
नवदेहली। प्रधानमंत्री नरेन्द्र: मोदी अद्य शनिवासरे उत्तरप्रदेश: जालौन नगरे बुन्देलखण्ड एक्सप्रेसवे जनसामान्यं प्रति समर्पित कृतम्। अस्य द्रुतमार्गस्य दीर्घता २९६ कि.मी अस्ति, राज्यस्य ७ मण्डलानि गमिष्यति । २०२० तमस्य वर्षस्य फेब्रुवरीमासे अस्य शिलान्यासः अभवत् । यत् २०२३ तमस्य वर्षस्य मार्चमासे सज्जं भवितुम् अर्हति स्म ।
बुंदेलखंड की औद्योगिक प्रगति को गति देगा यह एक्सप्रेसवे, यूपी में चुनौतियों को स्वीकारने का माद्दा : प्रधानमंत्री मोदीhttps://t.co/Kd139sKZ6v
— Panchjanya (@epanchjanya) July 16, 2022
परन्तु अयं द्रुतमार्गः २८ मासेषु एव सम्पन्नः अभवत् । अस्य निर्माणे १४८५० कोटिरूप्यकाणि व्ययितानि सन्ति । उद्घाटनकार्यक्रमं सम्बोधयन् पीएम मोदी उक्तवान् यत्, “अद्य उत्तरप्रदेशः आधुनिकः जातः। पूर्वं सर्वकारीययोजना: पूर्णतां प्राप्तुं दशकानि यावत् समयं लभन्ते स्म, अधुना तादृशी एव योजनाः पूर्वमेव सज्जीक्रियन्ते। बुण्डेलखण्ड एक्स्प्रेस्वे विजयी अभवत्।”अत्र जीवितसाक्ष्याणि सन्ति।
प्रधानमंत्री नरेन्द्र मोदी ने बुंदेलखंड एक्सप्रेसवे का उद्घाटन किया।#BundelkhandExpressway pic.twitter.com/o0HPWzgBbo
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
ते अवदन् यूपी यस्मिन् सर्यु नहर परियोजना पूर्णं कर्तुं ४० वर्षाणि यावत् समयः अभवत् , गोरखपुर उर्वर संयंत्र ३० वर्षाणि यावत् बन्दं आसीत्, अर्जुन-जलबन्ध-परियोजनायाः पूर्णतायै १२ वर्षाणि यावत् समयः अभवत् । अद्य तस्मिन् यूपी-मध्ये एतावत् गम्भीरतापूर्वकं कार्यं क्रियते यत् तया उत्तम-राज्यानि अपि त्यक्ताः। सः अवदत् यत् अस्माभिः कोऽपि निर्णयः करणीयः, निर्णयः करणीयः, नीतिः करणीयः, तस्य पृष्ठतः बृहत्तमः चिन्तनं भवेत् यत् एतेन देशस्य विकासः अधिकं त्वरितः भविष्यति। यत्किमपि देशस्य हानिकारकं भवति, देशस्य विकासं प्रभावितं करोति, तत् सर्वं अस्माभिः दूरं स्थापयितव्यम्।
PM @narendramodi plants a sapling at the inauguration site of #BundelkhandExpressway, in Jalaun, #UttarPradesh pic.twitter.com/vQm0KSP6Eb
— DD News (@DDNewslive) July 16, 2022
विपक्षस्य उपरि आक्रमणं कुर्वन् सः अवदत् यत् अद्यत्वे केचन जनाः स्वतन्त्रराजनीतिं कुर्वन्ति। मोदी उक्तवान् यत् “अधुना अस्माकं देशे निःशुल्कं रेवडीं वितरणं कृत्वा मत-संग्रहण-संस्कृतेः आनेतुं प्रयत्नाः क्रियन्ते, एषा रेव्री-संस्कृतिः देशस्य विकासाय अतीव खतरनाका अस्ति। देशस्य जनाः एतस्याः रेवड़ीसंस्कृतेः विषये अतीव सावधानाः भवितुमर्हन्ति।” सः अवदत् यत् रेवारीसंस्कृतेः जनाः भवतः कृते कदापि नूतनानि द्रुतमार्गाणि, नूतनानि विमानस्थानकानि, रक्षागलियाराणि वा न निर्मास्यन्ति। ते जनसामान्यं प्रति निःशुल्कं रेवारी-वितरणं कृत्वा तान् क्रीणन्ति। रेवड़ी संस्कृति देशस्य राजनीतितः बहिः गच्छतु।
The #BundelkhandExpressway is dedicated to the legacy of Bundelkhand, the land where many patriots were born: PM @narendramodi pic.twitter.com/4hUKV4U0Ug
— DD News (@DDNewslive) July 16, 2022
#UttarPradesh – बुंदेलखंड एक्सप्रेसवे का उद्घाटन करने मंच पर पहुंचे प्रधानमंत्री नरेन्द्र मोदी, मुख्यमंत्री योगी ने स्मृति चिन्ह किया भेंट। #BundelkhandExpressway pic.twitter.com/8VXVoGochz
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
मोदी उक्तवान् उत्तरप्रदेशस्य डबल-इञ्जिन-सर्वकारः निःशुल्क-रेवदी-वितरणस्य शॉर्टकट्-मार्गं न स्वीकुर्वन् अस्ति, अपितु राज्यस्य भविष्यं सुदृढं कर्तुं बहु परिश्रमं कुर्वन् अस्ति । एतेन सह पीएम मोदी अपीलम् अकरोत् यत् अगस्तमासस्य १५ दिनाङ्कपर्यन्तं देशस्य प्रत्येकस्मिन् गृहे स्वातन्त्र्यमहोत्सवम् आचरितव्यम् इति। सः अवदत् यत्, “अहं भवतां सर्वेषां स्मरणं कर्तुम् इच्छामि यत् भारतस्य प्रत्येकस्मिन् गृहे प्रत्येकस्मिन् ग्रामे च, १५ अगस्तपर्यन्तं मासपर्यन्तं आजादिमहोत्सवः भव्यरूपेण आचरितः, आचरितः च भवेत्।
हम कोई भी फैसला लें, निर्णय लें, नीति बनाएं, इसके पीछे सबसे बड़ी सोच यही होनी चाहिए कि इससे देश का विकास और तेज होगा। हर वो बात, जिससे देश को नुकसान होता है, देश का विकास प्रभावित होता है, उसे हमें दूर रखना है: प्रधानमंत्री @narendramodi pic.twitter.com/gv4GJxw3uV
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
सः प्रातःकाले विशेषविमानेन कानपुरविमानस्थानकं प्राप्तवान् यत्र सी.एम.योगी आदित्यनाथेन स्वागतं कृतम्। तदनन्तरं सः जालौननगरं प्रति प्रस्थितवान्। आवाम् वदामः यत् बुण्डेलखण्ड एक्सप्रेसवे पीएम मोदी इत्यस्य महत्त्वाकांक्षिषु परियोजनासु अन्यतमः अस्ति, यस्य शिलान्यासः वर्षद्वयात् पूर्वं तेन कृतः आसीत्। पीएम मोदी इत्यनेन २०२० तमे वर्षे शिलान्यासः कृतः आसीत् ।
Watch: People of Jalaun, UP welcome PM @narendramodi as he arrives to inaugurate the #BundelkhandExpressway pic.twitter.com/joJ4PQNOma
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 16, 2022
२०२३ तमस्य वर्षस्य फरवरीमासे पूर्णं कर्तुं लक्ष्यमाणस्य २०२० तमस्य वर्षस्य फरवरीमासे अस्य द्रुतमार्गस्य शिलान्यासः पीएम नरेन्द्रमोदी इत्यनेन कृतः आसीत्, परन्तु कोरोनासंकटस्य अभावेऽपि ८ मासात् पूर्वं तस्य निर्माणं सम्पन्नम् अस्ति। द्रुतमार्गस्य निर्माणेन सर्वकारः परियोजनासम्बद्धाः अधिकारिणः च उत्साहिताः अभवन्, विपक्षः विशेषतः समाजवादी दलः निरन्तरं आक्रमणं कुर्वन् अस्ति। अपरपक्षे पीएम मोदी इत्यस्य भ्रमणात् पूर्वं सुरक्षा सुदृढा अभवत्। संवेदनशीलक्षेत्रेषु पीएसीपुलिसः अर्धसैनिकबलं च तैनातम् आसीत्।
#BundelkhandExpressway has reduced the distance from Chitrakoot to Delhi by 3-4 hours.
The Expressway will add to the employment opportunities, and develop a conducive environment for growth in #UttarPradesh: PM @narendramodi pic.twitter.com/0rIEc3x0b8— DD News (@DDNewslive) July 16, 2022
Those with Rewri culture will never build new expressways, new airports or defense corridors: PM @narendramodi #BundelkhandExpressway pic.twitter.com/jIHg5zwSZV
— DD News (@DDNewslive) July 16, 2022
उल्लेखनीयं यत् जूनमासे पीएम मोदी इत्यस्य कानपुरभ्रमणदिने हिंसकघटनानि अभवन् ततः परं अधिका सतर्कता कृता। एतत् २९६ कि.मी.दीर्घस्य द्रुतमार्गस्य विशेषः अस्ति। २९६ कि.मी.त्रिज्यायां विस्तृतः अयं द्रुतमार्गः अधुना दिल्लीतः चित्रकूटपर्यन्तं प्रायः अर्धं समयं कटयिष्यति। यत्र पूर्वं १२ तः १४ घण्टाः यावत् समयः भवति स्म, तत्र अधुना ६ घण्टेषु एतत् दूरं सम्पन्नं भविष्यति। अस्य द्रुतमार्गस्य भूमिक्रयणे २२०० कोटिरूप्यकाणि व्ययितानि, निर्माणार्थं च १४,८५० कोटिरूप्यकाणि व्ययितानि इति कथ्यते। द्रुतमार्गस्य द्वितीयं विशेषता अस्ति यत् अत्र १५ तः अधिकाः उड्डयनमार्गाः, १० तः अधिकाः प्रमुखसेतुः, २५० तः अधिकाः लघुसेतुः, ६ टोल्प्लाजा, चत्वारि रेलसेतुः च सन्ति।
This mission has facilitated water connection to lakhs of families in #Bundelkhand: PM @narendramodi #BundelkhandExpressway pic.twitter.com/lv7MPntEYB
— DD News (@DDNewslive) July 16, 2022
In the last 8 years, our Government has focused on just on the large metros but have worked towards seamlessly connecting the smaller towns & cities as well. We are working on inclusive development: PM @narendramodi pic.twitter.com/0qvKMr5zjM
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 16, 2022