कलाङ्। गुरुवासरे स्वस्व-राउण्ड्-ऑफ्-१६-क्रीडासु विजयं प्राप्य स्टार इण्डियन-शटलर्-क्लबः एच्.एस. पुरुषाणां एकलक्रीडायां थॉमसकपविजेता प्रन्नोयः चीनस्य तपेइ-क्लबस्य विश्वचतुर्थस्थानकस्य चौ टिएन् चेन् इत्यस्य १४-२१, २२-२०, २१-१८ इति स्कोरेन पराजयं कृतवान्। प्रथमे क्रीडने हारयित्वा प्रणोयः द्वितीयक्रीडायां शानदारं पुनरागमनं कृत्वा मेलनं निर्णायकस्थाने धकेलितवान्, यत्र सः चीनीयक्रीडकं २१-१८ इति स्कोरेन पराजितवान्।
Two-time Olympic medallist #PVSindhu and in-form #HSPrannoy stormed into yet another quarterfinals after registering fighting wins at the Singapore Open Super 500 badminton tournament#SingaporeOpen2022https://t.co/BA9OHzX58R
— The Hindu – Sports (@TheHinduSports) July 14, 2022
निर्णायकक्रीडायां विरामपर्यन्तं ६-११ इति स्कोरेन पश्चात् स्थितः प्राणोयः अग्रिम ११ मध्ये अष्टाङ्कान् गृहीत्वा क्रीडां १४-१४ इति स्कोरं कृतवान् । ततः प्रणोयः गीयर् परिवर्त्य टी.एन.चेन् इत्यस्मै किमपि अवसरं न दत्त्वा चतुर्थवारं क्रमशः क्वार्टर्फाइनल्-पर्यन्तं स्थानं प्राप्तवान् । सिन्धुः तु वियतनामस्य थु लिन् नुएन् इत्यस्य स्कोरेन १९-२१, २१-१९, २१-१८ इति स्कोरेन पराजितवान् । प्रथमे क्रीडने सिन्धू स्वस्य निम्नस्तरीयप्रतिद्वन्द्वी पुरतः लङ्गा दृष्टवती । सा द्वितीयक्रीडायां अपि एकस्मिन् बिन्दौ १७–१९ इति स्कोरेन अधः गता, परन्तु ततः चत्वारि ऋजुबिन्दूनि कृत्वा मेलनं निर्णायकरूपेण नेतुम् अगच्छत् ।
.@Pvsindhu1 and @PRANNOYHSPRI entered the quarterfinals after registering fighting wins at the Singapore Open Super 500 badminton tournament. https://t.co/WtEBZL3uS2
— Onmanorama (@Onmanorama) July 14, 2022
अन्तिमक्रीडायां सिन्धुः प्रारम्भे एव ९-३ अग्रतां प्राप्तुं मेलस्य मार्गं परिवर्तयति स्म, यद्यपि नुएन् विरामात् पूर्वं सिन्धुस्य अग्रतां ११-१० यावत् न्यूनीकृतवान् । पक्षपरिवर्तनानन्तरं द्वयोः क्रीडकयोः निकटस्पर्धा आसीत्, सिन्धुः सुपर ५०० स्पर्धायां विजयं प्राप्य क्वार्टर्फाइनल्-क्रीडायां प्रवेशं कृतवान् । इदानीं विश्वचैम्पियनशिपस्य रजतपदकविजेता किदम्बी श्रीकान्तं पराजयित्वा शीर्ष-१६ स्थानं प्राप्तवान् भारतस्य मिथुन मञ्जुनाथः आयर्लैण्ड्देशस्य न्हत् नुएन् इत्यस्मात् १०-२१, २१-१८, १६-२१ इति स्कोरेन बहिः गतः।
Two-time Olympic medallist P V Sindhu progressed to the women's singles second round with a convincing straight-game win over Belgium' Lianne Tan at the Singapore Open Super 500 tournament.#PVSindhu #Badminton #IndianPlayer #QuoteOfTheDay pic.twitter.com/3lwpvF0jlk
— 1Sports (@1SportsInLive) July 14, 2022