
जयपुर: । अजमेरपुलिसस्य दलेन गुरुवासरे हैदराबादतः गौहरचित्तिः १७ जूनदिनाङ्के अजमेरदरगाहस्य मुख्यद्वारे उत्तेजकभाषणं दत्तवान् इति आरोपेण गृहीतम्। सः हैदराबादतः गृहीतः अस्ति। अभियुक्तः गौहरः मौनशोभायात्रायाः समये हिंसां प्रेरयन्तः नाराः उत्थापिताः आसन्। विडियो इत्यस्य आधारेण पुलिसैः पूर्वमेव ४ जनाः गृहीताः आसन्। उदयपुरे कन्हैयालालस्य हत्यायां गौहारस्य संदिग्धभूमिका अस्ति । अस्मिन् कोणे पुलिस अपि अन्वेषणं करिष्यति।
नुपुर शर्मा को 'सर तन से जुदा' की धमकी देने वाला खादिम गौहर चिश्ती हैदराबाद से गिरफ्तार।
हैदराबाद से अजमेर लेकर पहुंची पुलिस #NupurSharama #BJP pic.twitter.com/oMhYJA0U3O
— Hindusthan Samachar News Agency (@hsnews1948) July 15, 2022
अजमेर(राजस्थान:) अपर पुलिसअधीक्षक: विकाससंगवान: उक्तम् यत् भड़काऊ वाक् प्रकरण कर्ता एवं पलायनवादी गौहर चिष्टि अजमेरपुलिसदलेन गुरुवासरे हैदराबादतः तं गृहीतम्।सः अपि अवदत् यत् गौहर चिश्ति इत्यस्य विरुद्धं 25 जून दिनाङ्के भड़काऊ भाषणस्य कृते प्राथमिकी दर्जः अभवत्। ततः परं सः पलायितः आसीत्, जूनमासस्य २९ दिनाङ्कस्य अनन्तरं सः राजस्थानात् बहिः गतः आसीत् । गुरुवासरे हैदराबादतः सः गृहीतः। अनेन सह यस्य गृहे सः निवसति स्म सः अपि गृहस्वामी गृहीतः ।
#BREAKING नुपुर शर्मा को 'सर तन से जुदा' की धमकी देने वाला खादिम गौहर चिश्ती हैदराबाद से गिरफ्तार, हैदराबाद से अजमेर लेकर पहुंची पुलिस #NupurSharama #BJP @KhushbooAnchor @LaxmiUpadhyay13 pic.twitter.com/kdxDbyhVjc
— News Nation (@NewsNationTV) July 15, 2022
हिंसां प्रेरयन्तः नाराः जूनमासस्य १७ दिनाङ्के उक्ताः
प्रतिवेदनानुसारं (रिपोर्ट) कथितं यत् १७ जून दिनाङ्के सायं ३ वादने पूर्वनिर्धारितस्य मौनशोभायात्रायाः शर्तानाम् उल्लङ्घनं कृत्वा द्वारे केचन जनाः भाषणं दत्तवन्तः। एतदर्थं च रिक्शायाम् एकः लाउडस्पीकरः स्थापितः आसीत्। अस्मिन् समये दरगाहस्य समीपे प्रायः ३००० जनानां भीडः समागतः, गौहरचिष्टिः पूर्वमेव व्याख्याता, परन्तु एतदपि उत्तेजकभाषणानि नाराश्च कृताः एतादृशे सति धार्मिकस्थानात् हिंसायाः कृते जनसमूहं प्रेरयित्वा हत्यायाः आह्वानं कृत्वा प्रकरणं पञ्जीकृतम् ।
'सिर तन से जुदा' का नारा लगाने वाला अजमेर दरगाह का खादिम गौहर चिश्ती अरेस्ट #Ajmer @ramm_sharma @Nidhijourno pic.twitter.com/eN2RZFEzZQ
— BJP Jalsingh (@BjpJalsingh) July 15, 2022
ज्ञातव्यं यत् उदयपुरे एव गौहरचिश्तिः मोहम्मदरियाजः, मोहम्मदघौसः च मिलितवान् आसीत्, येन कन्हैयालालस्य वधः कृतः, तस्मिन् एव काले तस्य मोबाईल-फोनात् किञ्चित् धनं स्थानान्तरितम् आसीत् समागमस्य १० दिवसाभ्यन्तरे २८ जून दिनाङ्के कन्हैयालालस्य हत्या अभवत् । अधुना एनआईए गौहरचिश्ती इत्यस्य वित्तीयव्यवहारस्य अन्वेषणं कुर्वन् अस्ति। एनआईए इत्यस्य शङ्का अस्ति यत् गौहर चिश्तिः कन्हैयालालस्य हत्यायाः कृते मोहम्मदरियाजस्य मोहम्मदघौसस्य च कृते एतत् धनं दत्तवान् स्यात्।
अजमेर की ख्वाजा मोइनुद्दीन चिश्ती की दरगाह के खादिम गौहर चिश्ती से कन्हैयालाल के हत्यारों के कनेक्शन सामने आए थे। गौहर चिश्ती 17 जून को उदयपुर गया था। उसने सर कलम करने के नारे लगवाए थे।https://t.co/AfmblSs6KN
— ऑपइंडिया (@OpIndia_in) July 15, 2022
उल्लेखितम् सामाजिकमाध्यमेषु एकः वीडियो वायरल् अभवत्। यस्मिन् मौलवी अजमेरशरीफदरगाहसङ्कुले नारान् उत्थापयन् दृष्टः इति कथितम्। अस्मिन् कालखण्डे दरगाह के त्रय: खादिमा: (मौलवी) गौहर चिश्ति, आदिल चिश्ति एवं सरवर चिश्ति संयुक्त रुपेण नूपुर शर्मा विरुद्धम् उत्तेजक कथन दत्तवान् आसीत् ।
हैदराबाद से गिरफ्तार गौहर चिश्ती देर रात पहुंचा अजमेर#ATVideo
(@sharatjpr) pic.twitter.com/MYjLEuSPyo— AajTak (@aajtak) July 15, 2022
कतिपयदिनानि पूर्वं अञ्जुमानसमितेः सचिवः सरवरचिष्टिः ‘भारतं कम्पयिष्यति’ इति आन्दोलनस्य विषये चेतावनीम् अयच्छत् आसीत् । सः उक्तवान् आसीत् यत् यदि नबी मोहम्मदस्य अपमानः क्रियते तर्हि मुसलमानाः एकं आन्दोलनं आरभन्ते यत् भारतं कम्पयिष्यति।गौहर चिष्टि वस्तुत: सरवर चित्ति तत्र भ्रातृजना: सन्ति।
गोहर चिश्ती भड़काऊ भाषण देने का मामला,
हैदराबाद में लिया हिरासत में ,गोहर को शरण देने वाले अहसानुल्लाह को भी लिया हिरासत में,गोहर के अजमेर से फरार होने पर अहसानुल्लाह ने किया था गोहर को रिसीव, दोनों आरोपियों को जिला पुलिस आज् लेकर पहुंचेगी अजमेर@NamitaSharmaSV @JournalistPadam pic.twitter.com/sxy3McKI27— Sandesh Vatak (@Sandeshvataksv) July 15, 2022