राँची। झारखण्डस्य जामतारामण्डले मुस्लिमप्रधानक्षेत्रेषु १०० तः अधिकेषु सरकारीविद्यालयेषु रविवासरात् शुक्रवासरपर्यन्तं साप्ताहिकावकाशं परिवर्तयितुं अन्वेषणं प्रारब्धमात्रेण अनेके आश्चर्यजनकतथ्यानि सामने आगतानि। ज्ञातं यत् पलामु-पाकुर-मण्डलेषु अपि रविवासरस्य स्थाने केषुचित् मुस्लिमप्रधानक्षेत्रेषु सर्वकारीयविद्यालयेषु शुक्रवासरस्य अवकाशस्य व्यवस्था कार्यान्विता अस्ति।
झारखण्ड के जामताड़ा में शरिया कानून लागू 😠
स्कूलों की प्रार्थना बदल दी गयी है 😠
सख्त आदेश हैं प्रार्थना में हाथ नहीं जोड सकते और स्कूलों में रविवार की जगह शुक्रवार को छुट्टी होती है
सब कुछ इस्लाम और सरिया के हिंसाब से चल रहा है
बढ़िया है 🙏🏻🤔#Jharkhand#jharkhandnews pic.twitter.com/evM2GuuMra— नीरू शर्मा 🇮🇳🚩 टीम RNM 🇮🇳🚩 (@NeeruSh30086157) July 12, 2022
आश्चर्यं यत् एतेषां विद्यालयानां शिक्षकाः अपि रविवासरस्य स्थाने शुक्रवासरे अवकाशं गृह्णन्ति स्म, परन्तु राज्यसर्वकारस्य शिक्षाविभागः तस्य विषये अवगतः एव अभवत्। राज्यस्य शिक्षा मंत्री जगरनाथ महतो अस्मिन् विषये विभिन्न जिलायाम् पदस्थापित: शिक्षा विभागे वीडियो कॉन्फ्रेंसिंग् मार्गेण अधिकारिभिः सह वार्तालापं कृतवान्। सः पृष्टवान् यत् सर्वकारस्य आदेशं विना एषा व्यवस्था कथं पुनः स्थापिता? केचन अधिकारिणः अवदन् यत् विद्यालयानाम् अवलोकनार्थं गठितानां ग्रामशिक्षासमितीनां दबावेन शिक्षकाः एतां व्यवस्थां कार्यान्वितवन्तः।
Jharkhand: Minister Livid Over Friday Holiday in Schools in Muslim-dominated Areas Weekly holiday in over 100 govt-run schools in the Muslim-dominated areas in Jharkhand's Jamtara district has been changed to Friday from… #India by #News18 https://t.co/jHdbpLn2Yn
— Market’s Cafe (@MarketsCafe) July 13, 2022
एतस्मिन् विषये मन्त्रिणा आदेशः दत्तः यत् एतादृशं साहसं दर्शयन्तः ग्रामशिक्षासमित्याः तत्क्षणमेव विघटिताः भवेयुः। मन्त्री जगरनाथ महतो अधिकारिभ्यः अवदत् यत् एतेन सिद्धं भवति यत् भवान् विद्यालयानां निरीक्षणं न करोति। कथं स्यात् यत् ग्रामशिक्षासमित्याः सर्वकारादेशस्य अवहेलनाविषये स्वनियमविधानं प्रवर्तयन्ति।
प्राथमिकशिक्षानिदेशकः एकसप्ताहस्य अन्तः प्रतिवेदनं याचितवान्
राज्यस्य प्राथमिक शिक्षा निदेशक: दिलीपटोप्पो सर्वेषां जिला मण्डलानां जिला शिक्षाअधीक्षका: विद्यालयेषु साप्ताहिक अवकाशः, प्रार्थनाविधानानि, अनुमतिं विना विद्यालयानां नाम परिवर्तनं च इति विषये एकसप्ताहस्य अन्तः प्रतिवेदनं प्राप्तम् अस्ति। इति उक्तम् जिल्हेभ्यः प्रतिवेदनस्य अनन्तरं नियमस्य उल्लङ्घकाः विद्यालय शिक्षका: च ग्राम शिक्षासमितिया: विरुद्धम् कृतं कर्म गमिष्यति। महत्त्वपूर्णतया, जामतारामण्डले सर्वप्रथमं एतत् प्रकटितम् यत् १०० तः अधिकेषु विद्यालयेषु मुस्लिमबहुमतजनसङ्ख्यायाः दबावेन रविवासरस्य स्थाने शुक्रवासरे साप्ताहिकावकाशस्य व्यवस्था पुनः स्थापिता।
*निजी स्वार्थ मे सोते रहो हिंदूओ अब तूम्हारा अंत निच्छीत है*
*अब बोलो हिन्दुओं क्या बोलोगे करलो इस्लाम कबूल या अभी कुछ और देखना है* झारखण्ड के गढ़वा में *मुस्लिम हुए 75%* तो नियम बना दिए शरिया के हिसाब से….
धर्मनिरपेक्ष हिंदुस्तान का *तालिबानीकरण* करने में पूरा समुदाय आया आगे। pic.twitter.com/lQAFWENFfr— Yati Narsinghanand Saraswati (@NarsinghVanii) July 6, 2022
एषा व्यवस्था विगतसार्धवर्षेभ्यः प्रचलति, परन्तु शिक्षाविभागस्य शीर्षाधिकारिणः तस्य विषये अवगताः एव आसन् । एतेषु क्षेत्रेषु मुस्लिमजनसंख्या प्रायः ७० प्रतिशतं भवति इति कथ्यते । तस्य दबावेन ग्रामशिक्षासमित्याः उर्दूविद्यालयं बहुधा विद्यालयानां नामानि योजितवन्तः। केषुचित् विद्यालयेषु अपि अस्य बोर्डाः स्थापिताः सन्ति ।
एतां व्यवस्थां कार्यान्विताः जनाः तर्कयन्ति यत् यदा ७० प्रतिशतं मुस्लिमछात्राः विद्यालयेषु पठन्ति तदा शुक्रवासरः शुक्रवासरस्य नमाजस्य न्याय्यः भवति। मुस्लिमसमाजस्य केषाञ्चन जनानां दबावेन प्रार्थनामार्गे परिवर्तनम् । अन्वेषणं प्रारब्धमात्रेण एतदपि चर्चायां आगतं यत् झारखण्डस्य गढवामण्डलस्य केषुचित् सरकारीविद्यालयेषु मुस्लिमसमुदायस्य केषाञ्चन जनानां दबावेन प्रार्थनाविधिः परिवर्तिता अस्ति।
झारखण्ड को बदनाम करने के लिए यह खबर ही काफी है कि सरकार ऐसे असमाजिक तत्वों के सामने नतमस्तक है। @PMOIndia @PKVarmaRanchi pic.twitter.com/2MZHyv9Pda
— TUHIN SHUKLA,पाकुड़ (@Tkshuklabjp) July 13, 2022
अस्य मण्डलस्य मनपुर मध्यविद्यालयस्य रांका प्रखण्डम् खाप्रो मध्यविद्यालय: बालकाः हस्तसंयोगस्य स्थाने हस्तं कृत्वा प्रार्थनां कुर्वन्ति। गतसप्ताहे गढ़वा जिलामुख्यालय: सदरखण्डस्य अन्तर्गत कोरवाडीह-नगरे स्थिते उन्नत-मध्यविद्यालये प्रार्थना-गीतस्य परिवर्तनस्य तस्य पद्धतिस्य च विषयः चर्चायां आगतः आसीत् । ततः शिक्षामन्त्रिणा आज्ञानुसारं उपायुक्तेन, पुलिस-अधीक्षकेन च पुरातनव्यवस्था पुनः स्थापिता आसीत् ।
झारखण्ड में शुक्रवार प्रकरण भारत के संविधान के अनुसार दुःखद हैं,भारत में शुक्रवार पाक नमाज के लिए बहुत से कार्यालयों में छूट दी जाती हैं, कभी कोई आपत्ति नहीं हुई,मंगलवार या किसी अन्य वार को किसी के लिए कोई सुबिधा नहीं है सिवाय मुस्लिम समुदाय के,पर झारखण्ड का मुद्दा बहुत गंभीर है
— Tarun prakash tarun (@Tarunprakashta1) July 12, 2022
अत्र अस्मिन् विषये राजनीतिः अपि तीक्ष्णा अस्ति। पूर्व मुख्यमंत्री बाबूलालमरांडी, रघुवरदास:, भाजपा प्रदेशअध्यक्ष: दीपक प्रकाश: , भाजपा सांसद: निशिकांतदुबे सहिताय अनेके भाजपानेतारः राज्यसर्वकारेण तेभ्यः शान्तिकरणार्थं सर्वकारीयनियमान् परिवर्तयितुं अनुमतिं दत्तवान् इति आरोपं कृतवन्तः। अपरपक्षे जामतारातः काङ्ग्रेसस्य विधायकः डॉ. इरफान अन्सारी इत्यनेन उक्तं यत् रविवासरस्य स्थाने स्थानीयजनानाम् सुविधानुसारं शुक्रवासरस्य अवकाशस्य व्यवस्था कार्यान्विता अस्ति, अतः तस्मिन् किं हानिः अस्ति? सः भाजपा-पक्षे अस्मिन् विषये अनावश्यकं महत्त्वं ददाति, सामाजिक-सौहार्दं बाधितुं प्रयतते इति आरोपं कृतवान् अस्ति ।
झारखण्ड में तुष्टिकरण की राजनीति जोरों पर है।
बंगाल के तर्ज पर झारखण्ड में भी प्रायोजित जिहाद कराया जा रहा है। pic.twitter.com/8ZuebGEs7a— 🌹🌹तेजस अभिमन्यु🥀🥀 (@HinduAbhimanyu) July 13, 2022