नवदेहली । ऑल इंडिया मजलिस-ए-इत्तेहाद-उल मुस्लिमीन (एआईएमआईएम) प्रमुखः असदुद्दीन ओवैसी अद्यैव संघ प्रमुख: डॉ. मोहनभागवतस्य वक्तव्येषु स्वप्रतिक्रियाम् अददात्। यस्मात् तेभ्यः संघस्य सर्वं विरोधं कृत्वा जनान् भ्रमितुं भवति इति स्पष्टतया दृश्यते। सः अवदत् यत् आरएसएस इच्छति यत् देशे संस्कृतिः भवेत्।
असदुद्दीन ओवैसी ने किया एलान- अगर सरकार ने बनाया 'दो बच्चों का कानून' तो करूंगा विरोध
आखिर ओवैसी को जनसंख्या नियंत्रण से समस्याजे क्यों है ?
— TheRitamApp | द ऋतम् एप (@TheRitamApp) July 14, 2022
ओवैसी उक्तवान् यत् हिन्दुत्वम् भारतीयत्वं च समानं नास्ति। भारतं बहुभिः धर्मैः निर्मितम् अस्ति । यदि कश्चित् धर्म परिवर्तनं कर्तुम् इच्छति तर्हि करोतु, भगवतः धर्मान्तरणात् किमर्थं भयभीतः अस्ति। भागवत: संविधानं पठनीयम्।ओवैसी पृष्टवान् यत् किमर्थं कस्यचित् समुदायस्य विरुद्धं द्वेषः प्रसारितः भवति। सः आरोपयति यत् राष्ट्रीयस्वयंसेवकसंघेन परोक्षरूपेण विना मुसलमानानां विरुद्धं द्वेषः प्रसारितः अस्ति।
AIMIM Asaduddin Owaisi We Should Not Repeat The Mistakes Of China. I Will Not Support Any Law That Mandates 2 Children Only Policy | DNP – Asaduddin Owaisi: ‘India should not repeat China’s mistake in terms of population’ https://t.co/42jGoWAJjQ
— TIMES18 (@TIMES18News) July 14, 2022
मोहनभागवतस्य भाषणस्य प्रतिक्रियारूपेण ओवैसी अवदत् यत् देशे ८ प्रतिशतं बेरोजगारी अभवत्। बेरोजगाराः जनाः रोजगारं न प्राप्तवन्तः, विषये मोहन भागवत: अवश्यं वार्तालापं कुर्वन्तु। मोहन भागवत: जनसंख्यायाः विषये कथयित्वा कस्मिंश्चित् समुदाये द्वेषं प्रसारयितुं वदामः। ते रोजगारस्य विषये किमर्थं न वदन्ति ?
RSS चीफ मोहन भागवत के बयान पर भड़के AIMIM प्रमुख असदुद्दीन ओवैसी, कही यह बात#AIMIM #chief #AsaduddinOwaisi #RSS #MohanBhagwat https://t.co/5fwybNCP04
— Raj Express (@RajExpressNews) July 14, 2022
ओवैसी उक्तवान् यत् भारतेन जनसंख्याविषये चीनस्य त्रुटिः न कर्तव्या। सः अवदत् यत् २०३० तमवर्षपर्यन्तं भारतस्य जनसंख्या स्थिरा भविष्यति, परन्तु जनसांख्यिकीय लाभांशः अस्ति, तस्य विषये चर्चां कुर्मः। ओवैसी उक्तवान् यत् देशः युवानां एव अस्ति। युवानां नियोगाय सर्वकारेण कार्यं कर्तव्यम्। ओवैसी उक्तवान् यत् मोहन भागवतेन धर्मान्तरणस्य विषये उक्तम्। वस्तुतः भारते एकः शब्दः एकः भाषा च भवेत् इति आरएसएस इच्छति, परन्तु तत् भवितुं न शक्नोति। उत्तरभारते दक्षिणभारतस्य संस्कृतिः आरोपयितुं शक्यते वा ? भारतस्य संविधाने विकल्पाः तत्र सन्ति।
असदुद्दीन ओवैसी ने किया ऐलान, 'बच्चे दो ही अच्छे' के कानून का नहीं करूंगा समर्थन; वजह भी बताई https://t.co/Ft1gXQndy1
— Hindustan (@Live_Hindustan) July 14, 2022
ओवैसी इत्यनेन आरोपः कृतः अस्ति, आरएसएस-.डॉ. मोहन भागवत हिन्दुत्वम् किमर्थं आरोपयन्ति ? यदि कश्चित् धर्मं परिवर्तयितुम् इच्छति तर्हि तस्य समस्या किमर्थम् अस्ति। ओवैसी सल्लाहं दत्त्वा उक्तवान् यत् मोहनभागवतः तत्कालीनः सरसंघचालकः त्रिरङ्गस्य जनगणमानस्य च विषये यत् उक्तवान् तत् पठेत्। ओवैसी उक्तवान् यत् यः सामाजिकरूपेण, राजनैतिकदृष्ट्या, आर्थिकदृष्ट्या दुर्बलः भवति, सः बलवान् कर्तव्यः इति संविधाने लिखितम् अस्ति। आरएसएस इदं अवगन्तुं न इच्छति। संविधानं सत्यम् अस्ति, तस्य पालनम् कर्तव्यम् अस्ति।
#BREAKING | संघ प्रमुख मोहन भागवत के जनसंख्या नियंत्रण पर दिए गए बयान पर एआईएमआईएम चीफ असदुद्दीन ओवैसी का बयान
यहां देखें #LIVE – https://t.co/MNpaC1kud8 pic.twitter.com/46HCcS1uvr
— Republic bharat news (@RbharatNews) July 14, 2022
ज्ञातव्यं यत् आरएसएस-प्रमुखः मोहन-भागवतः एकस्मिन् दीक्षान्त-समारोहे उक्तवान् आसीत् यत् ‘मात्रं जीवितुं पुरुषस्य जीवनस्य उद्देश्यं न भवेत्’ इति । पशवः अपि केवलं अन्नस्य जनसंख्यायाः च वर्धनाय एव एतत् कार्यं कुर्वन्ति । केवलं महाबलाः जीविष्यन्ति, एषः एव काननस्य नियमः। तत्सह यदा शक्तिशालिनः पररक्षणं आरभन्ते तदा मानवत्वस्य लक्षणम् । मोहन भागवत: सः जनसंख्याविषये प्रत्यक्षतया किमपि न उक्तवान्, परन्तु सः अद्य महत् सन्देशं दातुं प्रयतितवान्, जनसंख्यां वर्धयित्वा, किञ्चित् सकारात्मकं कार्यं कृत्वा मानवस्य पशुस्य च भेदं कथयति।
एक अपराधी जुबेर के लिए असदुद्दीन ओवैसी की इतनी हमदर्दी क्यों ?@asadowaisi pic.twitter.com/1Pyky9BlWY
— ठाकुर साहब (@Narpats62770513) July 14, 2022