
मास्को। युक्रेनदेशस्य विन्नित्सानगरे गुरुवासरे क्षेपणास्त्रप्रहारस्य विषये रूसदेशेन स्पष्टीकरणं कृतम्। रूसः कथयति यत् युक्रेनदेशस्य सैन्यपदाधिकारिणः यस्मिन् भवने लक्ष्यं कृतम् आसीत् तस्मिन् भवने तेषां प्राप्तस्य विदेशीयसैन्यसामग्रीवितरणस्य परिनियोजनस्य च विषये मिलन्ति स्म। यदा युक्रेनदेशेन उक्तं यत् लक्षितं भवनं तत् सांस्कृतिककेन्द्रम् आसीत् यस्मिन् वर्तमानकाले सर्वकारीयसेवाभ्यः निवृत्ताः वृद्धाः जनाः निवसन्ति।
The attack was a Kalibr missile strike in Vinnitsa on the Officers Garrison House where a high powered military meeting occurred between the high command of the Ukrainian Air force and representatives of foreign military arms suppliers. It was a legitimate military target. pic.twitter.com/7AimzsD4wH
— AXIS90 (@AXIS9014) July 15, 2022
अनेकाः भवनाः आक्रमणे आगताः ततः कुलम् २३ जनाः मृताः, १०० तः अधिकाः घातिताः च अभवन् । युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन रूसदेशे आतङ्कवादीराज्यं वर्णयन् अन्तर्राष्ट्रीयसमुदायं रूसदेशे अधिकानि प्रतिबन्धानि स्थापयितुं आह्वानं कृतम्। क्षतिग्रस्तानां स्थितिं दृष्ट्वा मृतानां संख्या वर्धयितुं शक्नोति इति उक्तम्।
Yesterday Mykolaiv and Vinnitsa, today Dnipro city fell under missile strike… The genocide of the Ukrainian people continues. They hit civilian targets – they are terrorists, no doubt about it.#russiaisaterrorisstate
We can stop them only with your help @nytimes @BBCBreaking pic.twitter.com/wNtiMkNgQr— Artem (@Justkeepitfun) July 15, 2022
रूसदेशेन शुक्रवासरे युक्रेनदेशस्य निप्रोनगरे अपि क्षेपणास्त्राक्रमणानि कृतानि यत्र न्यूनातिन्यूनं त्रयः जनाः मृताः, १५ जनाः घातिताः च। क्षेत्रीयराज्यपालः वैलेन्टिन् रेज्निचेन्को स्वस्य फेसबुकपृष्ठे अवदत् – क्षेपणास्त्राणि औद्योगिकसंस्थानं तस्य पार्श्वे व्यस्तमार्गे च आघातं कृतवन्तः। रूसी-आक्रमणे त्रयः जनाः मृताः, अन्ये १५ जनाः घातिताः अभवन् ।
विन्नित्सियानगरे रूसी-प्रक्षेपण-आक्रमणेन मृतस्य चतुर्वर्षीयस्य बालकस्य विषये शोकं प्रकटयन् युक्रेनस्य राष्ट्रपतिः जेलेन्स्की-पत्नी ओलेना ट्वीट् कृतवती – सा तां बालिकां स्मरणं करोति, या क्रिसमस-दिने असहाय-बालानां समूहस्य भागः आसीत् यः ख्रीष्टस्य कृते प्रार्थनां करोति स्म।प्रतिमायां चित्रितम् . तस्य समूहस्य क्रियाकलापस्य विडियो साझां कृत्वा ओलेना लिखितवती – अस्मिन् सा बालिका जीविता पश्यन्तु।
Vinnitsa RETALIATION?
"Meeting of Ukrainian officers and
Foreign ARM SUPPLIERS at military establishment
in Vinnitsa
interrupted
by Russian STRIKE!
ALL PARTICIPANTS ELIMINATED" https://t.co/GXe4JTa28q— 108A (@108SAR) July 15, 2022
पूर्वीययुक्रेनदेशे रूससमर्थितपृथक्तावादीनां बन्धने ब्रिटिशराहतकर्मचारिणः मृतः इति कथ्यते। पाल उरे इति नामकः राहतकार्यकर्ता द प्रेसिडियम नेटवर्क् इति दानस्य कृते कार्यं करोति स्म, पूर्वीययुक्रेनदेशे पीडितानां साहाय्यं च कुर्वन् आसीत् । तस्मिन् एव काले सः पृथक्तावादीभिः गृहीतः अभवत् । लण्डन्नगरे ब्रिटिशसर्वकारेण रूसराजदूतं आहूय राहतकर्मचारिणः मृत्योः विषये उत्तरं प्राप्तुं कृतम्।
Kiev. Russian Kalibr missile artillery destroyed premises where ukrainian air force command met with foreign arms dealers. The House of Officers building in Vinnitsa (SW Ukraine), was left in rubble, where it was discussed to restore the ukrainian air fleet. pic.twitter.com/eosJEfLsfU
— Pedro José Cama (@pedrojosecama) July 15, 2022