
नवदेहली। शारजाह नगरात् आगच्छन्तं एयर अरबिया-विमानं जलप्रणालीं न प्राप्यते इति कारणेन अद्य कोच्ची-विमानस्थानके पूर्णतया आपत्कालः घोषितः। कोच्चि अन्तर्राष्ट्रीय विमानस्थानक लिमिटेड (CIAL) इत्यनेन एषा सूचना दत्ता। परन्तु विमानेन सुरक्षितं अवरोहणं कृतम्, सर्वे यात्रिकाः, केबिन-कर्मचारिणः च सुरक्षिताः सन्ति । भवद्भ्यः वदामः यत् गतदिनेभ्यः यात्रीविमानेषु विकारस्य निरन्तरं सूचनाः प्राप्यन्ते। एतादृशे परिस्थितौ अस्मिन् एयर अरबिया-विमानस्य विकारस्य वार्ता जनान् अधिकतया भयभीताः अभवन् ।
Air Arabia flight lands safely in Kochi after hydraulic snag | India News https://t.co/ECrXSrbO39
— Hindi Me News (@hindimenewsoffs) July 16, 2022
सीआईएएल-द्वारा मीडिया-माध्यमेभ्यः दत्ता सूचनानुसारं एयर अरबिया-विमानं जी९-४२६ सायं ७.१३ वादने विमानस्थानके अवतरितव्यम् आसीत् । विमानस्य जलप्रणाली पूर्णतया विफलतायाः अनन्तरं विमानस्थानके पूर्णतया आपत्कालस्य घोषणा अभवत् । सीआईएएल इत्यनेन उक्तं यत्, “विमानं सायं ७.२९ वादने धावनमार्गसङ्ख्या-०९ इत्यत्र सुरक्षिततया अवतरत्। केवलं विमानस्य टो-करणस्य आवश्यकता आसीत्। तदनन्तरं रात्रौ ८:२२ वादने विमानस्थानकात् आपत्कालः उद्धृतः।”
सीआईएएल इत्यस्य अनुसारं विमानस्य सर्वे २२२ यात्रिकाः सप्त चालकदलस्य सदस्याः च सुरक्षिताः सन्ति। एतस्मिन् विषये एअर अरबिया-संस्थायाः एतावता कोऽपि टिप्पणी न कृता । विमानस्थानकस्य मते विमाने उपस्थिताः सर्वे यात्रिकाः सुरक्षिताः सन्ति, अन्येषां विमानानाम् अपि उड्डयनं पुनः आरब्धम् अस्ति।
The Air Arabia G9-246 flight which was carrying 222 passengers from Sharjah had to land at Kochi airport after going through a hydraulic failure on Friday.https://t.co/pfVPvGRPeN
— Mint (@livemint) July 16, 2022
महत्त्वपूर्णं यत् गुरुवासरे ‘इण्डिगो’ इति विमानसेवायाः दिल्ली-वडोदरा-विमानस्य इञ्जिने कतिपयसेकेण्ड्-पर्यन्तं स्पन्दनानि अनुभूयन्ते स्म । तदनन्तरं विमानचालकेन सावधानतारूपेण तं जयपुरे अवतरितुं निर्णयः कृतः । नागरिकविमाननमहानिदेशालयस्य अधिकारिणः शुक्रवासरे एतां सूचनां दत्तवन्तः। सः अवदत् यत् डीजीसीए गुरुवासरे एतस्य घटनायाः अन्वेषणं कुर्वन् अस्ति। विमानसेवा ‘स्पाइस्जेट्’ अपि अद्यकाले डीजीसीए इत्यस्य स्कैनरस्य अधीनम् अस्ति। १९ जूनतः न्यूनातिन्यूनं अष्टौ तकनीकीसमस्यानां प्रकरणानाम् उपरि प्रकटितानां अनन्तरं डीजीसीए-संस्थायाः ६ जुलै-दिनाङ्के स्पाइसजेट्-विमानेभ्यः शो-कारण-सूचना जारीकृता आसीत् । विमानननियामकः कथयति यत् वाहकः सुरक्षितानि, कुशलं, विश्वसनीयं च वायुसेवाः संचालितुं “विफलः” अभवत्।
TECHNICAL GLITCH IN AIR ARABIA FLIGHT
A full emergency was declared at #Kochi airport on Friday after an incident of hydraulic failure was reported from an inbound #AirArabia flight from Sharjah. pic.twitter.com/ipIhEtruVw— Mirror Now (@MirrorNow) July 16, 2022
इण्डिगो इत्यस्य दिल्ली-वडोदरा-विमानस्य चालकः कतिपयसेकेण्ड्-पर्यन्तं इञ्जिनस्य कम्पनं अनुभवित्वा जयपुर-नगरे अवतरितुं सावधानतया निर्णयं कृतवान् इति अधिकारिणः अवदन्। विमानं रात्रौ ८.३० वादनस्य समीपे जयपुरविमानस्थानके अवतरितम्। विमानसेवायाः विज्ञप्तौ उक्तं यत्, “दिल्ली-वडोदरा-इण्डिगो-विमानं ६ई-८५९ इति विमानं १४ जुलै २०२२ दिनाङ्के जयपुरं प्रति प्रेषितम्। विमानस्य चालकः एतत् निर्णयं सावधानतारूपेण कृतवान्” इति विमानसेवायाः विज्ञप्तौ उक्तम्।
Hydraulic failure in Air Arabia flight, aircraft lands safely at Cochin According to the officials, full emergency was declared at the Kochi airport at 6:41 PM and the aircraft landed safely at runway 9. #Latest News by #BusinessStandard https://t.co/VVF46hlBOE
— Market’s Cafe (@MarketsCafe) July 15, 2022