नवदेहली । तिब्बती आध्यात्मिक नेता दलाई लामा अद्य लद्दाखनगरे अस्ति। ते तत्र मासं यावत् तिष्ठन्ति। एतेन भ्रमणेन चीनदेशः क्रुद्धः अभवत् । भारतेन एतस्य निष्कपटतया प्रतिक्रिया कृता । भारतेन दलाई लामाया: यात्रायां स्पष्टीकृतं यत् तिब्बती आध्यात्मिकनेता दलाई लामा इत्यस्य लद्दाखभ्रमणं ‘विशुद्धतया धार्मिकम्’ अस्ति, तस्मिन् विषये कस्यचित् आपत्तिः न भवेत् इति।
एकः शीर्षसरकारी अधिकारी शुक्रवासरे एतां सूचनां दत्तवान्। दलाई लामा शुक्रवासरे चीनदेशस्य सीमान्तं केन्द्रप्रदेशं प्राप्नोति। सः तत्र प्रायः मासं यावत् स्थातुं निश्चितः अस्ति । १९५९ तमे वर्षे तिब्बतदेशात् पलायनात् आरभ्य दलाईलामा भारते निवसति ।
'Ladakh visit religious': Govt functionary on Dalai Lama's visit to UT “The Dalai Lama is a spiritual leader and his visit to Ladakh is completely religious. Why should anyone have objections to the tour,” the government functionary said. The spiritual l… https://t.co/EvUxbKPi8H pic.twitter.com/8IDS5nGqeK
— Aks (@AksTab0) July 15, 2022
Tibetan spiritual leader the #DalaiLama on Friday said that India and #China must solve the border dispute through talks and peaceful means.
— The Publish (@PublishThe) July 15, 2022
सः अवदत् यत् एतत् प्रथमवारं न भवति यत् दलाईलामा सीमाक्षेत्रं गच्छति यतः सः पूर्वं बहुवारं लद्दाख-अरुणाचलप्रदेशयोः भ्रमणं कृतवान् अस्ति। सरकारी अधिकारी अवदत् यत्, “दलाई लामा आध्यात्मिकनेता अस्ति, तस्य लद्दाख-नगरस्य भ्रमणं केवलं धार्मिकम् अस्ति । तस्य आगमने केनापि किमर्थं आक्षेपः कर्तव्यः।
Dalai Lama Ladakh Visit: दलाई लामा की लद्दाख यात्रा से चिढ़ा चीन, भारत ने दो टूक दिया जवाब, पढ़िए डिटेल https://t.co/qlgTMnMkM1
— Our Info (@OurInfo) July 15, 2022
उल्लेखनीयम् यत् अस्मिन् मासे प्रारम्भे चीनदेशेन प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य आलोचना कृता यत् सः दलाईलामा इत्यस्य ८७ तमे जन्मदिवसस्य शुभकामनाम् अयच्छत् यत् भारतेन चीनस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं भारतेन तिब्बतसम्बद्धानां विषयाणां उपयोगः त्यक्तव्यः इति। तस्मिन् एव काले भारतेन चीनस्य आलोचनां अङ्गीकृत्य दलाई लामा देशस्य गौरव-अतिथिः इति उक्तम् । विगतवर्षद्वये हिमाचलप्रदेशस्य धर्मशालातः बहिः दलाईलामायाः एतत् प्रथमवारं भ्रमणम् अस्ति।
Leh in festive mode: People gather at KBR Airport to welcome HH The Dalai Lama. HH Dalai Lama visiting Ladakh after 2018. 👇👇👇
China 👀 pissed off 😂😂😂 pic.twitter.com/eevWIwt1uF
— Naren Mukherjee 🇮🇳 (@narendra52) July 15, 2022
दलाई लामा गुरुवासरे अवदत् यत् चीनदेशस्य अधिकांशजनाः अधुना अवगच्छन्ति यत् सः “स्वतन्त्रतां” न अपितु सार्थकं स्वायत्ततां तिब्बतीबौद्धसंस्कृतेः रक्षणं च इच्छति। अधिकारी अवदत्, “दलाई लामा पूर्वमपि लद्दाख-नगरं गतः अस्ति । सः तवाङ्ग (अरुणाचलप्रदेश) अपि गतः आसीत् किन्तु महामारीकारणात् विगतवर्षद्वये यात्रां कर्तुं न शक्तवान् ।
Welcome to Ladakh His Holiness The 14th Dalai Lama. May you live long 🙏 pic.twitter.com/BEMNvrht1d
— Tashi Gyalson (@tashi_gyalson) July 15, 2022