मुंबई। एकदिवसीयस्पर्धासु प्रथमवारं इङ्ग्लैण्डदेशं १० विकेट्-परिहारं कृत्वा भारतेन इतिहासः निर्मितः । लण्डन्-नगरस्य द ओवल-नगरे प्रथमे एकदिवसीय-क्रीडायां भारतीय-दलः प्रत्येकस्मिन् क्षेत्रे इङ्ग्लैण्ड-देशं पराजितवान् । भारतीयगेन्दबाजाः यदा इङ्ग्लैण्डस्य बल्लेबाजान् जानुभ्यां न्यस्तं कर्तुं बाध्यन्ते स्म, तदा बल्लेबाजीयां कप्तानः रोहितः अपि आतिथ्यदलस्य वर्गं गृहीतवान् ।
IND vs ENG: भारत के इन पांच योद्धाओं के आगे अंग्रेजों ने घुटने टेके, टीम इंडिया ने पहली बार इंग्लैंड को 10 विकेट से रौंदा@BCCI#INDvsENG #JaspritBumrah #ShikharDhawan https://t.co/3S4MpJxwF2
— India TV Hindi (@IndiaTVHindi) July 12, 2022
भारतं प्रथमं इङ्ग्लैण्ड्-देशं ११० रनस्य कृते गेन्दबाजीं कृतवान् तदनन्तरं १८८ कन्दुकं अवशिष्टं कृत्वा ते किमपि विकेट् न हारयित्वा मेलनं जित्वा विजयं प्राप्तवन्तः । एतेन विजयेन भारतीयदलः त्रिक्रीडाश्रृङ्खलायां १-० अग्रतां प्राप्तवान् । मुख्यतया पञ्च खिलाडयः भारतस्य विजये महत्त्वपूर्णं योगदानं दत्तवन्तः । अस्मिन् मैचे भारतीयस्य द्रुतगण्डकक्रीडकः जसप्रीत बुम्राहः स्वस्य पुरातनवर्णेषु दृश्यते स्म । सः पिचस्य परिस्थितेः च पूर्णं लाभं गृहीत्वा स्वस्य सटीकं तीक्ष्णं च गेन्दबाजीं कृत्वा इङ्ग्लैण्डस्य शीर्षक्रमं पूर्णतया नष्टवान् । बुमराहः ७.२ ओवरेषु गेन्दबाजीयां केवलं १९ रनस्य कृते षट् विकेट् गृहीतवान् । अस्मिन् समये सः त्रीणि मेडेन ओवर अपि कृतवान् ।
ENG vs IND | There was some seam movement, so I wanted to exploit that: Jasprit Bumrah on 6-wicket haul https://t.co/XxqPNBUtIw
— TIMES18 (@TIMES18News) July 13, 2022
भारतस्य अन्यः तारकः द्रुतगण्डकक्रीडकः मोहम्मद शमी अपि बुमराहस्य पूर्णसमर्थनं दत्तवान्। सः यजमानानाम् अपि बृहत् महत्त्वपूर्णानि विघ्नानि अपि दत्तवान् । शमी बेन् स्टोक्स्, जोस् बटलर् च स्वस्य शिकारं कृतवान् । सः सप्त ओवरेषु गेन्दबाजीयां ३१ रनस्य कृते त्रीणि विकेट् गृहीतवान् । कप्तान रोहित शर्मा किञ्चित्कालं यावत् बृहत् पारी क्रीडितुं असफलः आसीत् । परन्तु अस्मिन् समये सः अवसरस्य पूर्णतया लाभं गृहीतवान् । इङ्ग्लैण्ड्-देशस्य १११ रनस्य लक्ष्यं अनुसृत्य सः पुरातन-प्रकारेण बल्लेबाजीं कृत्वा लघु-पिच-मध्ये पुल-शॉट्-प्रहारं कृतवान् । सः ५८ कन्दुकेषु ७६ रनस्य स्कोरेन अपराजितः एव अभवत् । सः स्वस्य पारीषु सप्तचतुर्णां पञ्चषट्कानां च प्रहारं कृतवान् ।
⚡7 – IND vs ENG, 1st ODI: Jasprit Bumrah, Rohit Sharma power India to 10-wicket win over England, take 1-0 lead in 3-match series
#India #England #ODI #RohitSharma
https://t.co/ScAN8Y6ri9— Buzz InShort (@BuzzInshort) July 13, 2022
विकेट-कीपर-बल्लेबाजः ऋषभ-पन्तः अद्य विकेट-कीप-क्षेत्रे महत् कार्यं कृतवान् । पन्तः विकेटस्य पृष्ठतः त्रीणि ग्रहणानि गृहीतवान्, त्रयः अपि स्वस्वरूपेण तेजस्वीः आसन् । सः बेयरस्टो, रूट्, स्टोक्स् इत्यादीनां विकेट्-मध्ये गोतां कृत्वा कैच् गृहीत्वा भारतस्य सफलतायां महत्त्वपूर्णां भूमिकां निर्वहति स्म । दीर्घकालानन्तरं अन्तर्राष्ट्रीयक्रिकेटक्रीडां कर्तुं आगतः शिखरधवनः पुनः एकवारं स्वस्य अनुभवं दर्शितवान्। सः रोहितेन सह पारीम् उद्घाट्य प्रथमविकेट् कृते ११२ कन्दुकेषु ११४ रनस्य भागं कृतवान् । धवनः रोहितस्य बहु समर्थनं कृतवान्, ५४ कन्दुकयोः ३१ रनस्य अपराजितः च अभवत् । सः स्वस्य पारीषु चत्वारि तेजस्वी सीमाः अपि मारितवान् ।
IND vs ENG, 1st ODI 2022: Jasprit Bumrah, Rohit Sharma, Shikhar Dhawan Lead India to 10-Wicket Win Over England#INDvsENG #ENGvIND #RohitSharma #ShikharDhawan #JaspritBumrah @Jaspritbumrah93 @SDhawan25 @ImRo45 https://t.co/WMWhUwE6JR
— LatestLY (@latestly) July 13, 2022