
नवदेहली। विश्वे वर्धमानस्य महङ्गानि दरस्य रूस-यूक्रेन-संकटस्य च मध्ये भारतस्य गतिः अन्येभ्यः सर्वेभ्यः अर्थव्यवस्थाभ्यः अपेक्षया अधिका भविष्यति । यदि प्रमुखपरामर्शकम्पनी डेलॉयट् इण्डिया इत्यनेन प्रकाशितं प्रतिवेदनं (रिपोर्ट) विश्वासनीयं भवति तर्हि एतस्य अनुसारं विश्वस्य सर्वासु अर्थव्यवस्थासु महङ्गानि द्वन्द्वयोः च प्रभावः दृश्यते। परन्तु भारतस्य अर्थव्यवस्थायां निरन्तरं विकासः निरन्तरं भवति । वर्तमानवित्तीयवर्षे भारतस्य वृद्धिः ७ प्रतिशतात् उपरि एव तिष्ठति इति प्रतिवेदने अनुमानितम् अस्ति।
I have written an economic message that is quite tough to accept: "India cannot have both high subsidies and high economic growth." Now, India's Highway Minister says he will use private money to build more roads.https://t.co/3geyMOxT7u
— Prof. Subodh Mathur (@econprof_mathur) July 13, 2022
भारतस्य आर्थिकदृष्टिकोणम् जुले, २०२२ प्रमुखपरामर्शसंस्थायाः डेलोइट् इण्डिया इत्यस्य प्रतिवेदने उक्तं यत् रूस-यूक्रेनयुद्धेन उत्पन्नस्य वैश्विकसंकटस्य अभावेऽपि वर्तमानवित्तवर्षे २०२२-२३ मध्ये भारतीय अर्थव्यवस्था ७.१ तः ७.६ प्रतिशतं यावत् वर्धयिष्यति। परन्तु यदा २०२१ तमस्य वर्षस्य समाप्तिः भविष्यति तदा तस्मिन् समये अधिकानि अपेक्षाः आसन् इति अपि प्रतिवेदने उक्तम् । प्रतिवेदने (रिपोर्ट) उक्तं यत् नूतनविकासानां कारणात् महङ्गानि इत्यादीनां पूर्वमेव विद्यमानानाम् आव्हानानां कारणात् आपूर्ति-अभावस्य प्रभावः वर्धितः अस्ति।
India’s economic growth in the current year is estimated to be 9.2 per cent, highest among all large economies. https://t.co/yfxhThsHdz
— ajishGEOrge (@Ajish_George_) July 13, 2022
प्रतिवेदने (रिपोर्ट) एतदपि उक्तं यत्, वर्धमानवस्तूनाम् मूल्यानि, उच्चमहङ्गानि दराः, आपूर्तिबाधाः च अस्ति चेदपि भारतम् अद्यापि विश्वस्य द्रुततरं वर्धमानस्य अर्थव्यवस्थायाः स्थितिं निर्वाहयितुं शक्नोति। प्रतिवेदने (रिपोर्ट) उक्तं यत् भारतस्य सकलघरेलूत्पादस्य (GDP) वृद्धिः २०२२-२३ तमे वर्षे ७.१ तः ७.६ प्रतिशतं यावत् भविष्यति। यत्र २०२३-२७ तमे वर्षे ६ तः ६.७ प्रतिशतं यावत् भविष्यति । एतेन आगामिषु कतिपयेषु वर्षेषु भारतं विश्वे द्रुततरं वर्धमानं अर्थव्यवस्थां तिष्ठति इति सुनिश्चितं भविष्यति।
#InvestInIndia#NewIndia’s installed renewable energy capacity has increased from ~76 GW in March 2014 to ~151 GW in December 2021. ♻️☀️
Know more: https://t.co/6TGSHE6San#RenewableEnergySector #CleanEnergy #InvestIndia #RenewableEnergy @mnreindia @OfficeOfRKSingh pic.twitter.com/11AoBz2YA7
— Invest India (@investindia) July 14, 2022
तत्रैव अस्मात् पूर्वम् औरोदीप नन्दी एवं सोनल वर्मा द्वारा नोमुरा लिखितस्य टिप्पण्याः माध्यमेन सः अवदत् यत् उच्चमहङ्गानि दरं, केन्द्रीयबैङ्कैः नीतिषु कठोरीकरणं, निजीपूञ्जीव्ययस्य प्रभावः, विद्युत्-अभावः, विश्वव्यापी मन्दतायाः आशङ्का च कारणात् मध्यमकालीनरूपेण अर्थव्यवस्था संकटग्रस्ता भविष्यति। अस्य कारणात् नोमुरा २०२३ वर्षस्य सकलराष्ट्रीयउत्पादवृद्धेः पूर्वानुमानं ५.४ प्रतिशतात् ४.७ प्रतिशतं यावत् न्यूनीकृतवान् ।
The youth’s engagement with technological innovations will play a huge role in facilitating India’s economic growth in coming years. This report by @VatsAntara
@Renita0911
@SaxenaAnushka_
measures their current concerns around #techpolicyhttps://t.co/fMaHEkLvtO— ORF GeoTech (@orfgeotech) July 12, 2022
तस्मिन् एव काले वित्तीयवर्षस्य २०२२-२३ कृते ७ प्रतिशतं, २०२३-२४ तमस्य वर्षस्य कृते ५.५ प्रतिशतं च सकलराष्ट्रीयउत्पादवृद्धिः अनुमानिता अस्ति । (रिपोर्ट) प्रतिवेदनानुसारं आन्तरिक अर्थव्यवस्था महामारीपूर्वस्तरं अतिक्रान्तवती अस्ति तथा च अनेके क्षेत्रेषु निरन्तरं सुधारः भवति, परन्तु वर्धमानमहङ्गानि चिन्ताजनकविषयः अस्ति।
Read about the key industries and govt. initiatives fuelling India's economic growth in the post-pandemic era!
Read at 👉 https://t.co/R7yTRxQzwf
— India in Philippines (@indembmanila) July 12, 2022