
कोलंबो। आर्थिकसंकटस्य सामनां कुर्वन्तं श्रीलङ्कादेशे राजनैतिकक्षोभस्य मध्यं राष्ट्रपतिः गोटाबायराजपक्षः देशात् पलायितः अस्ति। समाचारसंस्था एपी इत्यनेन अधिकारिभ्यः सूचितं यत् राजापक्षः मालदीवदेशं गतः। आप्रवासनस्रोतानां अनुसारं श्रीलङ्कादेशस्य मुख्यअन्तर्राष्ट्रीयविमानस्थानकात् उड्डीयमानस्य एण्टोनोव्-३२ सैन्यविमानस्य चतुर्णां यात्रिकाणां मध्ये राजापक्षः, तस्य पत्नी, द्वौ अंगरक्षकौ च आसन् मालेनगरस्य एकः विमानस्थानकस्य अधिकारी उक्तवान् यत् ते मालदीवदेशे आगत्य पुलिससंरक्षणेन अज्ञातस्थाने नीताः।
Sri Lankan President Gotabaya Rajapaksa flies out of the country in a military aircraft to the nearby Maldives. He is the 2nd President from South Asia after Ashraf Ghani of Afghanistan to flee. Gotabaya Rajapaksa's rule was Islamophic but he escapes to an Islamic country.
— Ashok Swain (@ashoswai) July 12, 2022
राष्ट्रपतित्वेन राजापक्षः गृहीतत्वात् मुक्तः अस्ति, तथा च सः निग्रहे ग्रहीतुं सम्भावनां परिहरितुं देशं त्यक्तवान् इति मन्यते । राजापक्षः देशं त्यक्त्वा गन्तुं अपरं प्रयासं कृतवान् आसीत् किन्तु ततः आप्रवासनाधिकारिणां गतिरोधस्य सामनां कृतवान् । आप्रवासन-अधिकारिणः वीआईपी-सेवाभ्यः निवृत्ताः भूत्वा राष्ट्रपतिं सार्वजनिक-काउण्टर्-द्वारा गन्तुम् आग्रहं कृतवन्तः, परन्तु राजापक्षः एतदर्थम् असज्जः आसीत् । तदनन्तरं सः नौसेनायाः गस्तीयानेन द्वीपं त्यक्त्वा गन्तुं चिन्तितवान् ।
Sri Lanka Air Force confirms that a SLAF plane was given to the President to depart for the Maldives in accordance with the powers vested in an Executive President and subject to full approval of Ministry of Defensehttps://t.co/GUGukW9DVZ #LKA #SriLanka #SriLankaCrisis
— Sri Lanka Tweet 🇱🇰 💉 (@SriLankaTweet) July 13, 2022
भवद्भ्यः वदामः यत् शनिवासरे (जुलाई-मासस्य ९ दिनाङ्के) सहस्रशः आन्दोलनकारिणः राष्ट्रपतिस्य आधिकारिकनिवासस्थाने प्रविष्टाः, परन्तु तस्मात् पूर्वं राजपक्षः निवासस्थानात् निर्गतवान् आसीत् । ततः परं तस्य स्थानस्य विषये विविधाः अनुमानाः क्रियन्ते स्म ।
Sri Lanka President @GotabayaR Just arrive male, Maldives #lka #SriLankaCrisis pic.twitter.com/Me9x69MvhX
— Prabodth Yatagama (@PrabodaYatagama) July 13, 2022
राष्ट्रपतिस्य देशं त्यक्त्वा गमनस्य वार्ता अस्मिन् समये आगता यदा तस्य घोषणानुसारं अद्य (१३ जुले) राजीनामा दातव्यः अस्ति। राजपक्षः राष्ट्रपतिनिवासस्थाने आन्दोलनकारिणः प्रवेशं कृत्वा जुलैमासस्य १३ दिनाङ्के त्यागपत्रस्य विषये उक्तवान् आसीत् । अधुना राष्ट्रपतिः देशं त्यक्त्वा तस्य त्यागपत्रस्य विषये अपि प्रश्नाः उत्पन्नाः सन्ति। परन्तु मंगलवासरे मीडियापत्रेषु राजपक्षः स्वस्य त्यागपत्रे हस्ताक्षरं कृतवान् इति दावान् अकरोत्।
#IEWorld | Sri Lankan President Gotabaya Rajapaksa fled the country early on Wednesday, hours before he was due to step down amid widespread protests over his handling of a devastating economic crisis.#SriLankahttps://t.co/SWphfO1nlD
— The Indian Express (@IndianExpress) July 13, 2022