नवदेहली। बाङ्गलादेशे पुनः हिन्दुजनानाम् लक्ष्यं कृतम् अस्ति। अतिवादिनः मन्दिराणि लुण्ठितवन्तः, गृहाणि च दग्धवन्तः । हिन्दुसमुदायस्य गृहेषु आक्रमणस्य मध्ये फेसबुक-पोस्ट् दृष्ट्वा कट्टरपंथीः क्रुद्धाः इति कथ्यते। मीडिया समाचारानुसारं हिन्दुसमुदायस्य जनानां गृहेषु अतिरिक्तं जनसमूहेन मन्दिरस्य अपि तोडफोडः कृतः अस्ति। फेसबुक् मध्ये यः व्यक्तिः पोस्ट् कृतवान् तस्य गृहे क्रुद्धानां अतिवादिनः जनसमूहेन अग्निः प्रज्वलितः। यथा यथा कोलाहलः वर्धते तथा तथा जनसमूहः मन्दिरं लक्ष्यं कृतवान् ।
It's very unfortunate incident of #narail district of #banglesh on #BangladeshiHindus . @PMOIndia and @narendramodi should take action to safeguard the #hindu community of Bangladesh and to deliver justice. #SaveBangladeshiHindus https://t.co/vE7WSMWhr7
— कौशलेंद्र कुमार, भा. र. अ. से. (@kksekumar) July 17, 2022
Bangladesh News: In Bangladesh, extremists vandalized temples, burnt houses of Hindu community, know the matter-बांग्लादेश में कट्टरपंथियों ने मंदिरों में की तोड़फोड़, हिंदू समुदाय के घरों को जलाया https://t.co/Iwgol1clno
— Himanshu Singh (@newsup2020) July 17, 2022
घटना बाङ्गलादेशस्य नरैलमण्डलस्य लोहाग्राग्रामस्य अस्ति। एतस्मिन् समये पुलिसैः तत्स्थानं प्राप्य ततः कट्टरपंथीनां जनसमूहं स्वच्छं कर्तुं वायुतले गोलीकाण्डं कृतम् । अत्रत्यः थानाधिकारी उक्तवान् यत् एषा घटना शुक्रवासरे सायंकाले अभवत्। दिघोलिया ग्रामे भीड ने अनेक घरों को तोड़फोड़ की। अतिवादिनः जनसमूहः एकं गृहं दग्धवान्। शुक्रवासरे सायं ७.३० वादने आक्रमणं कृतम् इति पुलिसैः उक्तम्। अतिवादिनः अपि मन्दिरे शिलाप्रहारं कृतवन्तः ।
These pictures are from dighaliya village of Lohagora upozila of Norail district of #Bangladesh
YESTERDAY, Hindu houses, temples attacked by islamic mob over a facebook post which is allegedly blasphemous.
International community and Champions of Human rights are SILENT. pic.twitter.com/60yA1zw2DF— Hindu Voice (@HinduVoice_in) July 16, 2022
Homes of minority Hindu community have been attacked in Bangladesh's Narail District over a facebook post. Bangladesh media has reported that the attack has drawn widespread condemnation, including by Bangladesh Udichi Shilpigoshthi (largest cultural organization of the country) pic.twitter.com/pcCmWnatKw
— Sidhant Sibal (@sidhant) July 17, 2022
एकः युवकः फेसबुक् मध्ये किमपि आक्षेपं कृतवान् इति पुलिसैः उक्तम्। तदनन्तरं कट्टरपंथीनां समूहः क्रुद्धः अभवत् ततः एषः आक्रमणः कृतः । यः युवकः पोस्ट् कृतवान् तस्य अन्वेषणार्थं पुलिसैः प्रयत्नः कृतः, परन्तु यदा सः न लब्धः तदा तस्य पितरं प्रश्नार्थम् आनयत्। अपरं तु आक्रमणं कुर्वतां कट्टरपंथीनां जनसमूहात् एतावता कोऽपि न गृहीतः। अधुना स्थितिः नियन्त्रणे अस्ति इति पुलिसैः उक्तम्।
A mob reportedly attacked a Hindu temple and vandalized several houses belonging to the Hindu community in Bangladesh's Narail districthttps://t.co/z2mPARBmov
— Hindustan Times (@htTweets) July 17, 2022
Houses of minority #Hindu community attacked in Bangladesh's #Narail District over a social media post. pic.twitter.com/IWr9g8spGy
— Abhishek Jha (@abhishekjha157) July 17, 2022
उल्लेखनीयम् यत् अन्वेषणानन्तरं फेसबुक् पोस्ट् कृतवन्तस्य युवकस्य विरुद्धं कानूनी कार्यवाही भविष्यति इति पुलिसेन उक्तम्। इत्थं च पुलिसप्रशासनेन सह स्थानीयजनप्रतिनिधिभिः स्थानं प्राप्य तनावनियंत्रणार्थं प्रयत्नः कृतः तथा च जनान् व्याख्यातवान्। अत्र दिघलियासंघपरिषदः अध्यक्षः उक्तवान् यत् ते शासनप्रशासनेन सह निरन्तरं सम्पर्कं कुर्वन्ति येन कस्यापि अप्रियपरिस्थितिः न भवेत्। ततः पूर्वं जूनमासस्य १८ दिनाङ्के नरैल्-नगरस्य हिन्दु-महाविद्यालयस्य प्राचार्यः जूतानां माला धारयितुं बाध्यः अभवत् । ते फेसबुक ऊपरी नूपुरशर्मा चित्रं स्थापितं आसीत् च प्रसारित कृतवान् ।
A mob organised by #Islamists in #Bangladesh 's Narail district has allegedly attacked a #Hindu temple and also vandalized several houses belonging to the minority community, the police said on Saturday. #BangladeshiHindus https://t.co/8y76pTndj7
— The Newsmen (@the_newsmen) July 17, 2022
Minority HINDU Community Attacked in Bangladesh's Narail District.
🔻
Their Temple, Homes, Shops Burnt Down by Islamists. #FactCheck for Those Opposing the Citizenship Amendment Act. #HinduLivesMatters#CAA #SaveBangladeshiHindus pic.twitter.com/joIbQ7EXJL— Sanatani Awakening (@AwakenedSanata1) July 17, 2022
Disturbing report coming from Bangladesh , Hindu community is reportedly targeted once again https://t.co/3g4o33fcqn
— Naveen Kapoor (@IamNaveenKapoor) July 17, 2022