सैन फ्रांसिस्को। ट्विट्टर् इत्यनेन मंगलवासरे टेस्ला-संस्थायाः मुख्याधिकारी एलोन् मस्क इत्यस्य विरुद्धं मुकदमा दाखिलः कृतः। विगतकेभ्यः दिनेभ्यः माइक्रोब्लॉगिंग् साइट् ट्विट्टर् ४४ अरब डॉलरस्य अधिग्रहणसौदान्तस्य रद्दीकरणानन्तरं मस्कविरुद्धं कानूनीकार्याणां सज्जतां कुर्वती अस्ति।
ट्विटरस्य बोर्डस्य अध्यक्षः ब्रेट् टेलरः मंगलवासरे ट्वीट् कृतवान् यत् बोर्डेन मस्क इत्यस्य अनुबन्धात्मकदायित्वस्य उत्तरदायित्वं दातुं डेलावेर् कोर्ट आफ् चान्सरी इत्यस्य विरुद्धं मुकदमा कृतः। न्यूयॉर्क वकील फर्म वाच्टेल्, लिप्टन, रोसेन् एण्ड् कात्ज् इत्येतयोः आरोपः अस्ति यत् मस्कः सौदान् परिहरितुं प्रयतितवान् इति । एतत् अनुबन्धस्य उल्लङ्घनम् अस्ति।
From buying #Twitter to walking away, lets look at #ElonMusk’s Twitter deal timeline
For more Updates: https://t.co/PI7WiZ4xwb pic.twitter.com/gtFGNwboE1
— DNA (@dna) July 13, 2022
“मस्कः ट्विट्टर् इत्यस्य तस्य भागधारकाणां च प्रति स्वस्य दायित्वस्य सम्मानं कर्तुं न अस्वीकृतवान् यतोहि सः हस्ताक्षरितवान् सौदाः तस्य व्यक्तिगतहितस्य सेवां न करोति” इति ट्विट्टर् आरोपितवान्। अस्य विकासस्य प्रभावः अभवत् यत् मंगलवासरे ट्विट्टर्-कम्पन्योः शेयर्-मध्ये तीव्र-अवरोहः अभवत् । मस्क इत्यनेन अधिग्रहणात् पश्चात्तापं कृत्वा ट्विटर-शेयर-मध्ये ११.३ प्रतिशतं यावत् पतनं जातम् । मस्कस्य दलेन शनिवासरे पत्रं लिखित्वा ट्विट्टर् क्रयसौदानां समाप्तिः घोषिता।
Can A Court Order Force Elon Musk To Complete Twitter Deal https://t.co/eY4FKKnRu9
— indian news box (@techmas77363916) July 13, 2022
एप्रिलमासे मस्कः ट्विट्टर् इत्यनेन सह प्रतिशेयरं ५४.२० डॉलरं कृत्वा प्रायः ४४ अब्ज डॉलरस्य लेनदेनं कृत्वा अधिग्रहणसमझौतां कृतवान् । मस्कः मेमासे एतत् सौदान् स्थगितवान् यत् स्वसमूहं ट्विट्टर् इत्यस्य दावस्य सत्यतायाः समीक्षां कर्तुं शक्नोति यत् मञ्चे ५ प्रतिशतात् न्यूनानि खातानि स्पैम सन्ति। जूनमासे मस्क इत्यनेन ट्विट्टर् इत्यनेन विलयसम्झौतेः उल्लङ्घनं कृत्वा स्पैम-नकली-खातानां विषये सूचनाः गोपनीयाः इति खुलेन आरोपः कृतः ।
Twitter's Lawsuit Against Elon Musk: Five Main Takeaways https://t.co/VVBwSXRX3q
— Web Business News (@WebusinessNews) July 13, 2022