नवदेहली। देशे प्रचलति कोरोनाविरुद्धं युद्धं नूतनं ऊर्ध्वतां प्राप्तवान्। संक्रमणनिवारणार्थं सर्वकारेण चालिते टीकाकरण-अभियाने जनानां कृते कोविड-विरोधी-टीकायाः मात्राः रविवासरे २०० कोटि-मात्रायाः चिह्नं अतिक्रान्तवती। प्रधानमन्त्री मोदी एतां उपलब्धिम् ऐतिहासिकम् इति उक्तवान् । भारतेन पुनः इतिहासः निर्मितः। अत्र वयं सर्वे अवश्यं ज्ञातव्यं यत् टीकाकरणार्थं सर्वकारेण कियत् बजटं कृतम् आसीत्, कदा कियत् च कृतम्। यदि दृश्यते तर्हि २०२१-२२ वित्तवर्षस्य सामान्यबजटे कोविडविरोधी टीकाकरणार्थं ३५,००० कोटिरूप्यकाणां प्रस्तावः आसीत्।
India creates history again! Congrats to all Indians on crossing the special figure of 200 crore vaccine doses. Proud of those who contributed to making India’s vaccination drive unparalleled in scale and speed. This has strengthened the global fight against COVID-19. https://t.co/K5wc1U6oVM
— Narendra Modi (@narendramodi) July 17, 2022
उल्लेखितम् यत् २०२२-२३ वित्तीय वर्षं इति१५-१७ वर्षाणां आयुवर्गे टीकाकरणाय तथा वरिष्ठनागरिकाणां कृते सावधानमात्रायाः कृते ५००० कोटिरूप्यकाणि निर्धारितानि आसन्। २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २० दिनाङ्कपर्यन्तं राज्येभ्यः केन्द्रप्रदेशेभ्यः च निःशुल्क-आपूर्तये टीका-क्रयणार्थं १९,६७५.४६ कोटिरूप्यकाणि व्ययितानि आसन् । अस्मिन् वर्षे ५००० कोटिरूप्यकाणां व्ययस्य योजना आसीत् । सामान्यबजटे २०२२-२३ वित्तवर्षे कोविडविरोधिटीकाकरणाय ५००० कोटिरूप्यकाणि व्यययिष्यति इति सर्वकारेण घोषितम् आसीत् ।
भारत के कुल #COVID19 टीकाकरण कवरेज ने पार किया 200 करोड़ का ऐतिहासिक पड़ाव। pic.twitter.com/rnbuRssk1u
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
वित्तसचिव टीवी सोमनाथन् तत् उक्तवान् आसीत् १५ तः १७ वर्षाणां आयुवर्गस्य बालकानां कृते कोविड-विरोधी-टीका-प्रदानाय, वरिष्ठ-नागरिकाणां कृते सावधान-मात्रा-प्रदाने च एतां राशिं व्यययिष्यते । वित्तवर्षे २०२२-२३ टीकाकरणविषये न्यूनव्ययस्य कारणं पृष्टे सोमनाथः अवदत् यत् अन्तिमे बजटे २०२१-२२ मध्ये सम्पूर्णप्रौढजनसङ्ख्यायाः टीकाकरणार्थं धनं विनियोजितम्।
अस्मिन् वर्षे १५ तः १७ आयुवर्गस्य वरिष्ठानां च सावधानीपूर्वकं मात्रा दातव्या अस्ति, अतः एतादृशी राशिः मुक्ता अस्ति। आवश्यकता चेत् अधिकं धनं विनियोक्ष्यति इति सर्वकारेण उक्तम्। यतो हि अस्मिन् वर्षे टीकाकरणस्य कवरेजः वर्धितः अस्ति तथा च सर्वेभ्यः प्रौढेभ्यः निःशुल्कटीकाकरणस्य मात्राः प्रदत्ताः सन्ति, अतः टीकाकरणस्य व्ययः अपि वर्धते इति अपेक्षा अस्ति।
India crossed a historic milestone with administration of #2billion #MadeInIndia #CoronaVaccine doses,
World’s #LargestVaccinationDrive, unparalleled in speed.@HSELive @roinnslainte@DonnellyStephen@MaryButlerTD@MichealMartinTD @LeoVaradkar #200CroreVaccinations@MoHFW_INDIA pic.twitter.com/7lSn1cgN8c— Akhilesh Mishra (@AkhileshIFS) July 17, 2022
कोरोनामहामारीविरुद्धं विश्वस्य बृहत्तमं टीकाकरण-अभियानं भारते १६ जनवरी २०२१ दिनाङ्के आरब्धम् । द्वितीयः चरणः २०२१ तमस्य वर्षस्य फरवरी-मासस्य २ दिनाङ्कात् आरब्धः यस्मिन् टीकाकरण-अभियाने अग्रपङ्क्ति-कार्यकर्तारः समाविष्टाः आसन् । २०२१ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्कात् आरभ्य ६० वर्षाधिकाः सर्वे जनाः, ४५ वर्षाणाम् उपरि गम्भीररोगयुक्ताः जनाः च टीकाकरणं प्रारब्धवन्तः । २०२१ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्कात् ४५ वर्षाणाम् उपरि आयुषः जनानां कृते कोविड-विरोधी-टीका-प्रवर्तनं प्रारब्धम् ।
India achieves major landmark of '200 Crore' #COVID19 Vaccinations
PM congratulates citizens on crossing the 200 Cr milestone of Covid Vaccination drive
"India's vaccination drive unparalleled in scale and speed"https://t.co/WaRIBopZm6 pic.twitter.com/TQoHKGnBDT
— Ministry of Health (@MoHFW_INDIA) July 17, 2022
पहले एक वैक्सीन को एक देश तक पहुंचने में 20-30 साल लगते थे, लेकिन पीएम मोदी के नेतृत्व में 9 महीनों में भारतीय वैज्ञानिकों द्वारा बनाए गए सिर्फ 1 नहीं बल्कि 2 वैक्सीन… इसे दुनिया का सबसे बड़ा और सबसे तेज टीकाकरण अभियान बना रहे हैं: भाजपा के राष्ट्रीय अध्यक्ष जेपी नड्डा
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
२०२१ तमस्य वर्षस्य मे-मासस्य १ दिनाङ्कात् १८ वर्षाधिकानां सर्वेषां जनानां कृते कोविड-विरोधी टीका दातुं आरब्धम् । १५ तः १८ वर्षाणां आयुवर्गस्य किशोराणां टीकाकरणं २०२२ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्कात् आरब्धम् । २०२२ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्कात् स्वास्थ्यकर्मचारिणः, अग्रपङ्क्तिकार्यकर्तारः, गम्भीररोगैः पीडितानां ६० वर्षाणाम् उपरि आयुषः च बूस्टर-मात्राः दत्ताः ।
India touched record milestone again! India has crossed the figure of 200 crore vaccine doses. Proud of everyone who has contributed in the mega vaccination drive unparalleled in the world under the guidance of Prime Minister @narendramodi Ji. pic.twitter.com/8vCzPzcECQ
— Kiren Rijiju (@KirenRijiju) July 17, 2022
Historic & exceptional achievement.. Congratulations to PM Shri @narendramodi Ji; Minister of Health & Family Welfare Shri @mansukhmandviya and dedicated health workers for this feat of administering 200 Crore Corona vaccine doses. #200CroreVaccinations pic.twitter.com/4Z1m8K4f8V
— Mukhtar Abbas Naqvi (@naqvimukhtar) July 17, 2022