मुंबई। अद्यत्वे घरेलुशेयरबाजाराः उत्तमलाभैः उद्घाटिताः सन्ति तथा च वैश्विकविपण्येभ्यः अपि उत्तमसंकेताः सन्ति। अद्य भारतीयशेयरबाजारे सेन्सेक्सः ५३७०० पारितवान्। सेन्सेक्स तथा निफ्टी इत्येतयोः मध्ये ०.३३-०.३३ प्रतिशतं लाभः भवति । अद्यतनव्यापारे बीएसई सेन्सेक्स १७४.४७ अंकैः अथवा ०.३३ प्रतिशतं लाभेन ५३,६८८ मध्ये उद्घाटितम्, एनएसई इत्यस्य निफ्टी ५२.२० अंकैः अथवा ०.३३ प्रतिशतं लाभेन १६,०१८ मध्ये उद्घाटितम्।
शेयर बाजार में तेजी। सेंसेक्स 243.92 की बढ़त के साथ 53,758.07 अंक पर खुला वहीं निफ्टी 16,039.35 पर।#sharemarket #trading #sensex #nifty #ind24 pic.twitter.com/Y4jIhDnedt
— IND24 (@IND24AMPL) July 14, 2022
५० निफ्टी-स्टोक् मध्ये ४३ स्टॉक्स् अद्य उल्लासेन सह व्यापारं कुर्वन्ति तथा च अद्य ७ स्टॉक्स् मध्ये न्यूनता दृश्यते। परन्तु आरोहण-भण्डारस्य वृद्धिः क्रमेण वर्धमाना अस्ति । एतदतिरिक्तं अद्य बैंकनिफ्टीमध्ये ८९.८० अंकैः अथवा ०.२६ प्रतिशतं लाभेन ३४९१७ स्तरस्य व्यापारः प्रचलति। बैंक निफ्टी इत्यस्य सर्वे शेयर्स् तीव्रगत्या व्यापारं कुर्वन्ति। निफ्टी आईटी तथा पीएसयू बैंक इत्येतयोः अतिरिक्तं अन्ये सर्वे क्षेत्रीयसूचकाङ्काः हरितचिह्नेन सह व्यापारं कुर्वन्ति। औषध-भण्डारेषु १.१५ प्रतिशतस्य सर्वोच्चः कूर्दनं दृश्यते । एफएमसीजी इत्यस्मिन् ०.६२ प्रतिशतं, ऑटो इत्यस्मिन् ०.६० प्रतिशतं च सामर्थ्यं कृत्वा व्यापारः दृश्यते।
शेयर बाजार में कैसे करें कमाई, जानिए Centrum Broking के निलेश जैन से..
देखिए – https://t.co/IGGFmbKMFz@sakshibatra18 @Nileshjain_m #sensex #nifty #NSE #sharemarket pic.twitter.com/32Uk5PG1bO
— Business Today Hindi (@bt_hindi) July 14, 2022
अपोलो अस्पताल्स् २.२० प्रतिशतं वर्धते तथा च एम एण्ड एम १.७४ प्रतिशतं कूर्दनं कृत्वा दृश्यते। टाटा कन्सोर्टियमः १.७ प्रतिशतं, सन फार्मा १.४७ प्रतिशतं, बजाज फिनसर्व् १.२८ प्रतिशतं च लाभं प्राप्य व्यापारं कुर्वन् अस्ति। जेएसडब्ल्यू स्टील इत्यस्य ०.५८ प्रतिशतं न्यूनता दृश्यते। यूपीएल-क्रीडायां ०.३८ प्रतिशतं दुर्बलता अस्ति । एक्सिस बैंक् ०.३० प्रतिशतं, एनटीपीसी ०.१७ प्रतिशतं च न्यूनतां प्राप्य व्यापारं कुर्वन् अस्ति। एचयूएल ०.०३ प्रतिशतं न्यूनम् अस्ति ।
#MarketsWithMC: India will be among the top three countries in the world both in terms of the GDP as well as the size of the market, believe experts.
Here's what more they had to say ⏬https://t.co/jzk5l5DBi2#StockMarket #Stocks #StocksToWatch
— Moneycontrol (@moneycontrolcom) July 14, 2022
उल्लेखनीयम् यत् पूर्वं बुधवासरे स्वदेशीयशेयरबाजारे तृतीयदिनं यावत् पतनं जातम्। ३० बिन्दुयुक्तः बीएसई सूचकाङ्कः ३७२.४६ अंकैः न्यूनः भूत्वा व्यापारसत्रस्य अन्ते ५३,५१४.१५ अंकैः समाप्तः । तथैव नेशनल् स्टॉक एक्सचेंजस्य निफ्टी ९१.६५ अंकं न्यूनीकृत्य १६,००० तः न्यूनं १५,९६६.६५ अभवत् । अपरं तु वैश्विकविपण्यात् मिश्रितसंकेताः अभवन् । अमेरिकादेशे जूनमासस्य महङ्गानि आँकडानां अनन्तरं अमेरिकीविपण्येषु बहु अस्थिरता अभवत् । डाउ जोन्सः ४५० अंकस्य परिधिमध्ये २०० अंकं समाप्तवान् । नास्डाक् इत्यस्मिन् किञ्चित् न्यूनता अभवत् । यूरोपीयविपण्ये १ प्रतिशतं यावत् न्यूनता अभवत् । एशियायाः विपण्ये अपि विक्रयणस्य वर्चस्वम् आसीत् ।
Top 5 stocks in Nifty500 who gave highest return in last one month:
Asahi India Glass Ltd: 20.85%
Adani Transmission Ltd: 20.37%
Mahindra CIE Automative Ltd: 19.63%
Tube Investments of India Ltd: 17.25%
Rajesh Exports Ltd: 15.46%#investing #nifty #StockMarket pic.twitter.com/I1fJ5eYpEP— FInsights (@FinDataInsights) July 14, 2022
Sanjay Dutt of Quantum Securities says
🇮🇳 India is best placed w.r.t. fundamentals
🐃 Investors in the US are bullish on India
👉Also talks on stocks from metal & real estate space@thesanjaydutt #StockMarket #Nifty
— Nigel D'Souza (@Nigel__DSouza) July 14, 2022