
खारतूम:। शुक्रवासरे सूडानदेशस्य नीलनीलराज्ये जनजातीयसङ्घर्षे ३१ जनाः मृताः। राज्यसर्वकारेण एषा सूचना दत्ता। राज्यस्य सुरक्षासमित्याः विज्ञप्तौ उक्तं यत्, “शुक्रवासरे अस्य प्रदेशस्य केषुचित् नगरेषु आदिवासीसङ्घर्षाः अभवन्, येषु ३१ जनाः मृताः, ३९ जनाः घातिताः च अभवन्।” समितिः अवदत् यत् नियमितबलाः हस्तक्षेपं कृत्वा स्थितिं नियन्त्रणे आनयन्ति। बलेन केचन शङ्किताः अपि गृहीताः सन्ति।
Tribal Clashes In Sudan: 31 killed, 39 injured in tribal conflict in Sudan https://t.co/M3eLhwTHZA
— Granthshala India (@Granthshalaind) July 16, 2022
वक्तव्यस्य अनुसारं समितिः अल-दमाजिने, अल-रूसैरेस् च क्षेत्रेषु सायं ६ वादनतः प्रातः ६ वादनपर्यन्तं कर्फ्यू-निषेधं कृत्वा अनावश्यक-समागमेषु प्रतिबन्धं कर्तुं निर्णयं कृतवती अस्ति। स्थानीयनिवासिनः प्रत्यक्षदर्शिनः च अवदन् यत् शुक्रवासरे बर्टी-हौसा-जनजातीनां मध्ये हिंसकसङ्घर्षः अभवत्, यस्मिन् अग्निबाणस्य, श्वेतशस्त्रस्य च उपयोगः कृतः। नीलनीलराज्यं पूर्वसूडाने इथियोपियादेशस्य सीमायां स्थितम् अस्ति ।
14 civilians were killed and dozens were injured in tribal conflicts in Qaisan locality in which firearms were used, citizens were injured in Quneis area – east of Al-Rusairis locality, parts of the city market were burned, and a number of cars were destroyed #Sudan pic.twitter.com/SPzmvXJuKa
— Yassin Mao (@mao_yassin) July 15, 2022
राज्ये रोजियर्स्-जलबन्धः अस्ति, यः इथियोपिया-पठारात् अवतरन्त्याः नील-नील-नद्याः उपरि सूडान-देशस्य बृहत्तमं विद्युत् उत्पादक जलाशयं धारयति आदिवासीसङ्घर्षस्य परिणामेण आफ्रिकादेशे पूर्वमेव दुर्बलविद्युत्प्रदायः अधिका भविष्यति इति व्यापकचिन्ता उत्पन्ना अस्ति। सूडानदेशस्य जनाः विद्युत्अभावस्य सामना कर्तुं शक्नुवन्ति।
#Sudan | At least 13 people were killed in tribal violence in the ( Qanes ) area, 5 kilometers from the city of Damazin, the capital of Blue Nile state. Via @DemocratSudan #SudanCoup https://t.co/2jefNOQf2Z
— خالد سلك (@KhalidSelik) July 15, 2022
सः अवदत् यत् अयं क्षेत्रः वानरचेचकरोगेण सजगः अस्ति। सूडानस्य सशस्त्रसेनानां महासेनापतिः अब्देल् फत्ताह अल-बुर्हानः २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के आपत्कालस्य घोषणां कृत्वा सार्वभौमपरिषदः, सर्वकारस्य च विघटनं कृत्वा सूडानदेशे राजनैतिकसंकटस्य सामना कृतः अस्ति।
'14 killed' in Sudan tribal clashes near Ethiopia border https://t.co/4qFS1Tlpae pic.twitter.com/t5kNI39lhh
— 24 News HD (@24NewsHD) July 15, 2022