-केवलं अन्नं जनसंख्या च वर्धते, पशवः अपि एतानि कार्याणि कुर्वन्ति
चिक्बल्लापुरा। आगामिषु काले भारतं शीघ्रमेव चीनदेशं अतिक्रम्य विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः भविष्यति। एतासां विमर्शानां मध्ये राष्ट्रीय स्वयंसेवक संघ: सरसंघ चालक: च प्रमुखस्य मोहनभागवतस्य एकं महत् वक्तव्यं चर्चायां आगतं। सः अवदत् यत् ‘मात्रं खादित्वा जनसंख्यां वर्धयित्वा पशवः अपि एतानि कार्याणि कुर्वन्ति’ इति । वने सर्वाधिकं शक्तिशाली भवितुं महत्त्वपूर्णं किन्तु अन्येषां रक्षणार्थं पुरुषस्य चिह्नम् अस्ति।
'सिर्फ खाना और आबादी बढ़ाना पशुओं का काम है' – मोहन भागवत , RSS प्रमुख
पूरी जानकारी दे रहे हैं न्यूज इंडिया के संवाददाता गौरव मिश्रा #PopulationControlLaw #Controversy #newsindia24x7_@RSSorg @DrMohanBhagwat @gauravstvnews @Anchor_Charul pic.twitter.com/ibaCfdPPtC
— News India (@newsindia24x7_) July 14, 2022
रास्वसंघ सरसंघ चालक डॉ. मोहन भागवत: श्री सत्यसाईं विश्वविद्यालय: प्रथमे दीक्षान्ते उपस्थित:। अस्मिन् समये सः स्वसम्बोधने अनेकविषयेषु विस्तरेण स्वमतानि दत्तवान् । आरएसएस-प्रमुखस्य मोहनभागवतस्य एतत् वक्तव्यं तस्मिन् समये आगतं यदा देशे जनसंख्यानियन्त्रणविषये बहसः प्रचलति।
RSS Sarasanghachalak Dr Mohan Bhagwat addressed at First Convocation of Sri Sathya Sai University for Human Excellence at Sri Sathya Sai Grama, Muddenahalli, Karnataka. pic.twitter.com/jNE9TNf1sv
— Nanga Tiwari (@nanga1973pc) July 14, 2022
सः अवदत् यत् यदि मनुष्यस्य बुद्धिः न स्यात् तर्हि सः पृथिव्यां दुर्बलतमः प्राणी स्यात्, परन्तु कदाचित् मनुष्यस्य जीवने सः संज्ञानात्मकः आवेगः आगतः यः सः श्रेष्ठः अभवत् किन्तु केवलं खादनं-पानं च विषयान् वर्धयन्, एतानि वस्तूनि सन्ति पशुभिः अपि कृतम् । यः शक्तिशालिनः भवति सः जीवनं जीविष्यति, एतत् वने नियमः अस्ति किन्तु मनुष्याणां व्याख्या अस्ति यत् योग्यतमः व्यक्तिः अन्येषां जीवनं जीवितुं साहाय्यं करिष्यति।
सिर्फ खाना और जनसंख्या बढ़ाना, ये काम तो जानवर भी करते हैं- मोहन भागवत#RSS #MohanBhagwat pic.twitter.com/CxndJYA4ei
— Zee News (@ZeeNews) July 14, 2022
भागवतः अवदत् यत्, “यदि कश्चित् १०-१२ वर्षपूर्वं वदति स्म यत् भारतं अग्रे गमिष्यति तर्हि वयं तत् गम्भीरतापूर्वकं न गृह्णीमः” परन्तु अद्यत्वे एतत् विश्वासयितुं बहवः कारणानि सन्ति। देशे विगतवर्षेषु बहु प्रगतिः अभवत्, विकासः दृष्टः। विगतकेषु वर्षेषु भारतस्य विकासः अभवत्, इतिहासस्य विषयेभ्यः पाठं गृहीत्वा, भविष्यस्य विचारान् अवगत्य च।
सत्य साईं यूनिवर्सिटी ऑफ ह्यूमन एक्सेलेंस, मुद्देनहल्ली (बंगलोर) के वैदिक अध्ययन केंद्र में सरसंघचालक @DrMohanBhagwat जी द्वारा पूर्व क्रिकेटर सुनील गावस्कर समेत कुछ गणमान्य लोगों को सम्मानार्थ डॉक्टरेट की उपाधि प्रदान की गई। pic.twitter.com/mmzpz65Ndh
— Amod Rai आमोद राय (@AmodRaiLive) July 14, 2022
इति ते अवदन् राष्ट्रत्वप्रक्रिया तत्क्षणं न प्रारब्धम्, १८५७ तः एव, यत् स्वामी विवेकानन्देन अग्रे गतम्। विज्ञानेन अद्यापि सृष्टेः स्रोतः न अवगतः इति कारणेन आध्यात्मिकसाधनेन उत्कृष्टता प्राप्तुं शक्यते इति संघप्रमुखेन उक्तम्। परन्तु एतस्य सर्वस्य मध्ये मोहनभागवतः स्वीकृतवान् यत् विज्ञानस्य बाह्यजगतः अध्ययनस्य च मध्ये संतुलनस्य अभावः स्पष्टतया दृश्यते।
जनसंख्या की लड़ाई और तेज होने वाली है..
सिर्फ खाना और जनसंख्या बढ़ाना, ये काम तो जानवर भी करते हैं',- संघ प्रमुख मोहन भागवत#PopulationControlLaw #PopulationControl #MohanBhagwat #RSS https://t.co/M8Kutf0YNZ
— India TV (@indiatvnews) July 14, 2022
‘१००० वर्षाणि यावत् जगत् एवं चलति’ इति ।
डॉ. भगवत उक्तवान् यत् वर्तमानविज्ञाने बाह्यजगतः अध्ययने समन्वयस्य, संतुलनस्य च अभावः अस्ति, यस्य परिणामेण सर्वत्र विवादः भवति । सः अवदत् यत् यदि भवतः भाषा भिन्ना अस्ति तर्हि विवादः अस्ति। यदि तव पूजाव्यवस्था भिन्ना तर्हि विवादो भवति यदि तव देशः भिन्नः तर्हि विवादः भवति । विकासस्य पर्यावरणस्य च विज्ञानस्य अध्यात्मस्य च मध्ये विवादः भवति । एवं प्रकारेण विगतसहस्रवर्षेषु विश्वस्य प्रगतिः अभवत् ।
RSS Sarsanghchalak Dr Mohan Bhagwat Ji addressed at First Convocation of Sri Sathya Sai University for Human Excellence at Sri Sathya Sai Grama, Muddenahalli, Karnataka..@RSSorg pic.twitter.com/7xCq6pw9Pq
— Bunch Of Thoughts (@BunchOfThought_) July 14, 2022
Veteran Cricketer #SunilGavaskar receives Honorary Doctorate from @RSSorg Sarasanghachalak @DrMohanBhagwat at First Convocation of Sri Sathya Sai University of Human Excellence at Muddenahalli, Karnataka. pic.twitter.com/cntf8CbhQ1
— Organiser Weekly (@eOrganiser) July 13, 2022
पर्यावरणस्य विकासस्य च मध्ये सर्वदा विवादः आसीत्।
सरसंघ चालक डॉ. मोहन भागवत उक्तवान् यदि भाषा भिन्ना तर्हि विवादः भवति, यदि भवतः धर्मः भिन्नः तर्हि विवादः भवति। तव देशान्तरोऽपि विवादो भवति। पर्यावरणस्य विकासस्य च मध्ये सर्वदा विवादः आसीत् । तादृशे सति विगतवर्षसहस्रेऽस्य जगतः अपि तथैव विकासः अभवत् । सः अवदत् यत् ‘सर्वं प्रेम कुरुत, सर्वान् सेवस्व’ इति उक्तस्य पृष्ठे सर्वं एकं दर्शनम् अस्ति। भागवत उक्तवान् यत् ‘अस्तित्वं तदेव भिन्नरूपाभिव्यक्तम्’ इति । एतानि भिन्नानि रूपाणि नाशवानि भवन्ति। प्रकृति सदा नाशवान: किन्तु प्रकृति मुख्य स्रोत्रम् नित्य च शाश्वत अस्ति। अयं अवसरः इति भारतीय अन्तरिक्षअनुसंधान संगठन: (ISRO) पूर्व अध्यक्ष: के. कस्तूरीरङ्गन:, पूर्व भारतीय कप्तान: सुनील गावस्कर: च प्रसिद्ध गायक: पंडित एम. वेंकटेशकुमार: अन्ये च सहिताः उपस्थिताः आसन्।
Country is marching ahead and it is visible everywhere: Bhagwat https://t.co/qhRkgEHvxx #MohanBhagwat
— Oneindia News (@Oneindia) July 14, 2022
Religious conversion leads to separatism: RSS chief Mohan Bhagwat | Indiablooms – First Portal on Digital News Management https://t.co/XSEioTdC7s #MohanBhagwat, #RSS, #RSSChief, #ReligiousConversion, #Separatism, #PopulationControl
— India Blooms (@indiablooms) July 14, 2022