
-Patna Police Arrested 2 Terrorists: PFI Connection
पटना। बिहारपुलिस पटनामण्डलात् द्वौ आतङ्कवादिनः गृहीताः। पुलिसस्य मते एतौ आतङ्कवादिनः राष्ट्रविरोधिकार्यक्रमेषु सम्मिलितौ आस्ताम्, एकस्य विशेषस्य समुदायस्य जनानां कृते आतङ्कवादप्रशिक्षणं दातुं कार्यं कुर्वन्तौ आस्ताम्। तेषां कब्जात् अनेके अपराधबोधकदस्तावेजाः अपि प्राप्ताः सन्ति। यत् दर्शयति यत् २०४७ तमे वर्षे भारतं इस्लामिकराष्ट्रं कृत्वा मुगलानाम् शासनस्य पुनः स्थापनायै आतङ्कवादिनः द्वौ अपि कार्यं कुर्वन्तौ आस्ताम्।
#EXCLUSIVE: देश विरोधी गतिविधियों की ट्रेनिंग दे रहे PFI और SDPI के दो ट्रेनर गिरफ्तार, #TimesNowNavbharat के पास मौजूद है FIR की कॉपी
ज्यादा जानकारी दे रहे हैं संवाददाता @Saket82Singh@PreetiNegi_ @SwetaSri27 #Patna #Bihar #Crime #PFI pic.twitter.com/Hq8v9m2qel
— Times Now Navbharat (@TNNavbharat) July 14, 2022
पटना एएसपी मनीष कुमार: पत्रकारसम्मेलने उक्तं यत् गृहीतानाम् आतङ्कवादिनः नाम मोहम्मद जलालुद्दीनः, अथर परवेजः च सन्ति। मोहम्मदजलालुद्दीन झारखण्ड पुलिस सेवानिवृत्त अधिकारी अस्ति । तस्मिन् एव काले अथर परवेजः पूर्वं राष्ट्रविरोधिकार्यकारणात् बहुवर्षपूर्वं प्रतिबन्धितस्य आतङ्कवादीसङ्गठनस्य सिमि इत्यस्य सदस्यः आसीत् । अस्य संगठनस्य प्रतिबन्धस्य अनन्तरं सः पीएफआई-संस्थायां सम्मिलितवान् अद्यकाले तस्य राजनैतिकपक्षस्य एसडीपीआई-सङ्घस्य कृते कार्यं कुर्वन् आसीत् ।
#BreakingNow: देश के खिलाफ बहुत बड़ी साजिश का खुलासा, पटना पुलिस ने दानापुर से गिरफ्तार किए PFI और SDPI के दो ट्रेनर@PreetiNegi_ @SwetaSri27 #Patna #Bihar #Crime #PFI pic.twitter.com/DXziMc5yfZ
— Times Now Navbharat (@TNNavbharat) July 14, 2022
एएसपी मनीषकुमारः अवदत् यत् सिमि प्रतिबन्धानन्तरं २००२ तमे वर्षे बमविस्फोटाः अभवन्। अस्मिन् प्रकरणे अथर् पर्वेजस्य अनुजः गृहीतः, यः कतिपयान् मासान् कारागारे स्थित्वा आगतः आसीत् । तौ द्वौ अपि कस्यचित् समुदायविशेषस्य जनानां कृते आतङ्कवादीनां प्रशिक्षणशिबिराणि चालयन्ति स्म । उभौ आतङ्कवादिनः अस्य कार्यस्य कृते पाकिस्तानतः बाङ्गलादेशात् च हवालाद्वारा धनं प्राप्नुवन्ति स्म । एतदतिरिक्तं भारतस्य अन्तः केरल-बङ्गाल-यूपी-देशात् अपि तयोः कृते धनं प्रेष्यते स्म ।
#Patna के #PFI ऑफ़िस पर छापेमारी, आपत्तिजनक सामान बरामद, देशविरोधी ट्रेनिंग देने का आरोप, 2 लोग हिरासत में #RaidAtPFIOffice #PatnaRaid #TerrorTraining @theanupamajha pic.twitter.com/4TkJSGrgLE
— News18 India (@News18India) July 14, 2022
‘India vision 2047’ इति उभयोः आतङ्कवादिनः प्राप्तम्
एएसपी मनीषकुमारः अवदत् यत् उभौ आतङ्कवादिनः फुलवारीशरीफनगरस्य नूतनं टोला अहमदमहलं स्वप्रशिक्षणशिबिररूपेण निर्मितवन्तौ। तत्सह युद्धकलाप्रशिक्षणस्य नामधेयेन सः देशस्य विभिन्नभागेभ्यः कस्यचित् समुदायविशेषस्य युवानः आहूय आतङ्कवादीनां कार्याणां प्रशिक्षणं ददाति स्म । अस्मिन् प्रशिक्षणे शस्त्रप्रयोगेन सह भारते मुसलमानानां कथितदुर्दशा, मोदीसर्वकारस्य कथिता अत्याचारस्य कथाः कथयित्वा युवानां मस्तिष्कप्रक्षालनं भविष्यति। उभयोः आतङ्कवादिनः ८ पृष्ठीयं दृष्टिपत्रम् अपि प्राप्तम्, यस्मिन् २०४७ तमे वर्षे भारतं मुस्लिमराष्ट्रं करणीयम् इति उक्तम्।
बिहार की राजधानी पटना (Patna) में आईबी (IB) के अलर्ट पर पटना में 2 आतंकवादी गिरफ्तार, PFI और SDPI के लिए देते थे आतंकी ट्रेनिंग…https://t.co/RXT3lBLxRS
— Vartha24 (@vartha24) July 13, 2022
२०४७ भारत इति मुस्लिम राष्ट्र योजनां कर्तुं
अस्मिन् दृष्टिपत्रे लिखितम् अस्ति, ‘पीएफआई पूर्णतया निश्चिन्तः अस्ति यत् यदि केवलं १० प्रतिशतं मुसलमानाः तस्य पृष्ठतः परिचालिताः भवन्ति तर्हि कायरबहुमतसमुदायं जानुभ्यां कृत्वा मुसलमानानां कृते पुरातनं स्थितिं पुनः स्थापयिष्यति। दास्यति। आतङ्कवादिनः अस्य दृष्टिपत्रस्य नाम ‘India vision 2047’ इति कृतवन्तः । अर्थात् ते २०४७ वर्षपर्यन्तं भारतं मुस्लिमराष्ट्रं कर्तुं अभिप्रायेन कार्यं कुर्वन्ति स्म ।
#BiharFiles बनाने की पूरी तैयारी में हैं गद्दार। बिहारियों से पंगा, लगता है दिल्ली समझ लिया है। #PFI #SDI #Traitors #Patna #Bihar #Phulwarisharif #AntiNationals pic.twitter.com/Og2dOQPOr7
— बिहार | Bihar ● (@Biharyouth1) July 13, 2022
एएसपी मनीषकुमारः अवदत् यत् अन्यराज्येभ्यः कस्यचित् समुदायविशेषस्य युवानः बिहारं आह्वयितुं द्वयोः आतङ्कवादिनः अतीव चतुराईपूर्वकं कार्यं कुर्वन्ति। एतदर्थं तेषां रेलयानस्य टिकटं नकलीनाम्ना निर्मितं स्यात्। ततः बिहारं प्राप्य तेषां युवानां कृते होटेले कक्ष्याः बुकिंगं कृत्वा तस्यैव नकलीनाम्ना दस्तावेजानि कृत्वा बुकं क्रियते स्म। तदनन्तरं दलस्य आच्छादनेन तेभ्यः पिस्तौल-खड्ग-छुरीभिः आक्रमणं कर्तुं प्रशिक्षणं दत्तम् ।
#BreakingNow: 2047 तक भारत को इस्लामिक देश बनाने की साजिश का पर्दाफाश, गिरफ्तार किए PFI और SDPI के दो ट्रेनर
ज्यादा जानकारी दे रहे हैं संवाददाता @Saket82Singh@PreetiNegi_ @SwetaSri27 #Patna #Bihar #Crime #PFI pic.twitter.com/8ZjW0uMnW7
— Times Now Navbharat (@TNNavbharat) July 14, 2022
सः अवदत् यत् गान्धी मैदाने प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य समागमे विस्फोटस्य अनेकेषां आरोपिणां मुक्तिं कर्तुं अथर् परवेजः तम् जमानतम् अयच्छत्। स्वस्य अभिप्रायस्य पूर्तये तौ आतङ्कवादिनः देशस्य विभिन्नेषु भागेषु भ्रमन्तः शिक्षितयुवकान् स्वजालेषु फसयन्तः ततः प्रतिशोधार्थं प्रेरयन्तः बिहारस्य प्रशिक्षणशिबिरेषु आगन्तुं प्रेरयन्तौ आस्ताम्। एएसपी इत्यनेन उक्तं यत् एतत् सिमि-पीएफआई-योः गठबन्धनम् अस्ति। अस्मिन् गठबन्धने सम्बद्धानां शेषजनानाम् अपि अन्वेषणं क्रियते ।
#Super30: पटना के दानापुर से गिरफ्तार किए गये देश विरोधी गतिविधियों की ट्रेनिंग दे रहे PFI और SDPI के दो ट्रेनर | रफ्तार और विस्तार से देखिए, देश-दुनिया की अहम खबरें @PreetiNegi_ @SwetaSri27 #Patna #Bihar #Crime #PFI pic.twitter.com/3EGjH1UEMi
— Times Now Navbharat (@TNNavbharat) July 14, 2022