इस्तान्बुल: । युक्रेनदेशात् खाद्यधान्यानां निर्यातविषये सम्झौता कृता इति तुर्कीदेशेन घोषितम्। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं रूस-युक्रेन-संयुक्तराष्ट्रसङ्घयोः मध्ये एषः सम्झौताः हस्ताक्षरिताः सन्ति । आगामिसप्ताहे यदा सम्बन्धितपक्षस्य प्रतिनिधिभिः पुनः मिलनं भवति तदा सम्झौते मसौदे हस्ताक्षरं भविष्यति। सम्झौतानुसारं रूस-युक्रेन-देशयोः संयुक्तरूपेण खाद्यसमन्वयकेन्द्राणि निर्मास्यन्ति, ततः निर्यातः भविष्यति। यत्र तुर्कीदेशः कृष्णसागरे मालवाहकजहाजानां गमनस्य निरीक्षणं करिष्यति।
Turkey announces deal with Ukraine, Russia and UN aimed at resuming grain exports https://t.co/wHrTugJUux
— Guardian Australia (@GuardianAus) July 14, 2022
पूर्वं युक्रेनदेशेन उक्तं यत् खाद्यनिर्यासस्य गतिरोधः समाप्तः भवितुम् अर्हति इति। यदि युक्रेनदेशात् खाद्यनिर्यासस्य गतिरोधस्य समाधानं भवति तर्हि वैश्विकविपण्याय द्विकोटिटनतः अधिकानि खाद्यधान्यानि उपलभ्यन्ते, येन अनेकेषु देशेषु आसन्नं संकटं दूरीकर्तुं साहाय्यं भविष्यति। गोधूमस्य मक्कास्य च मूल्यं न्यूनं भविष्यति। युक्रेनस्य ओडेसा-नगरस्य कृष्णसागरतटे स्थिते एकस्मिन् बन्दरगाहे कोटि-कोटि-टन-अन्नधान्यं गोदामेषु भारितम् अस्ति । समीपे दशकशः मालवाहकजहाजाः अपि निरुद्धाः सन्ति, परन्तु कृष्णसागरस्य घेरणस्य, रूसीसेनायाः स्थापितानां बाणानां च कारणेन ततः गमनम् मासान् यावत् निरुद्धम् अस्ति।
"Under the tentative deal, Ukrainian vessels would guide ships in & out of Ukraine’s heavily mined ports, & Russia would agree not to attack the area while shipments were moving."
Turkey Says Ukraine & Russia Reach Agreement on Ukrainian Grain Exports – https://t.co/PciMqgYun3
— Natylie Baldwin (@natyliesb) July 14, 2022
कृष्णसागरे मालवाहकजहाजानां आवागमनस्य आरम्भस्य सन्दर्भे संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायां बुधवासरे तुर्कीदेशस्य इस्तान्बुलनगरे रूस-युक्रेन-तुर्की-देशानां मन्त्रिणां अधिकारिणां समागमः आयोजितः। अस्याः समागमात् पूर्वं युक्रेनदेशस्य विदेशमन्त्री दिमित्री कुलेबा उक्तवान् यत् रूसदेशेन सह सम्झौतां कर्तुं वयं केवलं द्वौ पदौ दूरे स्मः। परन्तु एकस्य प्रश्नस्य उत्तरे युक्रेनदेशस्य विदेशमन्त्री कुलेबा इत्यनेन वार्तायां युद्धविरामेन सह किमपि सम्बन्धः नास्ति इति अङ्गीकृतम्। दिमित्री कुलेबा उक्तवान् यत् युक्रेनदेशस्य भूमिं रूसदेशस्य कब्जेन सह शान्तिसम्झौता न भवितुम् अर्हति।
Russia-Ukraine war: Turkey announces deal with Ukraine, Russia and UN aimed at resuming grain exports– live – The Guardian https://t.co/GuGdx1sHuC via @GoogleNews
— ROHIT SAWHNEY 🇮🇳रोहित साहनी 🇮🇳.BJP4India. (@sawhneyrohit9) July 14, 2022
ज्ञातव्यं यत् रूस-युक्रेन-देशौ विश्वस्य बृहत्तमौ गोधूमनिर्यातकौ देशौ स्तः । रूसदेशः बृहत्तमः उर्वरकनिर्यातकः अस्ति । यत्र युक्रेनदेशः मक्का-सूर्यपुष्पतैलस्य प्रमुखः निर्यातकः अस्ति । कृष्णसागरस्य घेरणकारणात् युक्रेनदेशस्य निर्यातः स्थगितः अस्ति, पाश्चात्यप्रतिबन्धानां कारणेन रूसदेशस्य निर्यातः बाधितः अस्ति । अस्य कारणात् जगति आवश्यकवस्तूनाम् अभावः वर्तते ।
Türkiye has struck a deal with Ukraine, Russia and the United Nations potentially allowing the resumption of Ukrainian grain exports that have been blocked by Russia. pic.twitter.com/Ybnc3kELAv
— South China Morning Post (@SCMPNews) July 14, 2022