
इस्लामाबाद:। पाकिस्ताने जूनमासस्य १४ दिनाङ्कात् आरभ्य मानसूनपूर्ववृष्ट्या एतावता १६५ जनाः मृताः, अन्ये १७१ जनाः घातिताः च सन्ति। राष्ट्रीय आपदा प्रबन्धन प्राधिकरण (NDMA) इत्यनेन एषा सूचना दत्ता। देशस्य दक्षिणपश्चिमबलूचिस्तानप्रान्तः सर्वाधिकं प्रभावितः प्रदेशः आसीत् यत्र प्रचण्डवृष्ट्या ६५ जनाः मृताः, ४९ जनाः घातिताः च अभवन् ।
Pakistan-Rain-Death: 165 killed, 171 injured due to torrential rains in Pakistan
#auntry #EastPunjabprovince #NDMAhttps://t.co/AbQFopw1N8— News8Plus (@news8_plus) July 14, 2022
अविरामवृष्ट्या अत्र सहसा जलप्रलयस्य स्थितिः उत्पन्ना अस्ति । अत्रत्याः स्थानीयमाध्यमेषु जलबन्धविस्फोटस्य अनेकाः घटनाः ज्ञापिताः, येषु बहवः गृहाणि, आधारभूतसंरचनानि च प्रक्षालिताः अभवन् । बलूचिस्तान-सर्वकारेण मंगलवासरे प्रान्तस्य मुख्यमन्त्रिकार्यालयेन प्रकाशितेन वक्तव्ये उक्तं यत् आगामिमासपर्यन्तं प्रान्ते अपि एतादृशी वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति तथा च एतत् दृष्ट्वा अत्र धारा १४४ प्रवर्तिता अस्ति।
Stop politics in the name of rain in Karachi.
Thanks to the efforts of the Pakistan People's Party, Karachi is better today than it was in the past.
Karachi has changed#KarachiWorks @BBhuttoZardari @AseefaBZ pic.twitter.com/LYapKETWWG— Waqas Hussain Lashari (@WaqasHLashari) July 14, 2022
अस्य अनुसारे नद्यः, जलबन्धादीनां जलनिकायानां समीपे जनाः पिकनिकं कर्तुं गन्तुं प्रतिबन्धिताः भविष्यन्ति, तेषु तरणं अपि प्रतिषिद्धं भविष्यति। देशस्य प्रान्तीयराजधानी कराचीसहितं सिन्धप्रान्ते पृथक् पृथक् दुर्घटनासु न्यूनातिन्यूनं ३८ जनाः मृताः, यत्र एकसप्ताहाधिकं यावत् प्रचण्डवृष्ट्या विनाशः निरन्तरं भवति। देशस्य जलवायुपरिवर्तनमन्त्री शेरी रहमानः ट्वीट् कृत्वा उक्तवान् यत् सिन्धं बलूचिस्तानं च विगत १३ दिवसेभ्यः अद्यापि प्रचण्डमानसूनस्य पकडौ स्तः। अस्मिन् काले विगत ३० वर्षेषु औसतात् क्रमशः ६२५ प्रतिशतं ५०१ प्रतिशतं च अधिका वर्षा अभवत् ।
Torrential rains brought severe flooding and damage to Karachi, Pakistan on Monday. An unprecedented 4.96 inches (126 millimeters) of rain fell in three hours, says the Chief Minister for Sindh Province. https://t.co/qaVilBjIw3 pic.twitter.com/seO71jRAx2
— CGTN America (@cgtnamerica) July 13, 2022
सः अवदत् यत् आगामिषु दिनेषु वर्षा तीव्रताम् आप्नुयात् यतः सम्प्रति सिन्ध-बलूचिस्तान-देशयोः उपरि प्रचण्डवृष्ट्याः मौसमचक्रं केन्द्रीकृतम् अस्ति। एनडीएमए-संस्थायाः अनुसारं देशस्य उत्तरपश्चिमे खैबर-पख्तुन्ख्वा-प्रान्ते २४ जनाः, पूर्वपञ्जाब-प्रान्ते २३ जनाः, देशस्य अन्येषु भागेषु १५ जनाः प्रचण्डवृष्ट्या मृताः सन्ति।
The monsoon rain spell has wreaked havoc in Sindh & Balochistan for last 13 dayshttps://t.co/hE4ZOe5AA2#PakVoices #Pakistan #Monsoon #Sindh #Balochistan #Makran #Sindhi pic.twitter.com/7U3jDCrWhK
— PakVoices (@pakvoices) July 14, 2022
Atleast 77-100 people killed, hundreds are untraceable and many villages completely destroyed after 8 #Chinese built dams broken at a time due to heavy rain in #Pakistan occupied #Balochistan. Rescue operations not yet started.
State of emergency imposed in #Balochistan. pic.twitter.com/5MIMkU5ezs— Mirza (@Mirza45994191) July 13, 2022
एतदतिरिक्तं १७१ जनाः अपि घातिताः सन्ति येषु पञ्जाबदेशे ६१, बलूचिस्ताने ४९, खैबरपख्तुन्ख्वादेशे ३७ जनाः, देशस्य अन्येषु भागेषु २४ जनाः च सन्ति वर्षाकारणात् देशस्य विभिन्नेषु भागेषु कुलम् १३१९ पशवः मृताः सन्ति तथा च अस्मिन् काले प्रायः ३५० गृहाणि पूर्णतया नष्टानि सन्ति, अन्ये ७८१ पशवः आंशिकरूपेण नष्टाः अभवन् । इदानीं एनडीएमए द्वारा देशे सर्वत्र राहतकार्यक्रमाः प्रचलन्ति इति स्थानीयमाध्यमेषु उक्तम्। ते वर्षाग्रस्तक्षेत्रेषु जनानां कृते तंबू, तिरपाल, रजत, मशकजाल, खाद्यपुटं, जीवनरक्षकजैकेटं च प्रदास्यन्ति।
Pakistan's largest city karachi flooded in latest bout of torrential rain
❤VOTE FOR TLP❤#مجبور_عوام_عیاش_حکمران#TLP_Promotion pic.twitter.com/uFilTVf110
— Adil khan (@Adilkha81188382) July 13, 2022