
नवदेहली। विश्वस्य सामरिकविश्लेषकाः मन्यन्ते यत् चीनस्य समीपस्थदेशानां विरुद्धं सामरिकं आक्रमणं तस्य सुनियोजितं सुनियोजितं च कदमम् अस्ति तथा च तस्य निवारणार्थं तत्कालं दीर्घकालीनयोजनां कर्तुं आवश्यकम्। चीन सेण्टर फॉर एनालिसिस एण्ड स्ट्रैटेजी (CCAS) तथा अन्तर्राष्ट्रीय थिंक टैंक कोनराड एडेनॉयर स्टिफतुङ्ग (KAS) द्वारा चीनी आक्रामकतायाः निरन्तरताविषये आयोजिते सम्मेलने सीसीएएस अध्यक्ष जयदेवरानाडे, विवेकानन्दकेन्द्र निदेशक: अरविन्दगुप्ता, केएएस निदेशक: एड्रियनहॉक, जापानीरणनीतिकविश्लेषक: हिरोयुकीअकिता, प्रोफेसर यिंगयू लिन, सन यात सेन विश्वविद्यालय, ताइवान, चीनदेशे भारतस्य पूर्व राजदूतः गौतम बम्बवाले, लेफ्टिनेंट जनरल संजय कुलकर्णी च लेफ्टिनेंट जनरल रणबीरसिंह भागपरीगृहीत।
प्रथमसत्रस्य अध्यक्षतां कुर्वन् विवेकानन्दकेन्द्रनिदेशकः गुप्तामहोदयः उक्तवान् यत् चीनदेशः २००८-२००९ तमे वर्षे स्वस्य विकासयात्रायाः आरम्भं कृत्वा तत् शान्तिपूर्णं वर्णितवान् परन्तु २०१२ तमे वर्षे शी जिनपिङ्गमहोदयस्य सत्तां प्राप्तस्य अनन्तरं सः आक्रामकः आग्रही च अभवत्। गलवान उपत्यकायाः घटनायाः अनन्तरं भारत-चीन-सम्बन्धस्य चर्चा परिवर्तिता । वैश्विकस्तरस्य शक्तिसन्तुलनस्य स्पर्धायां पाश्चात्यदेशानां नेतृत्वं एकतः अमेरिकाद्वारा भवति अपरतः रूसस्य चीनस्य च अनन्तसाझेदारी वर्तते। तदतिरिक्तं ईंधनस्य, खाद्यस्य, उर्वरकस्य च उच्चमूल्यानि सन्ति, रूसदेशे पाश्चात्यप्रतिबन्धाः च सन्ति । एतादृशे सति चीनदेशस्य भूमिका का भविष्यति इति विवादास्पदः प्रश्नः अस्ति।
More Engagement Required To Confront China’s Aggression: Experts
A panel on Tuesday, by Konrad-Adenauer-Stiftung, ex RAW officer Jayadeva Ranade, India’s ex envoy to China @GBambawale said, “To confront China, India must look beyond Quad group."https://t.co/VnrpXRzfd8
— The New Indian (@TheNewIndian_in) July 13, 2022
भारतस्य दृष्टिकोणं साझां कुर्वन् रानाडे महोदयः अवदत् यत् २००८ तमे वर्षात् चीनदेशेन तिब्बतस्य भारतीयसीमायाः समीपे स्थितेषु क्षेत्रेषु व्यापकं आधारभूतसंरचनानिर्माणं आरब्धम्। चीनस्य उदयेन न केवलं भारत-जापान-वियतनाम-आदिषु भारत-प्रशान्त-क्षेत्रे शक्ति-सम्बन्धेषु परिवर्तनं जातम्, अपितु पश्चिम-देशः अपि नाटो-सङ्घस्य सुदृढीकरणाय, आस्ट्रेलिया-अमेरिका-देशयोः सुरक्षा-गठबन्धनस्य निर्माणाय च कार्यं कृतवान्
सः अवदत् यत् यदा जिनपिङ्गमहोदयः सत्तां प्राप्तवान् तदा चीनदेशः सामरिकं आक्रामकतां दर्शयितुं आरब्धवान्। देप्साङ्ग, डेमचोक, चुशुल, डोक्लाम इत्यस्मात् आरभ्य गलवान उपत्यकायाः घटनापर्यन्तं चीनदेशस्य प्रचारव्यवस्था अतीव सक्रियता इति दृष्टम् । सः अवदत् यत् पूर्वी लद्दाख-नगरे सैन्य-कार्यक्रमस्य कृते चीन-देशस्य साम्यवादी-दलस्य पोलिट्-ब्यूरो-राष्ट्रपति-शी-जिन्पिङ्ग-महोदयस्य च औपचारिक-अनुमोदनं प्राप्तम् अस्ति ।
रानाडेमहोदयेन सूचितं यत् चीनदेशः तिब्बते ल्हासापर्यन्तं उच्चगतिरेलमार्गस्य निर्माणं आरब्धवान्। द्वौ नूतनौ राजमार्गौ निर्माय विद्यमानराजमार्गस्य उन्नयनं कर्तुं तथा च शिगात्सेनगरं प्रति रेलसम्पर्कस्य अधिकं कार्यं कृतम् अस्ति। तिब्बते अनेके नूतनाः विमानस्थानकानि निर्मीयन्ते । सीमारक्षाग्रामाः, बृहत् गोदामानि च निर्मिताः सन्ति ।
चीनदेशस्य पूर्वराजदूतः श्री गौतमबम्बावाले इत्यनेन उक्तं यत् देप्साङ्ग, डेमचोक, चुशुल् इत्यत्र भारतीय-चीनी-सेनायोः मध्ये सङ्घर्षः २०१२-१३ तमे वर्षे तदनन्तरं च आकस्मिकः इति वक्तुं शक्यते, परन्तु पूर्वी लद्दाख-नगरे २०२० तमस्य वर्षस्य घटना एकः कूपः अस्ति विचारितः एकः।नियोजितरूपेण कृतं। परन्तु चीनदेशः भारतात् एतादृशं उग्रप्रतिक्रियाम् अपेक्षितवान् नासीत् । सः अवदत् यत् चीनदेशस्य साम्यवादीदलस्य नीतिः अतीव स्पष्टा अस्ति।
न विद्यतेऽस्मिन्न विद्यते व्याप्तिः । अतः अस्माभिः तस्य निवारणाय तत्कालं दीर्घकालीनञ्च योजना कर्तव्या अस्ति। दीर्घकालीन योजनायां आगामिषु २५ वर्षेषु अष्टतः १० प्रतिशतं यावत् आर्थिकवृद्धिदरं निर्वाहयितुम् आवश्यकं भवति तथा च औद्योगिक-विनिर्माणक्षेत्रे अग्रणी भूमिकां निर्वहति, यदा तु तत्कालयोजनायां क्वाड् तथा भारत- प्रशान्त क्षेत्र एवं श्रीलंका, नेपाल:, बांग्लादेश:,भूटान:, मालदीव: इत्यादि समीपस्थैः देशैः सह सम्बन्धानां सुदृढीकरणस्य आवश्यकता वर्तते।
जापानस्य दृष्ट्या चीनस्य आक्रामकतायाः विषये वदन् अकिटा महोदयः अवदत् यत् यूक्रेन-युद्धात् परं चीन-रूस-देशयोः कृते जापान-देशाय महती रणनीतिक-आव्हानं वर्तते |. द्वयोः देशयोः सेनानां संयुक्तगस्त्यबेडैः समुद्रेण वायुमार्गेण च जापानदेशं परितः कर्तुं अनेकाः अभ्यासाः कृताः सन्ति। इदं प्रतीयते यत् युक्रेनदेशस्य अनन्तरं चीनदेशः ताइवानदेशे सेन्काकुद्वीपे च सैन्यकार्याणि करिष्यति। प्राध्यापकः यिंग यू लिन् चीनदेशात् स्वदेशस्य कृते वर्धमानस्य खतराणां विषये सूचितवान्। लेफ्टिनेंट जनरल कुलकर्णी च लेफ्टिनेंट जनरल पूर्वी लद्दाख: इत्यस्मिन् चीनी सेना सह वास्तविक स्थिति इति समीक्षितम् ।