कोलंबो। श्रीलङ्कादेशे विगतमासेभ्यः यः कोलाहलः प्रचलति सः तावत्पर्यन्तं स्थगितः न दृश्यते। पूर्वराष्ट्रपति गोटाबायराजपक्षस्य देशात् पलायितस्य अनन्तरं आन्दोलनस्य समाप्तिः भविष्यति इति अपेक्षा आसीत्, परन्तु प्रधानमन्त्रिणा रणिलविक्रेमेसिंहे इत्यस्य परिचर्याकर्ताराष्ट्रपतित्वेन पुनः विरोधान्दोलनं जातम्। देशस्य राजधानी कोलम्बोनगरे बुधवासरे क्रुद्धाः आन्दोलनकारिणः प्रधानमन्त्रिकार्यालये आक्रमणं कृतवन्तः, देशे आपत्कालस्य घोषणा कृता। कतिपयघण्टापूर्वं राष्ट्रपतिः गोटाबायराजपक्षः देशस्य घोरस्य आर्थिकसंकटस्य मध्यं सेनाविमानेन मालदीवदेशं प्रति पलायितवान्।
देशं त्यक्त्वा गमनस्य घण्टाभिः अनन्तरं बुधवासरे राजीनामा दास्यति इति प्रतिज्ञां कृत्वा ७३ वर्षीयः राजापक्षः प्रधानमन्त्रिणं रणिलविक्रेमेसिंहे कार्यवाहकराष्ट्रपतित्वेन नियुक्तवान्। तदनन्तरं देशे राजनैतिकसंकटः गभीरः जातः, विरोधाः पुनः आरब्धाः । श्रीलङ्कादेशस्य संसदस्य अध्यक्षा महिण्डा यापा अभयवर्दने इत्यनेन उक्तं यत् राष्ट्रपतिः गोटाबायराजपक्षः दूरभाषेण तस्मै सूचितवान् यत् सः प्रतिज्ञानुसारं बुधवासरे राजीनामा दास्यति। परन्तु पश्चात् राजपक्षः राष्ट्रपतिपदं न त्यक्तवान् इति अपि ज्ञातम् । नागरिकेभ्यः शान्तिं कर्तुं आह्वानं कुर्वन् अभयवर्देनः अवदत् यत् २० जुलै दिनाङ्के नूतनराष्ट्रपतिं मतदानं भविष्यति।
Sri Lanka crisis: Gotabaya waits for private jet to land in Singapore; no signs of resignation https://t.co/GNWBh8VC2d
— selfie queen23 (@queen23_selfie) July 14, 2022
विक्रेमेसिंहे आपत्कालस्य घोषणां कृतवान्
तस्मिन् एव काले विक्रेमेसिंहे दूरदर्शने प्रकाशितेन विशेषवक्तव्ये देशे सर्वत्र आपत्कालस्य घोषणां कृत्वा नगरे परितः च कर्फ्यू-निषेधं कृतवान् “लोकतन्त्रस्य विषये आविर्भूतस्य एतस्य फासिस्ट-धमकीयाः अस्माभिः अन्त्यं कर्तव्यम् | वयं सर्वकारीयसम्पत्त्याः अपव्ययरूपेण गन्तुं न शक्नुमः। राष्ट्रपतिकार्यालये, राष्ट्रपतिसचिवालये, प्रधानमन्त्रिणः आधिकारिकनिवासस्थाने च समुचितसुरक्षा पुनः स्थापिता भवेत्। मम कार्यालये जनाः मां कार्यवाहकराष्ट्रपतित्वेन कार्यं कर्तुं निवारयितुम् इच्छन्ति। वयं तेषां अस्माकं संविधानस्य हानिं कर्तुं न शक्नुमः।
श्रीलंका के सेना चीफ ने युवाओं, राजनीतिक नेताओं से की शांति बहाली की अपील; साथ समस्याएं हल करने का आग्रहhttps://t.co/Zn6s9wGUTy
— Republic bharat news (@RbharatNews) July 14, 2022
विक्रेमेसिंहे अपि अवदत् यत्, “केचन मुख्यधाराराजनेतारः अपि एतेषां अतिवादिनः समर्थयन्ति इव दृश्यन्ते । अत एव मया राष्ट्रव्यापी आपत्कालः, कर्फ्यू च घोषितः। सः अवदत् यत् आन्दोलनकारिभिः तस्य कार्यालये आक्रमणं कृत्वा सः कार्यवाहकराष्ट्रपतित्वेन पश्चिमप्रान्ते आपत्कालस्य, कर्फ्यू च घोषयति। कार्यवाहकः राष्ट्रपतिः अवदत् यत् सः सैन्यसेनापतयः, पुलिसप्रमुखं च व्यवस्थां पुनः स्थापयितुं यत् आवश्यकं तत् कर्तुं आदेशं दत्तवान्।
Protesters in #SriLanka have taken PM's office#SriLankaProtests #SriLankaCrisis pic.twitter.com/hGUT3XweLc
— Oswaldo Royett (@oswaldosrm) July 14, 2022
विक्रेमेसिंहे उक्तवान् यत् सः सुरक्षाबलानाम् आपातकालं, कर्फ्यू च कृत्वा स्थितिं सामान्यं कर्तुं निर्देशितवान्। आन्दोलनकारिणां उपरि पुलिसैः अश्रुगैसस्य गोलाकाराः प्रहारिताः। सशस्त्रसेनाप्रमुखानाम् एकां समितिं एतत् कार्यं न्यस्तम् अस्ति यस्मिन् राजनैतिकहस्तक्षेपः सर्वथा न भविष्यति। परन्तु एतेन विकासेन देशस्य अर्थव्यवस्थायाः दुर्गतेः स्थितिं प्रति राष्ट्रपति-प्रधानमन्त्री-उभयोः त्यागपत्रं इच्छन्तः सर्वकारविरोधि-आन्दोलनकारिणः क्रुद्धाः अभवन् । बुधवासरे आपत्कालस्य अवहेलना कृत्वा लङ्कादेशस्य ध्वजान् लहराय सहस्राणि आन्दोलनकारिणः प्रधानमन्त्रिकार्यालयं घेराओ कृतवन्तः। प्रधानमन्त्रिकार्यालये प्रविष्टानां आन्दोलनकारिणां उपरि पुलिसैः अश्रुगैसस्य गोलाकाराः प्रहाराः कृताः।
Die symbolträchtige Erstürmung des Präsidentenpalastes könnte der Anfang eines friedlichen Machtwechsels in Sri Lanka sein https://t.co/ihNtKtLgVL pic.twitter.com/gZ14312wcz
— Presse- & Mediennews (@Medien_News) July 14, 2022
विक्रेमेसिंहे उक्तवान् यत् गुप्तचरसेवाभिः प्राप्तैः सूचनाभिः सः स्तब्धः अस्ति। सः अवदत् यत् राष्ट्रपतिः देशं त्यक्त्वा नूतनराष्ट्रपतिनिर्वाचनाय पदानि गृहीत्वा अपि केचन आन्दोलनकारिणः राष्ट्रपतिं मालदीवदेशं प्रति गन्तुं वायुसेनाविमानं प्रदत्त्वा प्रधानमन्त्रिकार्यालयं कब्जां कृत्वा वायुसेनापतिस्य निवासस्थानं नष्टं कर्तुं योजनां कुर्वन्ति .परिवृतः । नौसेनापतिस्य, सैन्यसेनापतिस्य च निवासस्थानं परितः कर्तुं तेषां निर्णयः अपि अभवत् । एते आन्दोलनकारिणः देशं स्ववशं ग्रहीतुं प्रयतन्ते स्म।
Sri Lanka on a knife-edge as promised Rajapaksa resignation fails to arrive https://t.co/Ew7pu1Kxii
— Liz McGee (@lizwatercolors) July 14, 2022
विक्रेमेसिंहे अवदत् यत्, “तस्मिन् एव काले ते संसदम् अपि परितः कर्तुं योजनां कृतवन्तः आसन् । एते जनाः अधुना प्रधानमन्त्रिकार्यालयं परितः विरोधं कुर्वन्ति। तेषां अत्र आगमनस्य कारणं नास्ति। ते मां कार्यवाहकराष्ट्रपतित्वं निवारयितुम् इच्छन्ति, नूतनराष्ट्रपतिनिर्वाचनाय संसदस्य अध्यक्षेन सह कार्यं कर्तुं मां निवारयितुम् इच्छन्ति। ते स्वस्य अभ्यर्थिनं नियुक्तं द्रष्टुम् इच्छन्ति। सर्वेषु निर्णयेषु संविधानस्य अनुसरणं भविष्यति।’ विक्रेमेसिंहे पश्चात् अपि अवदत् यत् सः सभापतिं प्रति अपीलं कृतवान् यत् सः पीएम पदस्य नाम चयनं करोतु यत् सत्तापक्षस्य विपक्षपक्षस्य च कृते स्वीकार्यं भवति।
Ha es dna koDNA Analysis: क्या श्रीलंका की तरह हो सकता है भारत का हाल? देश की आर्थिक ताकत जानकर गर्व कर उठेंगे आप, अमेरिका भी भरता है पानी https://t.co/tShEokROaA via @zeenews
— gladiator blaster (@gladiatorblast2) July 14, 2022