
मुंबई। अयं वर्षः बालिवुड्-चलच्चित्रेषु सर्वथा उत्तमः न अभवत् । एकस्य पश्चात् अन्यस्य फ्लॉप्-श्रृङ्खला निरन्तरं भवति । अस्मिन् सप्ताहे विमोचने अपि किमपि विशेषं न दर्शितम्। स्ट्री इत्यस्य पश्चात् हिट् चलच्चित्रस्य कृते तृष्णां कुर्वन्तः राजकुमाररावस्य ‘हिट्: द फर्स्ट केस्’ इति चलच्चित्रस्य प्रथमदिवसस्य अर्जनं अपि निराशं कृतवती अस्ति। यदि इदं चलच्चित्रम् अपि फ्लॉप् एव तिष्ठति तर्हि राजकुमाररावस्य क्रमशः ९ तमं फ्लॉप् चलच्चित्रं भविष्यति।
Rajkummar Rao led Hit opens at Rs. 1 cr; Taapsee Pannu’s Shabaash Mithu rakes-in Rs. 40 lakh on Day 1: hi INDiA
Attach Main Entertaiment Image: hit_shabash_mithu_main.jpg This week saw the release of a few films, none of… https://t.co/YgUcb4ELnH | https://t.co/Vhb7EKELqw pic.twitter.com/WKuNhJoTjo
— hi INDiA News Media- News updates 24/7 (@hiindia) July 15, 2022
तापसी पन्नू अपि अस्मिन् शुक्रवासरे स्वस्य ‘शबश मिथु’ इति चलच्चित्रेण ठोकितवती अस्ति। तापसी इत्यस्य पूर्ववर्तीनि चलच्चित्राणि ओटीटी इत्यत्र प्रदर्शितानि आसन्, अतः स्पष्टतया अपेक्षाः अस्मात् चलच्चित्रात् अधिकाः स्यात्, परन्तु महिलाक्रिकेट्-क्रीडकायाः मिथालीराजस्य अस्याः जीवनवृत्तेः भाग्यं राजकुमाररावस्य हिट्-चलच्चित्रात् अपि दुर्धरतरं दृश्यते। न्यूनातिन्यूनं तेषां दुर्बलं उद्घाटनं दृष्ट्वा तापसी राजकुमारः च द्वौ अपि प्रेक्षकान् निराशं कृतवन्तौ इति वक्तुं न दोषः।
10. HIT The First Case – 20K+
11. Shabaash Mithu – 20K+
12. Kung Fu Panda: The Dragon Knight – 10K+
13. Rupee to dollar – 10K+
14. Errol Musk – 10K+
15. The Black Phone – 10K+— 🇮🇳 India Google Trends (@24TrendsIndia) July 15, 2022
यावत् हिट: द फर्स्ट केस इत्यस्य विषये इदं चलच्चित्रम् अस्यैव नामस्य प्रसिद्धस्य तेलुगु मनोवैज्ञानिक-रोमाञ्चक-चलच्चित्रस्य हिन्दी-पुनर्निर्माणम् अस्ति । अस्मिन् चलच्चित्रे राजकुमाररावस्य अतिरिक्तं सान्या मल्होत्रा अपि मुख्यभूमिकायां वर्तते । यदि पिङ्क्विल्लातः प्राप्ताः समाचाराः विश्वासनीयाः सन्ति तर्हि प्रथमदिने एव हिट्-चलच्चित्रं सिनेमागृहेषु कष्टेन एव एक: कोटिरूप्यकाणि प्राप्तवान् । अपरपक्षे दक्षिणभारतस्य हिट्-चलच्चित्रेषु पुनर्निर्माणेषु हिन्दी-प्रेक्षकाणां रुचिः अन्तर्धानं भवति इति अपि उदयं प्रारब्धम् अस्ति । एतदेव कारणं यत् शाहिदकपूरस्य ‘जर्सी’, शिल्पा शेट्टी इत्यस्य ‘निकम्मा’ इति चलच्चित्रं बक्स आफिस-मध्ये पतितम् अस्ति ।
Rajkummar Rao led Hit opens at Rs. 1 cr; Taapsee Pannu's Shabaash Mithu rakes-in Rs. 40 lakh on Day 1 https://t.co/2ClfZcFDw3
— ZBT News (@zbt_news) July 15, 2022
तापसी पन्नू इत्यस्य शबाश मिथु इत्यपि टिकटविण्डोषु बहु न रोचते स्म। दुर्बलप्रदर्शनस्य कारणात् एतत् चलच्चित्रं केवलं ४० लक्षरूप्यकाणां उद्घाटनं कृतवान् । तापसी पन्नुः चलच्चित्रं प्रचलितुं स्वप्राणान् समर्पितवती । समीक्षाः अपि सुस्वागताः अभवन् किन्तु प्रेक्षकाः नाट्यगृहाणि न प्राप्तवन्तः। यद्यपि अद्यापि सम्पूर्णः सप्ताहान्तः अवशिष्टः अस्ति तथापि शनिवासरे रविवासरे च ‘शबश मिथु’ इत्यस्य अर्जने किञ्चित् कूर्दनं भविष्यति इति अपेक्षा अस्ति।
Twitterati reacts as Mithali Raj’s biopic ‘Shabaash Mithu’ hit the theatres
Check Here 👇#Cricket #MithaliRaj #ShabaashMithu #CricketTwitter https://t.co/LHik9wOomM
— SportsTiger (@sportstigerapp) July 15, 2022
Shabaash Mithu Review: ‘Mithali Raj’ is a strong shot at the box office, how did the film earn on the first day? Taapsee Pannu’s ‘Shabaash Mithu’ to hit theaters Check First Day Collection https://t.co/hu50WBNhWS
— The Google (@thegoogle93) July 15, 2022
Friday releases: From ‘Shabaash Mithu’, ‘Persuasion’ to ‘Hit: The First Case’, here’s your weekend watch list https://t.co/KUZxCuHIaG
— Google Trends Online (@GoogleTrendsOn4) July 15, 2022