नवदेहली। कोरोनाविरुद्धं युद्धं विश्वे अद्यापि प्रचलति। इदानीं भारते कोरोना-रोगस्य प्रकरणाः निरन्तरं वर्धन्ते। अद्य पुनः २० सहस्राधिकाः कोरोना-रोगस्य प्रकरणाः प्राप्ताः। विगत २४ घण्टेषु २०,५२८ नूतनाः कोविड्-१९-रोगस्य प्रकरणाः प्राप्ताः । तस्मिन् एव काले कोरोना-रोगेण संक्रमितानां ४९ अधिकाः रोगिणः प्राणान् त्यक्तवन्तः । ततः पूर्वं शनिवासरे देशे सर्वत्र २०,०४४ नूतनाः कोरोना-रोगस्य प्रकरणाः प्राप्ताः।
भारत में पिछले 24 घंटों में कोरोना के 20,528 नए मामले आए हैं और 49 लोगों की मृत्यु हुई है। सक्रिय मामले 1,43,449 है।
#COVID19 pic.twitter.com/5T3yFRCJx9
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
देशे सक्रियरोगाणां संख्या १ लक्षं ४३ सहस्रं ४४९ यावत् वर्धिता अस्ति । राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं एतावता कुलम् १९९.९८ कोटि-टीका-मात्राः दत्ताः सन्ति । अद्य पुनः कोरोना-प्रकरणेषु कूर्दनं जातम्। केन्द्रीयस्वास्थ्यमन्त्रालयेन प्रकाशितस्य प्रतिवेदनानुसारं देशे विगत २४ घण्टेषु २० सहस्रं ५२८ नूतनाः कोरोना-रोगस्य प्रकरणाः प्राप्ताः। एतेन सह कोरोनासंक्रमणेन पुनः ४९ जनाः प्राणान् त्यक्तवन्तः। देशे अद्यावधि कोरोनासंक्रमणेन मृतानां संख्या ५ लक्षं २५ सहस्रं ७०९ यावत् वर्धिता अस्ति।
200 Crore Corona Vaccine: Corona vaccination figure in India is close to 200 crore doses, campaign for booster dose is going on https://t.co/7us9vScQj4
— Granthshala India (@Granthshalaind) July 17, 2022
चतुर्थदिनं यावत् २० सहस्राधिकाः प्रकरणाः
जुलै-मासस्य १७ दिनाङ्के क्रमशः चतुर्थः दिवसः अस्ति यदा २० सहस्राधिकाः कोरोना-रोगस्य प्रकरणाः आगताः। एषः आकङ्कः अत्यन्तं भयङ्करः अस्ति यतोहि गतदिनानि यावत् कोरोना-रोगस्य नूतन-प्रकरणेषु निरन्तरं कूर्दनं भवति । पूर्वं शनिवासरे देशे सर्वत्र २०,०४४ नूतनाः कोरोना-रोगस्य प्रकरणाः प्राप्ताः, अस्मिन् काले ५६ रोगिणः मृताः। १५ जुलै शुक्रवासरे देशे २०,०३८ कोरोना-रोगस्य प्रकरणाः प्राप्ताः । १४ जुलै दिनाङ्के २०,१३९ नूतनाः प्रकरणाः पञ्जीकृताः।
Kovid-19: More than 20 thousand new cases of corona in the country, 49 people died In the last 24 hours, 20528 new cases of corona have been registered in India. https://t.co/S8MHCaUAmO
— The Google (@thegoogle93) July 17, 2022
उल्लेखनीयम् यत् १७ जुलै दिनाङ्के कोविड् दैनिकं सकारात्मकतायाः दरं ४.८० प्रतिशतं कृतम् । भारतीय चिकित्सा अनुसंधान परिषद् के अनुसारे कोविड-19 कृते १६ जुलाई यावत् ८६ कोटि ९४ लाख २५ सहस्र ६३२ नमूनानां परीक्षणं कृतम् अस्ति, येषु शनिवासरे ३ लक्षं ९२ सहस्रं ५६९ नमूनानां परीक्षणं कृतम्। शनिवासरपर्यन्तं देशे सर्वत्र कोविड-टीकायाः कुलम् १९९.९७ कोटि-मात्राः दत्ताः सन्ति । एतेषु शनिवासरपर्यन्तं ५.४८ कोटिभ्यः अधिकाः सावधानतामात्राः सन्ति। एतदतिरिक्तं 12-14 वर्षाणां आयुवर्गे 3.79 कोटिभ्यः अधिकेभ्यः बालकेभ्यः प्रथमा टीकायाः मात्रा दत्ता अस्ति।
Thanks to Honorable Prime Minister Shri @narendramodi ji.
India is going to complete the target of 200 crore corona vaccine doses in the country, only 1.63 lakh doses are away now, this target will be completed soon.@mansukhmandviya @BJP4Indiahttps://t.co/5GLjL2dCok— Deepak Kapur™ ♕ (@realkapur) July 17, 2022