मुम्बई। महाराष्ट्रे राष्ट्रपतिनिर्वाचनस्य विषये मुख्यमंत्री एकनाथशिंदे च उद्धव ठाकरे एकत्र प्रादुर्भावः । उद्धव ठाकरे अपि अद्यैव एनडीए प्रत्याशी द्रौपदी मुर्मू इत्यनेन समर्थनस्य घोषणा कृता आसीत्। तत्र अद्य मुख्यमंत्री एकनाथशिन्दे उक्तवान यत् राष्ट्रपतिपदम् एनडीए प्रत्याशी द्रौपदी मुर्मु आदिवासी स्त्री भवन्ति । वयं आदिवासीनां कृते कार्यं कुर्मः, आदिवासीजनानाम् समर्थनं च कुर्मः।
Droupadi Murmu will get record number of votes: Eknath Shinde https://t.co/HVJziANwMB
— AllNewsNow 24×7 (@AllNewsNow24x7) July 15, 2022
सः अवदत् यत् अस्मिन् निर्वाचने वयं सर्वान् अभिलेखान् भङ्गयिष्यामः, सर्वे प्रधानमन्त्री मोदी इत्यस्य मार्गदर्शनेन द्रौपदी मुर्मू इत्यस्मै मतदानं करिष्यामः। ज्ञातव्यं यत् राष्ट्रपतिपदस्य निर्वाचनं १८ जुलै दिनाङ्के भविष्यति तथा च २१ जुलै दिनाङ्के मतगणना भविष्यति। वर्तमान राष्ट्रपति रामनाथ कोविन्द: अस्य कार्यकालस्य समाप्तिः जुलैमासस्य २४ दिनाङ्के भवति ।
Droupadi Murmu will get record no. of votes from Maharashtra: CM Eknath Shinde https://t.co/k3YWbA4vNS
— TOI Mumbai (@TOIMumbai) July 14, 2022