वाराणसी।ज्ञानवापी परिसरं स्थित् माँ श्रृंगार गौरी नियमित दर्शन पूजा च अन्यदेवतानां रक्षणार्थं याचिकायां बुधवासरे जिलान्यायाधीशस्य न्यायालये उभयपक्षयोः मध्ये विवादः अभवत्। प्रायः द्वौ घण्टाः न्यायालयं प्रति प्रक्रियां अनन्तरम् जिला न्यायाधीश डॉ. अजय कृष्णविश्वेश द्वारा गुरुवारस्य अग्रिमः श्रवणस्य तिथिः दत्ता अस्ति।
"#ज्ञानवापी मामले में आज हाईकोर्ट इलाहाबाद में हुई सुनवाई"
अभी देखिए
कार्यक्रम #हिन्दी_समाचार डीडी यूपी पर
यूट्यूब पर देखें: https://t.co/8jaCO67waD
फेसबुक पर देखें : https://t.co/zrYpPRGkPM#HindiSamachar #Gyanvapi #GyanvapiCase #allahabadhighcourt pic.twitter.com/3DKpRwkR6r— DD Uttar Pradesh(DDUP)डीडी उत्तर प्रदेश(डीडी यूपी) (@DDUttarPradesh) July 13, 2022
हिन्दू पक्षे हरिशंकरजैन: न्यायालयेन उक्तं यत् अस्मिन् प्रकरणे १९९१ तमे वर्षे आराधना-अधिनियमः कथमपि प्रयोज्यः नास्ति। मुस्लिमपक्ष सः यस्मिन् भूमिं प्रति स्वभूमिं दापयति तत् आदिविश्वेश्वरमहादेवस्य अस्ति। तस्मिन् नमाजः पठ्यते। काशी विश्वनाथ मन्दिर अधिनियमम् ते प्रार्थनायाम् देवता इति निहित सन्ति। अपरपक्षे, सम्पत्तिः अञ्जुमान-इण्टेजामिया-समित्या वक्फ-मण्डलाय कथिता अस्ति । तथा च एषः विषयः न्यायालयस्य श्रवणक्षेत्रस्य नास्ति। अपितु लखनऊनगरे एव सुनवायी भवेत्। मुस्लिमपक्षः दावान् करोति यत् विशेषधार्मिकपूजास्थानविधेयकं १९९१ अस्मिन् मुकदमे प्रवर्तते।
Land belongs to Hindu deity Aadi Vishweshwar Mahadev, says counsel for petitioners in Gyanvapi case https://t.co/bCr02CzRp4
— Republic (@republic) July 13, 2022
अधिवक्ता विष्णुशंकरजैन: उक्तवान् यत् हिन्दुकानूनविषये वयं स्वस्य स्थितिं विस्तरेण उक्तवन्तः। पृथिवीदेवतायाः किं महत्त्वम् । जीवनं कदा अभिषिक्तं भवति ? पीके मुखर्जी वयं हिन्दू-कायदे अपि दृढतया स्वस्य विषयं स्थापितवन्तः। काशीविश्वनाथ: अधिनियम अपि विस्तृताः आसन् । अनुच्छेद: ५ अन्तर्गतते सम्पूर्ण परिसर: आदिविशेश्वर महादेवम् केवलं आगच्छति। मन्दिरस्य दैवीत्वं भव्यत्वं च कदापि न समाप्तं भवेत्। राखीसिंहस्य पक्षतः किञ्चित् षड्यंत्रं रच्यते। सः अस्मान् प्रकरणात् निष्कासयितुं आवेदनपत्रं दत्तवान् अस्ति। वयं न्यायालये एनओसी दत्तवन्तः। यावत् शरीरे प्राणः अस्ति तावत् अहं बाबा कृते प्रकरणं युद्धं करिष्यामि।
#GyanvapiCase: कोर्ट में सुनवाई के दौरान आखिर क्या-क्या हुआ? हिंदू पक्ष की ओर से क्या है आगे की प्लानिंग?
सब्सक्राइब करें #TimesNowNavbharat👉 https://t.co/ogFsKf9YX1#TimesNowNavbharatOriginals #Gyanvapi #GyanvapiHearing #Varanasi #VaranasiCourt #UttarPradesh @Ashutos10599574 pic.twitter.com/UCk01QniWC
— Times Now Navbharat (@TNNavbharat) July 13, 2022
In A Glance: Arguments In Support Of Ownership Right Of Lord Vishweshwar, Deity Of Kashi Vishwanath, Over Gyanvapi@ISalilTiwari reportshttps://t.co/APW4Cmquvc
— LawBeat (@LawBeatInd) July 13, 2022
रामजानकी मन्दिर: अद्य अपि उक्तम् अस्ति। स्माइल फारूकी इत्यस्य प्रकरणस्य अपि उल्लेखः कृतः, सर्वोच्चन्यायालयस्य विचाराः च स्थापिताः। कुत्रापि नमाजप्रदानेन तत् स्थानं न मस्जिदम् । मन्दिरस्य विनाशेन सह तस्य स्थानस्य महत्त्वं तथैव तिष्ठति, तस्य दिव्यत्वं नष्टं कर्तुं न शक्यते। श्वः वयं सर्वान् तर्कान् अपि स्वपक्षतः स्थापयिष्यामः। पक्षद्वयं अपि श्वः न्यायालये सूटस्य निर्वाहनीयतायाः विषये स्वविन्दवः स्थापयिष्यति।
वाराणसी: ज्ञानवापी मामले की HC में सुनवाई जारी, #Varanasi #Gyanvapi #AllahabadHighcourt में मंदिर पक्ष ने कहा- मध्यकाल में औरंगजेब ने विश्वनाथ मंदिर के ध्वस्तीकरण का आदेश तो दिया था लेकिन वहां मस्जिद बनाने का कोई फरमान नहीं दिया था https://t.co/nfqsbbi9Sn
— LEGEND NEWS (@LegendNewsin) July 13, 2022