-शुक्रवासरे दण्डस्य घोषणा भविष्यति
नवदेहली। केरलस्य एर्नाकुलम्-नगरस्य विशेषन्यायालयेन आईएसआईएस-वलापत्तनम्-प्रकरणे त्रयः जनाः दोषीकृताः। राष्ट्रिय अन्वेषण एजेन्सी (NIA) इत्यनेन एतां सूचना दत्ता। न्यायालयेन मंगलवासरे इस्लामिक स्टेट ऑफ इराक एंड सीरिया (ISIS) समर्थनस्य आरोपितानां त्रयाणां जनानां दोषीत्वं घोषितम्। अपराधिनः मिडलाजः, अब्दुलरजाक्, हमसा च इति ज्ञाताः सन्ति। शुक्रवासरे वाक्यस्य घोषणा भविष्यति।
एनआईए इत्यनेन उक्तं यत्, दोषीकृताः जनाः प्रतिबन्धितस्य आतङ्कवादीसङ्गठनस्य सदस्याः आसन्, ते भारतं त्यक्त्वा सीरियादेशे आईएसआईएस, दाएश इत्यत्र सम्मिलितुं प्रयतन्ते स्म।
ज्ञातव्यं यत् एतत् प्रकरणं 25 अक्टूबर 2017 दिनाङ्के केरलस्य वलापत्तनम थानायां पंजीकृतं कृत्वा 16 दिसम्बर 2017 दिनाङ्के एनआईए द्वारा अन्वेषणार्थं गृहीतम् आसीत्। सम्यक् अन्वेषणानन्तरं एनआईए-संस्थायाः चतुर्णां अभियुक्तानां विरुद्धं २०१८ तमस्य वर्षस्य एप्रिल-मासस्य २१ दिनाङ्के आरोपपत्रं दाखिलम् अभवत् ।