
-सा पूर्वप्रधानमन्त्री ‘इन्दिरा गान्धी’ रूपेण प्रकटिता ।
मुम्बई । ‘इमरजेन्सी’ इति चलच्चित्रे पूर्वप्रधानमन्त्रिणां भूमिकां निर्वहन्ती कङ्गना रणौत इत्यनेन यथा इन्दिरागान्धी-चरित्रं स्वीकृतम्, तत् अत्र प्रशंसनीयं दृश्यते । ढाकदस्य अनन्तरं अधुना कङ्गना रनौतः पुनः एकवारं शक्तिशाली पात्रे दृश्यते, यस्याः झलकं भवन्तः तस्याः प्रथमरूपेण अपि च १ मिनिट् २१ द्वितीयस्य टीजरमध्ये अपि द्रष्टुं शक्नुवन्ति।
फिल्म इमरजेंसी के लिए कंगना रनौत का फर्स्ट लुक आउट, इंदिरा गांधी के रोल में आएंगी नज़र।
कैसा लगा कंगना का ये लुक आपको? #KanganaRanaut #EmergencyFirstLook pic.twitter.com/RQbbc5p3r4
— Dharmendra Rai (@Dharmen50285145) July 14, 2022
#emergency #teaser #kanganaranaut #firstlook #indiragandhi #dy365
'Emergency' teaser: Kangana unveils her first look as Indira Gandhihttps://t.co/eKpXqWrD8h— DY365 (@DY365) July 14, 2022
वस्तुतः कङ्गना रणौतस्य १ मिनिट् २१ सेकेण्ड् इत्यस्य अयं टीजरः अतीव मस्तः अस्ति। प्रशंसकाः अस्मिन् प्रथमे पोस्टरे कङ्गनायाः प्रचण्डरूपं द्रष्टुं प्राप्नुवन्ति, परन्तु तस्मिन् एव काले टीजर् मध्ये कङ्गना रणौत इत्यनेन महिलाप्रधानमन्त्री इन्दिरा गान्धी इत्यस्याः शरीरभाषा, तस्याः हावभावाः अपि च सा यथा वर्तते तथा च गृहीतवती अस्ति।भवन्तः अपि दृष्ट्वा सर्वथा आश्चर्यचकितः भविष्यति।
कंगना रनौत ने दिखाई 'इमरजेंसी' की पहली झलक#KanganaRanaut #EmergencyFirstLook #IndiraGandhihttps://t.co/ctMt69iguw
— India TV (@indiatvnews) July 14, 2022
कङ्गना रणौतस्य ‘इमरजेन्सी’ इत्यस्मिन् चलच्चित्रे तस्याः एकां झलकं दृष्ट्वा भवन्तः न विश्वसिष्यन्ति यत् सा कङ्गना रणौतम् अस्ति। सः टीजर् मध्ये एकं शक्तिशाली ‘सर’ संवादम् अपि उक्तवान्, येन एतत् लघु टीजर अधिकं शक्तिशाली भवति। सोशल मीडिया इत्यत्र स्वस्य चलच्चित्रस्य प्रथमरूपं साझां कृत्वा कङ्गना रणौत इत्यनेन कैप्शनमध्ये लिखितम् यत्, ‘भवतः पुरतः प्रथमः टीजरः अस्ति यस्य नाम ‘सर’ आसीत्।
#Entertainment : कंगना रनौत की नई फिल्म 'Emergency' का फर्स्ट लुक आउट, आप भी देख पहचान नहीं पाएंगे#KangnaRanaut #EmergencyFirstLook #EmergencyMovie #FirstLookoutEmergencyhttps://t.co/DLiJEf7b4x
— India Voice (@indiavoicenews) July 14, 2022
‘इमरजेन्सी’ इति चलच्चित्रस्य टीजरात् पूर्वं कङ्गना रणौत इत्यनेन इन्स्टाग्रामे अपि चलच्चित्रस्य प्रथमं पोस्टरं प्रदर्शितम्, यस्मिन् पूर्वप्रधानमन्त्री कङ्गना रणौतस्य रूपम् अतीव अद्भुतम् अस्ति। अस्मिन् पोस्टरे कङ्गना रणौतः केषुचित् गहनेषु विचारेषु निमग्नः चक्षुः हस्ते धारयन्ती दृश्यते। एतत् पोस्टरं साझां कृत्वा कङ्गना रणौत इत्यनेन इन्स्टाग्राम-कैप्शन-मध्ये लिखितम् यत्, ‘इमरजेन्सी-इत्यस्य प्रथम-रूपं भवतः सम्मुखम् अस्ति’ इति । विश्वस्य एकस्याः विवादास्पदानां शक्तिशालिनां महिलानां भूमिकां निर्वहन्।
People Are Bowled Over By Kangana Ranaut's Mannerisms & Voice Modulation In 'Emergency' Teaser https://t.co/Z17YWPrSEj
— MSN India (@msnindia) July 14, 2022
कङ्गना रनोट् स्वयमेव स्वस्य निर्माणे मणिकर्णिकायां निर्मितस्य एतत् चलच्चित्रं निर्देशयति। चलच्चित्रस्य कथा रितेशशाहः लिखितवान् अस्ति। अस्मिन् चलच्चित्रे कङ्गना रणौतस्य अतिरिक्तं अनुपम खेर, श्रेयस तालपदे अपि महत्त्वपूर्णभूमिकासु दृश्यन्ते। कङ्गना रणौतस्य अस्य अत्यन्तं प्रतीक्षितस्य चलच्चित्रस्य कथा देशे २५ जून १९७५ तः २१ मार्च १९७७ पर्यन्तं घटितस्य आपत्कालस्य आधारेण अस्ति ।
Emergency teaser: Kangana Ranaut transforms as Indira Gandhi, looks unrecognisable #news #dailyhunt https://t.co/Ik4Um9YObh
— Dailyhunt (@DailyhuntApp) July 14, 2022