
नवदेहली। भारते अद्य अर्थात् जुलै १५ दिनाङ्कात् आरभ्य कोरोना-रोगस्य बूस्टर-डोजः निःशुल्कं प्रारब्धः अस्ति । पूर्वं भवद्भिः तृतीयमात्रायाः कृते धनं व्ययितव्यम् आसीत्, परन्तु स्वातन्त्र्यस्य अमृतमहोत्सवस्य अवसरे मोदीसर्वकारेण आगामिषु ७५ दिवसेषु निःशुल्कं दातुं घोषितम्। वस्तुतः एषः निर्णयः कतिपयदिनानि पूर्वं पीएम मोदी इत्यस्य अध्यक्षतायां मन्त्रिमण्डलस्य सभायां गृहीतः आसीत् । तदनन्तरं स्वयं पीएम मोदी इत्यनेन ट्वीट् कृत्वा उक्तं यत् एतत् टीका कोरोनाविरुद्धं युद्धम् अस्ति। एषः निर्णयः भारतस्य टीकाकरण-अभियानस्य अग्रे सारयितुं कार्यं करिष्यति ।
Coronavirus explainer: Why has India announced free COVID-19 booster dose for all adults? This data may hold the answer – Times of India https://t.co/zZDOmXJpPT
— akash chouhan (@akash2090) July 15, 2022
सर्वकारस्य एतस्य निर्णयस्य अनन्तरं देशस्य सर्वेषु सर्वकारीयचिकित्सालयेषु कोरोनाटीका निःशुल्कं प्रदत्तं भवति। एतत् पदं सर्वकारेण अपि गृहीतम् यतोहि, यतः कोरोना-रोगस्य प्रथम-द्वितीय-टीक-मात्रायाः विषये जनानां मध्ये उत्साहः आसीत्, तस्मात् बूस्टर-मात्रायाः विषये अपि तथैव न दृष्टम् ।
Over the next 75 days, any adult citizen in the country can walk into a government vaccination centre and get a free precaution (booster) dose of the Covid-19 vaccine.#AmritMahotsav#LargestVaccineDrive #covid19 #stayafe #savelives #coronavirus @Nyksindia @NYK_Vaishali pic.twitter.com/lRLiMrapwr
— Prashant Kumar (@PrashantKumar88) July 15, 2022
अस्य महत् कारणम् अपि आसीत् यत् सामान्यजनानाम् कृते निःशुल्कं न प्रदत्तं भवति स्म, एतदर्थं तेषां धनं दातव्यम् आसीत् । तत्सङ्गमे कोरोनाप्रकरणानाम् न्यूनतायाः कारणात् जनानां मध्ये एतादृशः प्रमादः दृष्टः । परन्तु अनेके स्वास्थ्यविशेषज्ञाः बहुवारं चेतयन्ति यत् जनाः स्वस्वास्थ्येन सह क्रीडितुं न कुर्वन्तु, यथाशीघ्रं बूस्टर-डोजं च प्राप्नुयुः, यतः कोरोना देशात् निर्मूलितः न अभवत्।
COVID-19 Booster Dose Free For All Adults From Today Next 75 Days Modi Govt Announced In Cabinet Meeting https://t.co/h8NQVWwZlA
— ARFIUS.com (@Arfius_Official) July 15, 2022
ज्ञातव्यं यत् अद्यपर्यन्तं देशे १९९ कोटिभ्यः अधिकानि टीकानि दत्तानि सन्ति । यस्मिन् तृतीयस्य वा सावधानतायाः मात्रायाः संख्या प्रायः ५ कोटिः भवति। अधुना आगामिषु कतिपयेषु दिनेषु एतत् आकङ्कणं तीव्रगत्या वर्धते इति अपेक्षा अस्ति। १८-५९ वर्षाणां आयुवर्गस्य जनानां कृते अस्मिन् वर्षे एप्रिल-मासस्य १० दिनाङ्के सावधानतायाः मात्राः आरब्धाः ।
#DailyWrap, July 14, 2022
➡️Union Minister @ianuragthakur announced the free COVID-19 booster dose to people aged between 18 and 59 years in a 75 days’ drive starting from July 15
➡️PM @narendramodi to inaugurate Bundelkhand Expressway in Uttar Pradesh on July 16@PIB_India pic.twitter.com/xwxu8Ky0i4
— Ministry of Information and Broadcasting (@MIB_India) July 14, 2022