कैनेबरा। जिम्बाब्वे, नेदरलैण्ड् देशः च आईसीसी सङ्घस्य आगामि-टी-२०-विश्वकप-क्रीडायाः योग्यतां प्राप्तवन्तौ । शुक्रवासरे क्वालिफायर-बी-क्रीडायाः सेमीफाइनल्-क्रीडायां द्वयोः अपि दलयोः स्वस्व-क्रीडासु विजयः अभवत् । यजमानदेशः जिम्बाब्वेदेशः पापुआन्यूगिनीदेशं २७ रनैः पराजितवान्, नेदरलैण्ड्देशः अमेरिकादेशं सप्तविकेट्भिः पराजय्य विश्वकपक्रीडायां स्वस्थानं सुरक्षितवान्।
आयर्लैण्ड्-देशः, यूएई-देशः च क्वालिफायर-ए-क्रीडायाः सेमीफाइनल्-क्रीडायां विजयं प्राप्य विश्वकप-क्रीडायाः योग्यतां प्राप्तवन्तौ एव आसन् । यत्र इदानीं जिम्बाब्वे-नीदरलैण्ड्-देशयोः क्वालिफायर-बी-क्रीडायाः सेमीफाइनल्-क्रीडायाः विजयः अभवत्, अस्मिन् बृहत्-क्रीडा-युद्धे च प्रविष्टौ । क्वालिफायर-ख-क्रीडायां आगत्य जिम्बाब्वे-देशः अमेरिका-जर्सी-सिङ्गापुर-देशैः सह क-समूहे स्थापितः, नेदरलैण्ड्-देशः हाङ्गकाङ्ग-युगाण्डा-देशः, गतवर्षस्य विश्वकप-क्रीडां कृत्वा पापुआ-न्यूगिनी-देशैः सह ख-समूहे स्थापितः जिम्बाब्वे, नेदरलैण्ड् च स्वस्वसमूहेषु सर्वेषु मेलनेषु विजयं प्राप्तवन्तौ ।
Zimbabwe and Netherlands have booked their spot for ICC men’s T20 World Cup 2022 which will be held in Australia.
The multi-nation tournament will begin from October 16.#CricTracker #T20WorldCup #T20WC #CricketTwitter pic.twitter.com/7bgzKph7hS— CricTracker (@Cricketracker) July 16, 2022
सेमीफाइनल्-क्रीडायां प्रथमं बल्लेबाजीं कृत्वा जिम्बाब्वे-देशेन पीएनजी-विरुद्धं विजयाय २०० रनस्य लक्ष्यं निर्धारितम् । तस्य उत्तरे पीएनजी-सङ्घस्य दलं अष्टविकेट्-हानिः कृत्वा २० ओवरेषु केवलं १७२ रनस्य प्रबन्धनं कर्तुं शक्नोति स्म । जिम्बाब्वे-देशस्य कृते ब्लाशिंग् मुजाराबानी सर्वोच्चौ विकेट्-द्वयं गृहीतवान् । यत्र नेदरलैण्ड्-देशस्य विरुद्धे द्वितीये सेमीफाइनल्-क्रीडायां अमेरिकी-दलः तस्य सह स्पर्धां कर्तुं असफलः अभवत् ।
नेदरलैण्ड्-देशस्य गेन्दबाजाः १९.४ ओवरेषु १३८ रनस्य कृते यूएसए-बल्लेबाजान् बण्डल्-आउट् कृतवन्तः । तदनन्तरं तस्य बल्लेबाजाः १९ ओवरेषु त्रयः विकेट्-हानिः कृत्वा लक्ष्यं प्राप्तवन्तः । नेदरलैण्ड्देशस्य कृते बस डी लीड् इत्यनेन सर्वाधिकं धावनं कृतम् । सः ९ चतुर्णां त्रयाणां षट्कानां च साहाय्येन ६७ कन्दुकयोः ९१ रनस्य अपराजितः अभवत् ।
Zimbabwe and Netherlands book berths for T20 World Cup 2022https://t.co/89EXdzkZDl#T20WorldCup pic.twitter.com/qsB0zhbWGT
— Sports Tak (@sports_tak) July 16, 2022
अस्मिन् वर्षे अक्टोबर्-मासस्य १६ दिनाङ्कात् नवम्बर्-मासस्य १३ दिनाङ्कपर्यन्तं आस्ट्रेलियादेशे विश्वस्य १६ दलानाम् मध्ये उपाधिं प्राप्तुं टी-२०-युद्धं भविष्यति । अस्मिन् आईसीसी-क्रमाङ्कनानुसारं शीर्ष-अष्ट-दलानि (भारत-अफगानिस्तान-इङ्ग्लैण्ड-न्यूजीलैण्ड-पाकिस्तान-दक्षिण-अफ्रिका, बाङ्गलादेश-ऑस्ट्रेलिया च) सुपर-१२-चरणस्य योग्यतां प्राप्तवन्तः एव शेषचतुर्णां दलानाम् कृते सुपर १२ कृते क्वालिफाइङ्ग-क्रीडाः कुलम् अष्टदलानां मध्ये क्रीडिताः भविष्यन्ति ।
विश्व टी२० कृते दलाः आस्ट्रेलिया (रक्षकविजेता) तथा २०२१ आईसीसी पुरुष: टी२० विश्वकपतः शीर्ष ११ दलाः : अफगानिस्तान, बाङ्गलादेश, इङ्ग्लैण्ड, भारत, नामिबिया, न्यूजीलैण्ड, पाकिस्तान, स्कॉटलैण्ड, दक्षिण अफ्रीका, श्रीलङ्का, वेस्ट् इन्डीज। ग्लोबल क्वालिफायर ए: आयर्लैण्ड् तथा संयुक्त अरब अमीरात शीर्ष द्वि दला । ग्लोबल क्वालिफायर बी इत्यस्मात् शीर्षद्वयं दलम् : नेदरलैण्ड् तथा जिम्बाब्वे।
The final two spots in the T20 World Cup 2022 line-up have been confirmed. 🏆 pic.twitter.com/ZBd474YG15
— 100MB (@100MasterBlastr) July 16, 2022