
जिनेवा। भारते प्रथमः मन्कीपॉक्स्-रोगस्य प्रकरणस्य पुष्टिः अभवत्, अतः विश्वस्वास्थ्यसङ्गठनेन (WHO) अपि २१ जुलै दिनाङ्के आपत्कालीनसभाम् आहूतवती यत् तस्य क्षेत्रे प्रसारणं न भवतु। विश्वस्वास्थ्यसङ्गठनस्य अनुसारं वर्षस्य आरम्भात् ६० देशेषु ६ सहस्राधिकाः वानरचेचकरोगस्य प्रकरणाः ज्ञाताः, अत्र त्रयः मृताः च अभवन् ।
Officials said due to limited supply the vaccine will be given to people who have had close physical contact with someone diagnosed with monkeypox https://t.co/9vysgFJ5nm
— WFMY News 2 (@WFMY) July 16, 2022
डब्ल्यूएचओ संस्थायाः २३ जून-दिनाङ्के आपत्कालीनसमितेः समागमः आहूय वानरचेचकस्य प्रसारविषये चर्चा कृता, यत्र रोगस्य विषये विशेषज्ञपरामर्शं याचितम् समितिः वायरससंक्रमणस्य प्रसारस्य निवारणस्य अनुशंसाम् अकरोत्। अस्मिन् विषये इदानीं आपत्कालीनसमितेः अग्रिमः सभा जुलैमासस्य २१ दिनाङ्के आहूता अस्ति। शुक्रवासरे विश्वस्वास्थ्यसङ्गठनस्य दक्षिणपूर्व एशियानिदेशिका डॉ. पूनम क्षेत्रपालसिंहः अवदत् यत् वानरचेचकरोगस्य प्रसारं निवारयितुं अस्मिन् क्षेत्रे सतर्कता क्रियते। तस्य प्रसारं नियन्त्रयितुं, तस्य निवारणाय च समुचिताः उपायाः क्रियन्ते ।
"I WOULDN'T WISH THIS ON ANYBODY:" A man in Texas who says he's infected with monkeypox is sharing his story.https://t.co/8r3zPGtQtA
— WTVC NewsChannel 9 (@newschannelnine) July 16, 2022
उल्लेखनीयम् यत् केरलदेशे ३५ वर्षीयस्य पुरुषस्य वानरचेचकस्य संक्रमणस्य पुष्टिः अभवत्। सः अवदत् यत् विश्वस्वास्थ्य सङ्गठनं क्षेत्रस्य सदस्यदेशैः सह वानरचेचकस्य जोखिमस्य आकलनाय सहकार्यं करोति। डॉ. पूनम इत्यनेन उक्तं यत् वानरचेचकस्य प्रसारं निवारयितुं सामूहिकप्रयत्नानाम्, समन्वितकार्याणां च आवश्यकता वर्तते। अस्मिन् जनस्वास्थ्यसुविधासु सुधारः, जोखिमस्थजनसङ्ख्यानां स्वास्थ्यसाधनं सुनिश्चितं च अन्तर्भवति ।
Ei kovin perusteltua kritisoida THL:ää siitä että toistavat sen mitä ECDC kertoo:
"Monkeypox does not spread easily between people."https://t.co/6gv60KZbVX
Ja WHO kertoo:
"Monkeypox does not normally spread easily between people"https://t.co/jN7l9X7Dzk— Pekka Lund (@pekweet) July 16, 2022
वानरचेचकस्य क्षेत्रे सीमितपरीक्षणक्षमतां दृष्ट्वा डब्ल्यूएचओ इत्यनेन रेफरलरूपेण कार्यं कर्तुं चतुर्भिः प्रयोगशालाभिः सह समन्वयः कृतः, राष्ट्रियवायरसविज्ञानसंस्था (भारतम्), विक्टोरियाकालीनसंक्रामकरोगसन्दर्भप्रयोगशाला (ऑस्ट्रेलिया), राष्ट्रीयस्वास्थ्यसंस्थाः, चिकित्साविज्ञानविभागः (थाईलैण्ड) तथा च चुलालोङ्गकोर्न् विश्वविद्यालये (थाईलैण्ड्) चिकित्सासंकायः ।
Global COVID cases increased by 30% in past 2 weeks, 6k monkeypox cases reported: WHO | FULL https://t.co/S8EZCZPEU3
— Delhi newswire (@delhi_newswire) July 16, 2022