वाशिङ्गटनम् । अमेरिकादेशे महङ्गानि ४१ वर्षाणां सर्वोच्चस्तरं प्राप्तवन्तः । अद्य घोषितस्य जूनमासस्य महङ्गानि आँकडानां अनुसारं उपभोक्तृमूल्यसूचकाङ्कः ९.१ प्रतिशतं यावत् अभवत्, यत् १९८१ तमस्य वर्षस्य नवम्बरमासात् सर्वाधिकम् अस्ति अमेरिकीश्रमविभागेन महङ्गानि एतानि आँकडानि प्रकाशितानि सन्ति।
US inflation surges to 9.1%, the highest in 40 years.
Markets dumped as result with #Bitcoin touching $18,933. Currently trading at $19,465.
What will be the #BTC bottom?16k, 14k or 12k?— Crypto Josh (@Crypto_Josh_) July 13, 2022
गैस, खाद्यपदार्थेषु, गृहभाडासु च महतीं कूर्दनं कृत्वा अमेरिकादेशे महङ्गानि चतुर्दशकेषु सर्वोच्चस्तरं प्राप्तवन्तः इति मन्यते। महङ्गानि दरस्य एतस्य आकङ्क्षायाः अनन्तरं अमेरिकादेशस्य फेडरल रिजर्व पुनः व्याजदराणि वर्धयितुं घोषणां कर्तुं शक्नोति इति विश्वासः अस्ति। यस्य कारणात् तत्र ऋणं महत् भवितुम् अर्हति। परन्तु अमेरिकादेशे महङ्गानि दरं यत् अनुमानितम् आसीत् तस्मात् अधिकं बहिः आगतं। यत् तत्र सर्वस्य मूल्येषु कथं वृद्धिः अभवत् इति वक्तुं पर्याप्तम्। अर्थशास्त्रज्ञाः ८.८ प्रतिशतं महङ्गानि भविष्यन्ति इति पूर्वानुमानं कृतवन्तः आसन् ।
9.1% US inflation rate takeaways:
• Mainly driven by ↑ energy prices (a 7.5 % increase in energy)
• Petrol prices ↑ by 11.2% last month
• Housing ↑ 0.6% since last month
• Food prices ↑ 1%Markets are preparing for a further 0.75-1% interest rate rise. pic.twitter.com/n58vwsBirj
— Economiser (@economiserly) July 13, 2022
अस्मिन् मासे फेड रिजर्व व्याजदराणां विषये निर्णयं कर्तुं शक्नोति। अनेकाः विशेषज्ञाः व्याजदरेषु ७५ आधारबिन्दुभिः वर्धयितुं सम्भावनायाः पूर्वानुमानं कुर्वन्ति । परन्तु रूस-युक्रेन-देशयोः मध्ये प्रचलति युद्धात् उत्पद्यमानाः आपूर्तिसमस्याः अमेरिकादेशे महङ्गानि वर्धयितुं कार्यं कुर्वन्ति । जूनमासे गैसस्य मूल्येषु ११.२ प्रतिशतं वृद्धिः अभवत् । विद्युत्-प्राकृतिक-वायु-मूल्येषु ३.५ प्रतिशतं वृद्धिः अभवत्, यत् २००६ तमे वर्षात् सर्वाधिकम् अस्ति ।
BREAKING: Inflation reaches 9.1%, the highest the US has seen in 40 years. It is much higher than this….going to 25%…35%….50% ? pic.twitter.com/pxfU1dLtH1
— Stefanie Kammerman/The Stock Whisperer (@VolumePrintcess) July 13, 2022