinginOurIndia pic.twitter.com/NEwbZJjMAt
— Trendinginahmedabad (@trendinginahmd) July 13, 2022