
-३० मिलियन रुप्यकाणि मिलितवान् आसीत् ।
अहमदाबाद:। गुजरातदङ्गानां प्रकरणस्य अन्वेषणं कुर्वती एसआईटी इत्यनेन तीस्ता सीतलवाड़स्य विषये महत् प्रकटीकरणं कृतम् अस्ति। एसआइटी-रिपोर्ट्-अनुसारं तीस्ता सीतलवाड़ तत्कालीन गुजरात सर्वकारस्य आरोपितम् करणाय षड्यंत्रं कृतम् आसीत् । एतदर्थं सः सोनियागान्ध्याः राजनैतिकसल्लाहकारात् अहमदपटेल इत्यस्मात् ३० लक्षरूप्यकाणि स्वीकृतवान् आसीत् । अस्मिन् षड्यंत्रे प्रदेश: पूर्व पुलिसमहानिदेशक: आरबी श्रीकुमार च पूर्व आईपीएसअधिकारी संजीव भट्ट: अपि प्रवृत्ताः आसन् ।
इसके अलावा ऐफिडेविट में गृह मंत्रालय के हवाले से उन वैक खातों का ब्यौरा दिया गया है जहाँ तीस्ता को कितना पैसा विदेशों से मिला जो दंगा पीडतों के लिए उपयोग में लाने की बजाये उसने खुद पर खर्च किया (details in affidavit) @indiatvnews 6/6 pic.twitter.com/jkxUHp2Wdj
— Nirnay Kapoor (@nirnaykapoor) July 16, 2022
गुजरातदङ्गानां विषये एसआइटी इत्यनेन महती प्रकटीकरणं कृतम्। तस्मिन् उक्तं यत् तीस्ता सीतलवाड़: तत्कालीनगुजरातसर्वकारस्य अस्थिरीकरणाय विपक्षपक्षेण सह षड्यंत्रं कृतवान्। अस्मिन् बहवः निर्दोषाः जनाः, सर्वकारीयाधिकारिणः च मिथ्यारूपेण सम्मिलिताः आसन् ।
सोनिया गांधी ने रची थी मोदी के विरुद्ध साज़िश!#TeestaSetalvad #Gujaratriots pic.twitter.com/NKD0e9IqKI
— AMIT SONI🛡️ (@myself_AmitSoni) July 16, 2022
अस्मिन् गुजरातस्य तत्कालीनमुख्यमन्त्री नरेन्द्रमोदी अपि लक्ष्ये आसीत् । तीस्ता सेतलवाद् काङ्ग्रेसनेता अहमद पटेल इत्यनेन सह षड्यंत्रं कृतवती इति प्रकाशितम् अस्ति। एकः साक्षी एस.आइ.टी. दिनद्वयानन्तरं अहमदाबादनगरस्य शाहिबागसर्किटहाउस् इत्यत्र तीस्ता-अहमदपटेलयोः समागमः अभवत्, तदनन्तरं तेन एव साक्षिणा अन्येन २५ लक्षरूप्यकाणि तीस्तां प्रति प्रेषितानि।
Gujarat riots: SIT reveals #TeestaSetalvad, Sreekumar, Sanjeev Bhatt received money from #AhmedPatel to frame @narendramodi via @eOrganiser https://t.co/pxiseEZRND
— prafulla ketkar 🇮🇳 (@prafullaketkar) July 16, 2022
तीस्ता-अहमद-पटेलयोः मध्ये नगदव्यवहारः अभवत्
अस्मिन् सति तीस्ता सीतलवाड़स्या राशिः दातव्या इति कथ्यते, सा पूर्णतया नगदरूपेण दत्ता आसीत्। राहतपरिसरस्य सर्वाणि सामग्रीनि राहतसमित्याः आपूर्तिः क्रियते स्म इति कारणतः एषा राशिः कस्यापि राहतकार्यस्य कृते न प्रयुक्ता आसीत्। गोधरा दुर्घटना एकसप्ताहपश्चात् तीस्ता सीतलवादः आरबी श्रीकुमारं संजीवभट्टं च मिलितवान्। यावद् एतौ अपि अधिकारिणौ कस्यापि क्षमतायां राहतकार्यैः सह सम्बद्धौ नासीत् । पश्चात् एते त्रयः अपि दिल्लीनगरस्य अहमदपटेलस्य निवासस्थाने अनेकाः सभाः कृतवन्तः आसन् ।
Sensational revelation on Gujarat riots case.#GujaratRiots #News #ITVideo @snehamordani pic.twitter.com/cqefH7re5L
— IndiaToday (@IndiaToday) July 16, 2022
2002 के दंगों में मेरी तस्वीर पूरे देश में वायरल की गई मुझे आतंकवादी से भी खतरनाक बताया गया था , जूता पॉलिश करने वाले अशोक मोची ने तीस्ता सीतलवाड़ मामले में अपना दर्द बयां किया@news24tvchannel #Gujaratriots #TeestaSetalvad pic.twitter.com/aLj0KCOVBz
— Thakur BhupendraSingh (@bhupendrajourno) July 16, 2022
२००६ तमे वर्षे पबदरवाडा-नरक-अग्नि-उत्खननार्थं तीस्ता-आरबी-श्रीकुमार-इत्यनेन केचन मीडिया-व्यक्तयः नीताः । एकस्य साक्षिणानुसारं तीस्ता सीतलवादः उक्तवान् आसीत् यत् इदानीं त्रयः दिवसाः अनन्तरं एतत् सर्वकारं पतति। गुजरातदङ्गानां मुखं जातस्य कुतुबुद्दीन अन्सारी इत्यस्य कथनस्य अपि उल्लेखं शपथपत्रे उक्तं यत् कथं तीस्ता सीतलवाड़: स्वस्य छायाचित्रस्य दुरुपयोगस्य च उपयोगं कृत्वा स्वनामस्य मोचनं कृतवान्, अनन्तरं कुतुबुद्दीन अन्सारी इत्यनेन क्लिष्टः भूत्वा तीस्ता इत्यनेन सह विच्छेदं कृतवान् इति। एतदतिरिक्तं गृहमन्त्रालयस्य उद्धृत्य शपथपत्रे बैंकखातानां विवरणं दत्तम् अस्ति, यस्मिन् उक्तं यत् तीस्ता सीतलवाड़: विदेशात् कियत् धनं प्राप्तवान् इति, दङ्गापीडितानां कृते तस्य उपयोगं कर्तुं स्थाने एतानि दत्तानि धनं स्वयमेव व्ययितम्।
#Gujaratriots | Setalvad Received Rs 30 Lakhs On Behest Of Ahmed Patel To Topple Then Modi Govt: SIThttps://t.co/yRmZ5NbCf1
— ABP LIVE (@abplive) July 16, 2022
एस.आइ.टी. अस्मिन् प्रकटीकरणे भाजपा इत्यनेन उक्तं यत् काङ्ग्रेसस्य आज्ञानुसारं एषा षड्यंत्रं भाजपां अस्थिरं कर्तुम् इच्छति स्म इति कारणेन कृतम्। भाजपा प्रवक्ता संबित पात्रा उक्तवान् यत् अहमद पटेलः केवलं एकं नाम अस्ति यस्य प्रेरकशक्तिः तस्य प्रमुखा सोनिया गान्धी आसीत्।
SIT Report on Teesta Setelvad: 10 प्वाइंट में जानें तीस्ता सीतलवाड़ पर लगे आरोप, क्या कहती है एसआईटी रिपोर्ट
#TeestaSetalvad #Gujaratriots #SIT #Congress #AhmedPatel #PMModi https://t.co/waxaoRsM0e— Asianetnews Hindi (@AsianetNewsHN) July 16, 2022
सोनिया गान्धी स्वस्य मुख्यराजनैतिकसल्लाहकारस्य अहमदपटेलस्य माध्यमेन गुजरातस्य प्रतिबिम्बं दुर्गन्धं कर्तुं प्रयतते स्म । अहमदस्य माध्यमेन सोनिया नरेन्द्रमोदी इत्यस्य अपमानं कर्तुं प्रयत्नम् अकरोत् तथा च एतस्याः समग्रस्य षड्यंत्रस्य गुरुः सः एव आसीत् । संबिट् इत्यनेन उक्तं यत् शपथपत्रेण एतत् तथ्यं बहिः आनितम् यत् एतेषां षड्यंत्राणां अपराधिनः अहमदपटेलः एव आसन्।
मीडिया में आए एफिडेविट के अनुसार इस काम के लिए पैसे दिए गए, पहले क़िस्त के रूप में 30 लाख रुपये सोनिया गांधी जी ने तिस्ता सीतलवाड़ को दिए। अहमद पटेल जी हमारे बीच नहीं है, लेकिन उन्होंने तो केवल वो डिलीवरी की थी। ये 30 लाख उस जमाने में मात्र पहली किस्त के रूप में दिए गए थे। pic.twitter.com/yYMbPLpTMk
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
उल्लेखनीयम् यत् वस्तुतः तीस्ता सेतलवादः अस्मिन् प्रकरणे गुजरात एटीएस इत्यस्य दलेन गृहीतः आसीत्। एसआईटी एसीपी बीसी सोलंकी विशेष लोक अभियोजक मितेश अमीन एवं अमित पटेल: शुक्रवासरे तीस्ता सत्रन्यायालये श्रीकुमारेण सत्रन्यायालये दाखिलस्य जमानतस्य याचिकायाः विरुद्धं शपथपत्रं दाखिलवान्। यस्मिन् उक्तं यत् अभियुक्तैः काङ्ग्रेसतः अवैधधनादिलाभान् प्राप्तुं महती षड्यंत्रं कृतम्।
'2002 गुजरात दंगे में मोदी सरकार को बदनाम करने के लिए तीस्ता सीतलवाड़ को मिला था कांग्रेस से फंड!'
गुजरात SIT ने किया बड़ा दावा!
— Panchjanya (@epanchjanya) July 16, 2022
अहमदाबादनगरस्य महानगरन्यायालयेन सेतलवादं श्रीकुमारं च २ जुलै दिनाङ्के १४ दिवसीयन्यायिकनिग्रहे प्रेषितम्। गतमासे सर्वोच्चन्यायालयेन पूर्वकाङ्ग्रेससांसदः एहसान जाफ्री इत्यस्य विधवा जकिया जाफ्री इत्यनेन तत्कालीनमुख्यमन्त्री नरेन्द्रमोदी इत्यस्मै विशेषजागृतिदलेन (एसआईटी) दत्तस्य क्लीन्चिट् इत्यस्य चुनौतीं दत्तवती याचिका अस्वीकृतकृता।
#GujaratRiots#TeestaSetalvad received ₹30 lakhs from #AhmedPatel, got Padma Shri for her campaign against Narendra Modi after 2002 Gujarat Riots, says SIT.
● Charges against Ahmed Patel manufactured & mischievous: #Congress.#BREAKING#News @ #IndiaNamo pic.twitter.com/YukVi48boD
— IndiaNamo (@IndiaNamoS) July 16, 2022
ಗುಜರಾತ್ ಸರ್ಕಾರ ಉರುಳಿಸಲು ತೀಸ್ತಾ ಮತ್ತಿತರರಿಂದ ಪಿತೂರಿ ನಡೆದಿತ್ತು: ಎಸ್ಐಟಿ #Gujaratriots #TeestaSetalvad https://t.co/9B97KXqEoL
— Prajavani (@prajavani) July 16, 2022
Gujarat Riots: BJP spokesperson Sambit Patra attacks Sonia Gandhi.#GujaratRiots #ITVideo pic.twitter.com/M9HYzLTjUC
— IndiaToday (@IndiaToday) July 16, 2022