
भारतीयमूलस्य ब्रिटिशनेता ऋषिसुनकः ब्रिटेनस्य प्रधानमन्त्रिपदस्य दौडं कन्जर्वटिवपक्षस्य प्रथमचरणस्य सांसदानां सर्वाधिकम् ८८ मतैः अग्रतां प्राप्तवान्। एतेन सह ८ अभ्यर्थिनः स्थाने अधुना ६ अभ्यर्थिनः अस्मिन् दौडस्य अवशिष्टाः सन्ति। सुनकस्य अनन्तरं वाणिज्यमन्त्री पेनी मोर्डेन्ट् ६७ मतैः, विदेशमन्त्री लिज् ट्रस् ५० मतैः च अभवत् ।
भारतीय वंशाचे ऋषी सुनक ब्रिटनचे पंतप्रधान होण्याच्या मार्गावर? पहिल्या टप्प्यात सुनक यांना 88 मते#British #Britain
#FormerPrimeMinister#BorisJohnson #ConservativeParty #RishiSunakhttps://t.co/5hGZuMlRBO— Timesnowmarathi (@timesnowmarathi) July 14, 2022
पूर्वमन्त्री केमी बाडेनोच् ४० मतं, बैकबेन्चर टॉम तुगेण्डेट् ३७ मतं च प्राप्तवान् । तस्मिन् एव काले महान्यायिका सुएला ब्रेवरमैन् इत्यस्याः खाते ३२ मताः आगताः । इदानीं मतदानस्य प्रथमचरणस्य अनन्तरं वर्तमानवित्तमन्त्री नादिमजाहवी पूर्वमन्त्रिमण्डलमन्त्री जेरेमी हन्ट् च नेतृत्वदौडतः बहिः गतवन्तौ। अग्रिमपरिक्रमे प्रवेशार्थं आवश्यकानि ३० मतं प्राप्तुं ते असफलाः अभवन् । तेषां क्रमशः २५, १८ मताः प्राप्ताः ।
El exministro de Finanzas de Reino Unido, Rishi Sunak, obtuvo la mayor cantidad de votos para suceder a Boris Johnson como líder del Partido Conservador y primer ministro. #EnUnaHora con @anafvega | #SiempreEnVivo | #SiempreContigo pic.twitter.com/HbWejLuuc4
— Foro_TV (@Foro_TV) July 14, 2022
Morning Digest | Rishi Sunak tops first round of Tory race for next U.K. PM; India has achieved clean energy targets before deadline, says Power Minister, and more https://t.co/LrqtAQMN2m
— Khabri.news (@Khabrinewsindia) July 14, 2022
यद्यपि सुनकः स्वस्य टोरी-संसदीय-सहयोगिनां मध्ये स्थिरं अग्रतां धारयति तथापि कन्जर्वटिव-पक्षस्य सदस्यता-आधारः पेनी मोर्डन्ट्-पक्षस्य पक्षे भवति इति दृश्यते । मतपत्रद्वारा स्वपसन्दप्रत्याशिनं चयनं कर्तुं ३५८ रूढिवादीसंसदानां मतदानस्य अग्रिमः दौरः गुरुवासरे निर्धारितः अस्ति। वयं भवन्तं वदामः यत् ‘ऑड्सचेकर यूके’ (Oddschecker UK) इति जालपुटस्य अनुसारं सुनकः सट्टेबाजानां प्रथमपरिचयरूपेण उद्भूतः अस्ति। परन्तु सट्टाकाराः विदेशसचिवः लिज् ट्रस्, पेनी मोर्डेन्ट् इत्यादिषु अन्येषु सम्भाव्यप्रतियोगिषु अपि दावान् कुर्वन्ति।
Rishi Sunak wins first round in Tory leadership contest, but Boris puts a spanner in the works #RishiSunak https://t.co/bayiHF1xzS
— OTV (@otvnews) July 14, 2022
उल्लेखनीयं यत् टोरी-पक्षस्य नेता स्टीव बेकरः गोवा-जन्मनि महान्यायवादी सुएला ब्रेवरमैन् इत्यस्य समर्थनं प्रकटयन् स्वस्य उम्मीदवारीं निवृत्तवान्, येन तस्य उम्मीदवारी सुदृढा अभवत्। ब्रेवरमैन् प्रथमेषु नेतासु अन्यतमः अस्ति यः पीएम पदस्य दौडं सम्मिलितुं स्वस्य अभिप्रायं प्रकटयति। परन्तु बुधवासरे आयोजिते मतदानस्य मध्ये सः अग्रिमपरिक्रमणं प्राप्तानां सर्वेषां ६ नेतारणाम् पृष्ठतः अस्ति।
UK PM Race: Indian-origin Rishi Sunak wins first round, 6 candidates to go to round two
Track latest news updates here https://t.co/IrETCu7FRA#UKPMRace #RishiSunak #BorisJohnsonresigns pic.twitter.com/ErgdPT5AnA— Economic Times (@EconomicTimes) July 14, 2022
యూకే ప్రధాని రేసులో రిషి దూకుడు.. మొదటి రౌండ్లో అత్యధిక ఓట్లు#RishiSunak #BorisJohnson #UKPMRace #NTVNews #NTVTelugu https://t.co/vNhejW7p4V
— NTV Telugu (@NtvTeluguLive) July 14, 2022