
ब्रिटेनस्य पूर्ववित्तमन्त्री ऋषिसुनकस्य प्रधानमन्त्रिपदस्य दावान् सुदृढीकरणस्य दिशि महती सफलता प्राप्ता अस्ति। सः प्रधानमन्त्रिपदस्य प्रथमेषु उम्मीदवारेषु अन्यतमः अभवत्, यः स्वस्य नामाङ्कनार्थं २० कन्जर्वटिवपक्षस्य संसदसदस्यानां समर्थनसीमाम् अतिक्रमितवान् सुनक् इत्यस्य अतिरिक्तं भारतीयमूलस्य द्वौ अपि नेतारौ ब्रिटिश-प्रधानपदस्य दौडं कुर्वतः इति कथ्यते।
Jacob Rees-Mogg tears into Rishi Sunak as he claims Tory leadership timescale 'favours the disloyal'https://t.co/VLpkScmAHh
— NewsfeedsMedia (@NewsfeedsMedia) July 13, 2022
यॉर्कशायर-नगरस्य रिचमण्ड्-नगरस्य ४२ वर्षीयः ब्रिटिश-भारतीय-सांसदः सुनकः अस्मिन् दौड-क्रीडायां अग्रे भविष्यति इति अपेक्षा अस्ति यतः बोरिस् जॉन्सन्-नगरस्य स्थाने नूतनं प्रधानमन्त्रीं निर्वाचयितुं नामाङ्कनं औपचारिकरूपेण आरभ्यते। अस्य पदस्य कृते नामाङ्कनम् दाखिलकर्तारः नेतृणां समीपे नामाङ्कनम् दाखिलीकरणम् स्नीयसमये सायं ६ वादनपर्यन्तं अस्ति।
UK PM race: Heavyweights back Rishi Sunak; Priti Patel won’t run https://t.co/YQYkRDVqAC
— TOI Top Stories (@TOITopStories) July 13, 2022
अस्मिन् दौडस्य मध्ये भारतीयमूलस्य अटॉर्नी जनरल् सुएला ब्रेवरमैन्, विदेशमन्त्री लिज् ट्रस्, नाइजीरियादेशे जन्म प्राप्य केमी बाडेनोक्, पूर्वविदेशमन्त्री जेरेमी हन्ट्, परिवहनमन्त्री ग्राण्ट् शेप्स्, विदेशकार्यालयस्य अधिकारी रहमान चिश्ती, पूर्वस्वास्थ्यमन्त्री साजिद् जाविड् च सन्ति।
Rishi Sunak, the former British Treasury chief whose resignation spurred Boris Johnson’s ouster as prime minister, gained early momentum in the race to become the country’s next leader https://t.co/jIvvGpkABL
— NCMOULY (@NCMOULY52) July 13, 2022
भारतीय मूले गृहमन्त्री प्रीति पटेलः अस्मिन् दौडं सम्मिलितुं चिन्तयति इति कथ्यते, ब्रेक्जिट्-पक्षस्य कन्जर्वटिव-पक्षस्य दृढसमर्थनेन अन्तिम-निमेषपर्यन्तं स्वस्य नामाङ्कनं दातुं शक्नोति। ब्रिटेनस्य नूतनः प्रधानमन्त्री ५ सितम्बर दिनाङ्के निर्वाचितः भविष्यति, ७ सितम्बर् दिनाङ्के संसदे प्रधानमन्त्रिणः प्रारम्भिकप्रश्नानां सामना करिष्यति। टोरी-सदस्यानां प्रथमचरणस्य मतदानं बुधवासरे भविष्यति। गुरुवासरे द्वितीयचरणस्य मतदानस्य अनन्तरं अन्तिमयोः उम्मीदवारयोः चयनं चरणबद्धरूपेण भविष्यति।
Rishi Sunak, Kemi Badenoch, Suella Braverman, Jeremy Hunt, Penny Mordaunt, Liz Truss, Tom Tugendhat and Nadhim Zahawi will all enter the first round of voting as candidates from the UK Conservative party to replace outgoing Prime Minister Boris Johnson.https://t.co/3aI0ha95Ei
— Gary Buckley™ (@myrddenbuckley) July 13, 2022