मेक्सिको। मेक्सिको सिनालोआनगरे शनिवासरे प्रातःकाले एकः प्रमुखः दुर्घटना अभवत्। मेक्सिको सैन्यहेलिकॉप्टरं ब्ल्याक् हॉक् इति विमानं दुर्घटितम् । अस्मिन् सैन्यहेलिकॉप्टरे १५ जनाः आसन्, येषु १४ जनाः मृताः इति कथ्यते । तस्मिन् एव काले अस्मिन् दुर्घटनायां १ व्यक्तिः क्षतिग्रस्तः इति कथ्यते । परन्तु अस्य दुर्घटनायाः कारणम् अद्यापि न ज्ञातम् । उद्धारकाः तत्क्षणमेव क्षतिग्रस्तं समीपस्थं चिकित्सालयं प्रति स्थानान्तरितवन्तः यत्र सः चिकित्सां कुर्वन् अस्ति।
#Sinaloa #Mexico🇲🇽- At least 14 marines killed after a Mexican Navy helicopter crashes in #LosMochis, military officials say that the cause of the Black Hawk helicopter crash is unknown but an active investigation is underwaypic.twitter.com/XOi04cZIYK
— CyclistAnons (@CyclistAnons) July 16, 2022
14 dead in military helicopter crash in Mexico#Choppercrash #Mexico #militarychopperaccident #news #worldhttps://t.co/jfwdQ78Juu
— PhilHeadlines (@Philheadlines) July 16, 2022
मीडियासूचनानुसारं मेक्सिकोदेशस्य नौसेनायाः हेलिकॉप्टरं ब्ल्याक् हॉक् इत्येतत् सिनालोआ-नगरस्य लॉस् मोचिस्-नगरे दुर्घटितम् अभवत् । स्थानीयमाध्यमेषु नौसेनायाः उद्धृत्य उक्तं यत् दुर्घटनाकारणस्य अन्वेषणं क्रियते। स्थानीयमाध्यमानां अनुसारं मेक्सिकोदेशस्य मादकद्रव्यस्य स्वामी राफेल् कारो क्विन्टेरो इत्यस्य गृहीतस्य अनन्तरं एषा घटना अभवत्। राफेल् कारो क्विन्टेरो एफबीआई-संस्थायाः १० सर्वाधिकं वांछितानां अपराधिनां मध्ये एकः अस्ति । परन्तु हेलिकॉप्टरस्य दुर्घटनायाः क्विन्टेरो इत्यस्य गृहीतस्य च मध्ये सम्बन्धः अस्ति इति नौसेना न पुष्टिं कृतवती । नौसेना-अधिकारिभिः दुर्घटनायाः अन्वेषणस्य आदेशः दत्तः अस्ति ।
14 dead in military helicopter crash in Mexico https://t.co/cyMbrcFn0T pic.twitter.com/5xIspQY7Fm
— Zyite (@ZyiteGadgets) July 16, 2022
Mexico captures infamous drug lord as 14 killed in Black Hawk helicopter crash https://t.co/lKCf69zpvn
— Samuel Osborne (@SamuelOsborne93) July 16, 2022
उल्लेखनीयं यत् गतमासे इटलीदेशे विमानदुर्घटना अभवत्, यस्मिन् विमाने स्थिताः सर्वे ७ जनाः मृताः। इटलीदेशस्य लुक्का-नगरात् त्रेविसो-नगरं प्रति एतत् हेलिकॉप्टरम् उड्डीयत । परन्तु मोडेनाक्षेत्रस्य समीपे सः स्वस्य रडारेण सह सम्पर्कं त्यक्तवान् । ततः परं तस्य अन्वेषणस्य अभियानं प्रचलति स्म । अस्मिन् कालखण्डे एकस्य आरोहणस्य साहाय्येन हेलिकॉप्टरस्य भग्नावशेषाः आविष्कृताः सन्ति । सवारानाम् सर्वेषां ७ जनानां शवः अपि प्राप्तः अस्ति ।
14 killed after Black Hawk helicopter crash in Mexico, likely to be linked with drug lord's arrest #news #dailyhunt https://t.co/lF0RJz5JEZ
— Dailyhunt (@DailyhuntApp) July 16, 2022
लुक्कानगरात् उड्डयनानन्तरं एव दुर्गन्धकारणात् हेलिकॉप्टरं लापता इति कथितम्। वायुयाननियन्त्रणगोपुरेण सह अपि तस्य सम्पर्कः नष्टः अभवत् । ततः परं तस्य अन्वेषणार्थं प्रयत्नाः क्रियन्ते स्म । मोडेना-नगरस्य अधिकारिणः अवदन् यत् उद्धारदलानि दुर्घटनास्थले आगत्य एकेन पर्वतारोहिणा कथितं यत् ते हेलिकॉप्टरस्य भग्नावशेषं प्राप्तवन्तः। उद्धारदलेन पूर्वं इतः पञ्च शवः प्राप्ताः आसन्। तदनन्तरं द्वौ अपि शवौ प्राप्तौ ।
Mexico News A naval helicopter crashes 14 killed in the accident. 14 killed in a naval helicopter crash in Mexico https://t.co/BtZLhiJLuZ
— Be Medicine Expert (@MedicineExperts) July 16, 2022