
इस्लामाबाद: । समीपस्थे इस्लामिकदेशे पाकिस्ताने हिन्दुजनानाम् उत्पीडनं निरन्तरं वर्तते। अधिकांशः घटनाः हिन्दुबालिकानां बलात् नीत्वा मध्यमवयस्कस्य मुस्लिमस्य विवाहार्थं धर्मान्तरणं कृत्वा आगताः सन्ति। परन्तु तत्रत्यः पुलिसाः न च कट्टरपंथी इस्लामिकसर्वकारः एतत् दमनं न शृणोति।
Why need CAA?
There is no need to tell what is the condition of Hindus in Pakistan.
But whenever there is an attack on the Genocide of Hindus, their temples, then big selling peace messengers like Rana Ayub, Islamic country, UN, keep silent by putting cow dung in their mouth.
+— 𝑪𝒉𝒂𝒖𝒅𝒉𝒂𝒓𝒚.csir🇮🇳🚩 (@morestudyProfsr) July 15, 2022
अधुना अपरः आश्चर्यजनकवार्ता अभवत्। पाकिस्तानस्य नवाबशाहस्य एतस्याः विक्षोभजनकवार्तानुसारं एकस्याः नाबालिगहिन्दुकन्यायाः अपहरणं कृत्वा मुस्लिमत्वं कृत्वा ततः विवाहं कर्तुं बाध्यतां प्राप्तवती अस्ति। पाकिस्तानस्य प्रसिद्धः दैनिक वार्तापत्र: द डॉन इत्यपि अस्य विषये वार्ता प्रकाशितवती अस्ति । परन्तु स्थानीयपुलिसस्य अधिकांशं वक्तव्यं तस्मिन् दत्तम् अस्ति, यत् विषयस्य आच्छादनार्थं अधिकं प्रतीयते। परन्तु स्थानीयहिन्दुजनानाम् मध्ये आक्रोशः वर्तते, ते अपराधिनां गृहीतुं आग्रहं कृत्वा धरणं कुर्वन्ति।
A 16 yrs old minor #Hindu girl forcibly abducted from Rahimyar Khan and forced conversion to Islam.The parents of the girl are not allowed to meet their daughter. There is no justice for Hindus in Pakistan. #IntolerantPakistan #AtrocitiesOnMinorities #TejRan #KanganaRanaut #jeru pic.twitter.com/RcimQR3Upx
— raju rajni (@rajurajni2) July 14, 2022
ज्ञातं यत् नवाशहरनगरे १६ वर्षीयायाः हिन्दुकन्यायाः अपहरणं कृत्वा धर्मान्तरणं कृत्वा ततः खलील इति मुस्लिमयुवकेन सह विवाहः कृतः। एतत् नवीनम् घटनातः स्थानीयहिन्दुजनानाम् मध्ये आतङ्कः वर्तते। अपहृतस्य हिन्दू-कन्यायाः नाम करीना इति दत्तम् अस्ति । हिन्दुजनाः आरोपयन्ति यत् अहमदनगरस्य उन्नारस्थानात् एतस्याः बालिकायाः करीनायाः अपहरणस्य प्रायः सप्तदिनानां अनन्तरम् एव आसीत्। परन्तु पुलिस अपहरणस्य आरोपं नकारयति।
Persecution of #Hindus in #Pakistan https://t.co/dP6xu1KzEp
— The Contrarian 🇮🇳 (@Contrarian_View) July 15, 2022
पुलिसस्य मते एतत् अपहरणस्य प्रकरणं नास्ति। नाबालिग बालिका स्वेच्छया गता अस्ति। परन्तु नवाशहरस्य हिन्दुजनाः स्पष्टतया आरोपयन्ति यत् करीना अपहृता खलील इत्यनेन सह विवाहं कर्तुं बाध्यतां प्राप्तवती अस्ति। परन्तु नवाबशाहस्य वरिष्ठपुलिसअधीक्षकः अमीरसौदः कथयति यत् करीना अपहरणं न कृतम्। सा स्वयं मीरमोहम्मदग्रामस्य खलील रहमान ज़ोनो इत्यनेन सह पलायिता अस्ति। एतत् एव न, कराचीन्यायालये बालिकायाः विवाहः खलील इत्यस्याः विवाहः कृतः इति पुलिसैः कथा कथिता अस्ति।
Hindus in Pakistan is reduced to just over 50 lacs with 40 lacs in Sindh alone, as per Sindh Police reportedly last year, 697 killed, 28 girls gang raped with abduction, forced conversion/ marraige of girls on daily basis reveals a Hindu Member of Sindh Assembly Nandkumar Goklani pic.twitter.com/ETRLW530gq
— Mahesh Vasu🚩🕉️ (@maheshmvasu) July 3, 2022
द डॉन इति वार्तापत्र: प्रकाशितस्य प्रतिवेदनानुसारं सुन्दरमलस्य शिकायतया खलीलस्य पिता असगरः धारा ३६५-बी इत्यस्य अन्तर्गतं गृहीतः इति पुलिसैः उक्तम्। शिकायत में खलील एवं असघर दोनों का नाम लिखा गया है, अतः दोनों के विरुद्ध मुकदमा दर्ज किया गया है। एतत् एव न, पुलिसैः खलीलस्य कथितं निकहनामा अपि दर्शितम् अस्ति। अधुना करीना सिन्धोच्चन्यायालये उपस्थापयिष्यते इति पुलिसेन उक्तम्। न्यायालये पृष्टं भविष्यति यत् बालिका केन सह निवासं कर्तुम् इच्छति।
Wish someone could speak against the repeated attacks on #Hindus in Pakistan. Endless. @TulsiGabbard @NadiaMuradBasee @nadinemaenza @amnestysasia #USCISAmbassadors #hinduphobia #islamicsupremacy @IlhanMN @AdityaRajKaul @Rutgers_Newark #HinduLivesMatters @nailainayat @CausticNews https://t.co/lQ9DcIWj3t
— The Chakra (@ChakraNews) July 14, 2022
किन्तु स्थानीय हिन्दू पंचायत एस.एस.पी एतानि वस्तुभ्यः वार्ता (बातचीत) साक्षात् तिरस्कृत अर्थात् पूर्णत: निराकृतम्। हिन्दूपंचायत उपाध्यक्ष: लाजपतराय पुलिस दावान् दोषपूर्णः इति विधीयते । सः उक्तवान् यत् पुलिसैः प्रकरणं पञ्जीकृतम्, परन्तु ते अपहृतायाः बालिकायाः उद्धारं न कुर्वन्ति। हिन्दूपंचायत नेतार् मनोमलः अवदत् यत् तत् बालिकां भयभीताम् अकरोत्, धमकी पश्चात् धर्मांत्तरित परिवर्तितः आसीत् । क्रुद्धाः हिन्दुजनाः पूर्वराष्ट्रपतिः आसिफ अली जरदारी इत्यस्य गृहे धरनाम् अङ्गीकृत्य एतस्य घटनायाः विरोधं कृत्वा यातायातस्य अवरोधनं कृतवन्तः। तेषां एकमात्रं माङ्गं यत् अपराधिनः शीघ्रं गृहीत्वा हिन्दुभ्यः संरक्षणं दातव्यम् इति।
RT @sansaniABP: पाकिस्तान में हिंदू समुदाय की लड़की के साथ अत्याचार का फिर मामला सामने आया है. #Pakistan #SindhProvince #CrimeNewshttps://t.co/rdfCsB0k1q
— Crypto Papa (@_Crypto_papa) July 14, 2022
पाकिस्तान में अल्पसंख्यक समुदाय के खिलाफ अत्याचार का एक और मामला।सिंध प्रांत में 16 साल की एक हिंदू लड़की का अपहरण फिर जबरन धर्म परिवर्तन।इसके बाद एक मुस्लिम युवक से शादी।
— Rajkumar Prajapat (@Rajpraja9887) July 14, 2022