
इङ्ग्लैण्डस्य पूर्वकप्तानः माइकल वॉनः दरिद्रस्य भारतीयक्रीडकस्य विराट् कोहली इत्यस्य विषये महत् वक्तव्यं दत्तवान् अस्ति। अपि च विराट् कोहली कुत्र त्रुटिं करोति इति सः अवदत्। वस्तुतः लॉर्ड्स् इत्यत्र क्रीडिते इङ्ग्लैण्ड्-विरुद्धे द्वितीय-एकदिवसीय-क्रीडायां विराट् कोहली केवलं १६ रनस्य स्कोरं कृत्वा मण्डपं प्रति प्रत्यागतवान् । लॉर्ड्स एकदिवसीयक्रीडासु विराट् कोहली उत्तमरूपेण दृश्यते स्म ।
सः स्वस्य पारी-क्रीडायाः आरम्भे केचन उत्तमाः शॉट्-प्रहाराः अकरोत्, परन्तु डेविड् विले-कन्दुकात् जोस् बटलर्-इत्यस्मै गृहीतः । माइकल वॉन इत्यस्य मतं यत् विराट् कोहली इत्यस्य क्रीडायाः विरामं ग्रहीतुं अत्यन्तं आवश्यकता वर्तते। सः अवदत् यत् अस्मिन् समये विराट् कोहली इत्यस्य ध्यानं भ्रमति, यस्य कारणात् सः क्रीडायां ध्यानं दातुं न शक्नोति, अतः अयं दिग्गजः क्रीडकः विरामं ग्रहीतुं अर्हति।
भारतीय खिलाड़ी विराट कोहली के खराब फॉर्म पर इंग्लैंड के पूर्व कप्तान माइकल वॉन ने बड़ा बयान दिया है. #ViratKohli #MichaelVaughan #INDvsENG2022https://t.co/Le8sj6OUAP
— Wah Cricket (@Wahcricketlive) July 15, 2022
सः अपि अवदत् यत् विराट् कोहली इत्यस्य गतिविषये वा तकनीके वा अभावः नास्ति, परन्तु मम विश्वासः अस्ति यत् सः सम्भवतः फोकस-भ्रमणस्य कारणेन एतादृशी त्रुटिं करोति। विराट् कोहली इत्यस्य दुर्बलरूपस्य विषये माइकल वॉनः अवदत् यत् मया पूर्वं विश्वासः कृतः यत् अस्य क्रीडकस्य विरामस्य आवश्यकता वर्तते। वस्तुतः अहं मन्ये कन्दुकं दृष्ट्वा तस्य प्रतिक्रियां च मानसिकधैर्यस्य विषयः अस्ति।
तस्मिन् एव काले पूर्वभारतीयः गेन्दबाजः जहीरखानः कथयति यत् विराट् कोहली इत्यनेन निर्णयः करणीयः भविष्यति यत् सः विरामं इच्छति वा क्रीडितुं इच्छति वा इति। एषः व्यक्तिगतः निर्णयः अस्ति । तस्मिन् एव काले सः अवदत् यत् विराट् कोहली इत्यनेन स्वयमेव किं श्रेयस्करम् इति चिन्तनीयं भविष्यति।
On Virat Kohli’s Poor Form Former England Captain Michael Vaughan Said That There Is No Lack In Movement And Technique But There Is Need To Take Break | Former England captain’s advice on Virat Kohli’s poor form, said https://t.co/SRkieuPa0m
— ARFIUS.com (@Arfius_Official) July 15, 2022