-उक्तवान्- क्रिकेट्-क्रीडायां स्विच् हिट् शॉट् पूर्णतया प्रतिबन्धितव्यम् ।
वेलिंग्टन: । टी२० क्रिकेट् इत्यनेन सह अनेके नूतनाः शॉर्ट्स् आनिताः । अपि च, बल्लेबाजानां शॉर्ट्स् कालान्तरे परिवर्तन्ते स्म । परन्तु एतादृशाः बहवः लघुचित्राः सन्ति येषु दिग्गजानां मतं समानं नास्ति, विवादस्य विषयः एव तिष्ठति। एतादृशेषु लघुचित्रेषु अन्यतमं नाम (Switch Hit) इति । वस्तुतः पूर्वं भारतीयः आफ्-स्पिनरः रविचन्द्रन् आश्विनः एकं वक्तव्यं कृतवान् । भारतीयः स्पिनरः उक्तवान् आसीत् यत् यदा कश्चन बल्लेबाजः क्रिकेट्-क्रीडायां स्विच-हिट्-क्रीडां कर्तुं गच्छति तथा च यदि कन्दुकः पैड्-प्रहारं करोति तर्हि (LBW Out) दातव्यम् इति।
Former New Zealand all-rounder Scott Styris bats for completely banning switch hit – Firstcricket News, Firstpost https://t.co/1nZoSFC5mg
— AllNewsNow 24×7 (@AllNewsNow24x7) July 15, 2022
न्यूजीलैण्ड्-क्रिकेट्-दलस्य पूर्व-तारकः आल-राउण्डर्-क्रीडकः स्कॉट् स्टायरिस् इदानीं स्विच-हिट्-विषये महत् वक्तव्यं दत्तवान् अस्ति । वस्तुतः सः अवदत् यत् क्रिकेट्-क्रीडायां स्विच-हिट्-शॉट् प्रतिबन्धितव्यम् इति । ज्ञातव्यं यत् क्रिकेट्-क्रीडायाः वर्तमाननियमानुसारं यदि कन्दुकं लेग-स्टम्पात् बहिः पिच करोति तर्हि बल्लेबाजं (lbw out) दातुं न शक्यते। स्कॉट् स्टायरिस् भारतीयक्रीडकेन रवि आश्विन इत्यनेन सह असहमतः अस्ति। सः अवदत् यत् एलबीडब्ल्यू इत्यस्य किमपि दोषः नास्ति।
Switch Hit Debate: Former New Zealand cricketer Scott Styris believes switch hit should be banned#ScottStyris
Read more-https://t.co/EhYv56P4qe
— InsideSport (@InsideSportIND) July 15, 2022
स्कॉट् स्टायरिस् इत्यनेन स्वस्य अद्यतनसाक्षात्कारे उक्तं यत् भारतीयस्पिनररविअश्विनस्य वचनेन अहं पूर्णतया सहमतः नास्मि, परन्तु आश्विन् इत्यनेन उक्ताः बहवः विषयाः मम रोचन्ते।यत् यद्यपि स्विचस्य प्रहारं द्रष्टुं मजेयम् अस्ति, परन्तु मम विश्वासः अस्ति यत् एषः शॉट् भवितव्यः पूर्णतया प्रतिबन्धित अतिआवश्यकम् । सः अपि अवदत् यत् कप्तानस्य, गेन्दबाजस्य च कृते क्षेत्रकाराः कुत्र स्थापनीयाः इति नियमाः सन्ति अतः एतादृशे सति बल्लेबाजस्य कृते नियमाः निर्धारितव्याः।
Former New Zealand All-rounder Scott Styris Said That The Switch Hit Shot Should Be Completely Banned In Cricket | Big statement of former New Zealand all-rounder, said https://t.co/jU19NuK0rb
— ARFIUS.com (@Arfius_Official) July 15, 2022