
-Covid-19: फेब्रुवरी-मासस्य अनन्तरं प्रथमवारं २० सहस्राधिकाः नूतनाः प्रकरणाः आगताः
नवदेहली। देशे पुनः एकवारं कोरोना-रोगस्य प्रकरणानाम् वृद्धिः आरब्धा अस्ति । विगत २४ घण्टे देशे २० सहस्रं १३९ नूतनाः कोरोना-विषाणुः प्राप्ताः। तस्मिन् एव काले अस्मिन् काले ३८ जनाः मृताः सन्ति । विगतदिनेभ्यः देशे पुनः कोरोना-वेगः द्रुतगत्या दृश्यते। तस्मिन् एव काले बुधवासरे प्रकाशिताङ्कानुसारं देशे १६९०६ नूतनाः कोरोना-रोगस्य प्रकरणाः प्राप्ताः। तस्मिन् एव काले श्वः अपेक्षया अद्य ३२३३ प्रकरणानाम् वृद्धिः अभवत् ।
राज्यों/केंद्र शासित प्रदेशों में कोविड-19 वैक्सीन उपलब्धता पर अपडेट
राज्यों/केंद्र शासित प्रदेशों को 193.53 करोड़ से अधिक वैक्सीन की डोज प्रदान की गई हैं।
राज्यों/केंद्र शासित प्रदेशों के पास 9.87 करोड़ से अधिक अप्रयुक्त वैक्सीन की डोज अभी भी उपलब्ध हैं।@MoHFW_INDIA pic.twitter.com/puVN1ZcnD5
— Hindusthan Samachar News Agency (@hsnews1948) July 14, 2022
स्वास्थ्यमन्त्रालयेन प्रकाशिताङ्कानुसारं देशे अन्तिमे दिने १६ सहस्रं ४८२ रोगिणः कोरोनारोगेण स्वस्थतां प्राप्तवन्तः। तस्मिन् एव काले देशे कालस्य आकङ्क्षायाः अनन्तरं सक्रियरोगाणां संख्या १ लक्ष ३६ सहस्रं ७६ यावत् वर्धिता अस्ति। तत्सह स्वास्थ्यमन्त्रालयस्य प्रतिवेदनानुसारं दैनिकं संक्रमणस्य दरं ५.१० प्रतिशतं भवति, साप्ताहिकं दरं च ४.३७ प्रतिशतं भवति । अद्यतनप्रतिवेदनानुसारं कोरोना वायरस महामारीतः स्वस्थतां प्राप्तानां रोगिणां संख्या ४,३०,२८,३५६ इत्येव वर्धिता अस्ति। सम्प्रति देशे कोरोना महामारीतः स्वस्थतायाः दरः ९८.४९ प्रतिशतं भवति ।
#भारत में पिछले 24 घंटों में कोरोना के 20,139 नए मामले सामने आए। देश में पिछले 24 घंटों में 16,482 मरीज ठीक हुए और 38 लोगों की मृत्यु हुई।
सक्रिय मामले: 1,36,076
दैनिक पॉजिटिविटी दर: 5.10%#COVID19 pic.twitter.com/PiGlRbcWdy— Hindusthan Samachar News Agency (@hsnews1948) July 14, 2022
प्रायः १४५ दिवसेभ्यः परं २० सहस्राधिकाः कोरोना-रोगाः आगताः
देशे सर्वत्र कोरोना-वायरस-निवारणाय प्रचलितस्य टीकाकरण-अभियानस्य अन्तर्गतं देशे अद्यावधि कुल-१९९.२७ कोटि-कोरोना-टीका-मात्राः प्रदत्ताः सन्ति । अपि च देशे ८६.८१ कोटिः कोरोना परीक्षणं कृतम् अस्ति । यदि स्वास्थ्यविभागेन प्रकाशितानि आँकडानि पश्यामः तर्हि प्रायः १४५ दिवसेभ्यः परं देशे एकस्मिन् दिने २० सहस्राधिकाः कोरोनावायरसस्य प्रकरणाः प्राप्ताः। भारते विगतदिनेभ्यः कोविड्-१९-रोगस्य प्रकरणाः निरन्तरं वर्धन्ते।
COVID-19: India reports 20,139 fresh cases, 38 fatalities in last 24 hours | KNOW FULL DETAILS https://t.co/b1nv7jAsHE
— Doonited.India (@Dooniteddotin) July 14, 2022
उल्लेखनीयम् यत् अद्यतन-रोगाणां अनन्तरं देशे अधुना कोरोना-संक्रमणस्य कुल-सङ्ख्या ४,३६,८९,९८९ यावत् वर्धिता अस्ति । तस्मिन् एव काले कोरोनाकारणात् मृतानां संख्या ५ लक्षं २५ सहस्रं ५५७ यावत् वर्धिता अस्ति ।
Covid-19 Update: India records 38 new Covid fatalities, death toll climb to 5,25,557#COVID19 https://t.co/wG0uZshr6V
— Zee Business (@ZeeBusiness) July 14, 2022