
नवदेहली। विश्वहिन्दू परिषदे केन्द्रीय संयुक्त महासचिव: डॉ. सुरेन्द्र जैन: अद्य कथ्यते यत् बिहारस्य फुलवारीशरीफनगरे गृहीतस्य आतङ्कवादीमॉड्यूलतः पीएफआई-संस्थायाः कार्याणि तेषां अभिप्रायाणि च उजागरितानि इति विषये समग्रः देशः चिन्तितः अस्ति। २०४७ तमवर्षपर्यन्तं सम्पूर्णं देशं दारुल् इस्लामधर्मं स्वीकृत्य शरीयतस्य बर्बरकायदानैः देशस्य शासनं कर्तुं तस्य लक्ष्यं अधिकं संकटं सूचयति।
अत्र देशस्य सर्वेभ्यः जिहादीयुवकाः प्रशिक्षणं गृह्णन्ति। ते स्वस्वप्रदेशेषु अराजकता, अशान्तिं, आतङ्कं च प्रसारयितुं योजनाः कार्यान्विताः सन्ति। देशे सर्वत्र रामनवमी, महावीर जयन्ती इत्यादि शोभायात्रासु हिंसकाः आक्रमणानि; शाहीनबाग:, शिवविहार:, जहांगीरपुरी आदि स्थानम् हिंसामय नृत्यम् प्रेमजिहादस्य राष्ट्रव्यापीत्वं हिन्दुजनानाम् उपरि घातकप्रहाराः च तेषां षड्यन्त्राणां परिणामः अस्ति। सः अवदत् यत् सम्पूर्णदेशस्य सर्वकारेभ्यः एतानि सर्वाणि आतङ्कवादीनि घटनानि केन्द्रव्यवस्थातः संचालितुं आव्हानं वर्तते। अस्मिन् सम्बद्धानां जनानां तेषां सहायकानां च विरुद्धं एतादृशी कठोरकार्याणि कर्तव्यानि येन तेषां राष्ट्रविरोधिकार्येषु संलग्नतायाः विषये कोऽपि न चिन्तयितुं शक्नोति।
#Video – 👇
विश्व हिन्दू परिषद के केन्द्रीय संयुक्त महामंत्री डॉ सुरेन्द्र जैन का बड़ा बयान, कहा – जिहादी मानसिकता का खात्मा जरूरी है।@VHPDigital pic.twitter.com/QvpqxoFNrx— Hindusthan Samachar News Agency (@hsnews1948) July 15, 2022
डॉ. जैन इत्यनेन उक्तं यत् सम्पूर्णे देशे कस्यापि धर्मनिरपेक्षनेतुः महती चिन्ताजनकः विषयः अस्ति, एतस्य आतङ्कवादीमॉड्यूलस्य निन्दायाः एकं वचनं न वक्तव्यम्। याकुब मेमोनस्य फाँसीं निवारयितुं ये बहु प्रयतन्ते तेषां मुखे ये बटला-गृहे मृतानां आतङ्कवादिनः कृते अश्रुपातं कुर्वन्ति, ते बुरहान-वानी-इत्यादीनां आतङ्कवादिनः समर्थने मोमबत्ती-यात्राम् अपि बहिः निष्कासयन्ति, एतादृशेषु अवसरेषु, दधि-जामः किमर्थम् इति ? सा गच्छति ? एतादृशे परिस्थितौ यदि देशस्य जनाः केवलं छद्मधर्मनिरपेक्षनेतृणां साहाय्येन एव जिहादी आतङ्कवादः प्रफुल्लितः इति विश्वासं कर्तुं आरभन्ते तर्हि आश्चर्यं न भविष्यति। सोनिया, राहुल: एतेषां सर्वेषां धर्मनिरपेक्षसमूहानां नेतारः तेषां सहितं उत्तरं दातव्यं यत् तेषां कृते राष्ट्रहितं प्रथमं भवति वा तेषां क्षुद्रनिहितहिताः वा?
Press Statement:
Jihadi mindset needs to be Neutralised: @drskj01 pic.twitter.com/hwtkKPq4mv— Vishva Hindu Parishad -VHP (@VHPDigital) July 15, 2022
डॉ. सुरेन्द्र जैन: बिहार-सर्वकारस्य अभिप्रायं प्रश्नं कुर्वन्, आदरणीय-प्रधानमन्त्री-आगमने आक्रमणस्य सम्भावनायाः कारणात् बहुवर्षेभ्यः प्रचलितं एतत् आतङ्कवादी-प्रशिक्षण-केन्द्रं तदा एव किमर्थं गृहीतम्? तमिलनाडु-केरल-आदि-जिहादी-आक्रान्त-राज्येभ्यः जिहादी-जनाः बिहारं किमर्थं अधिकं सुरक्षितं मन्यन्ते ? बङ्का, दरभङ्गा, अररिया, भागलपुर इत्यादिषु अन्येषु अनेकेषु स्थानेषु विगतकेषु वर्षेषु १०० तः अधिकाः बमविस्फोटाः अभवन् । जिहादीभिः अनुसूचितजातीयबस्तौ आक्रमणानि, तेषु भ्रातृभगिनीषु च अनेकप्रकारस्य अत्याचाराः निरन्तरं भवन्ति।
प्रेस वक्तव्य :
जिहादी मानसिकता का खात्मा जरूरी: @drskj01 pic.twitter.com/WM5FVr8G68— Vishva Hindu Parishad -VHP (@VHPDigital) July 15, 2022
बिहारः जिहादीनां आश्रयस्थानं प्रजननकेन्द्रं च अभवत् इति दृश्यते। बिहार सरकार: स्वविश्लेषणं करणीयम्, राष्ट्रियघोरधर्मनिरपेक्षनीतिं त्यक्त्वा जिहादीनां नियन्त्रणं करणीयम्। पूर्वभारतस्य एकं राज्यम् क्रान्तिभूमिः अस्ति । एतत् न भवेत् यत् बिहारस्य राष्ट्रवादी समाजेन एतेषां जिहादीनां विरुद्धं अन्यां क्रान्तिं कर्तव्या भवति।
Video statement of @drskj01 .. pic.twitter.com/TkjGj8O4ut
— Vishva Hindu Parishad -VHP (@VHPDigital) July 15, 2022