
नवदेहली। पूर्वी लद्दाखस्य समीपस्थे वास्तविकनियन्त्रणरेखायां प्रायः वर्षद्वयं यावत् स्थगितस्य मध्यं द्वयोः देशयोः सैन्यसेनापतयः चतुर्मासाभ्यन्तरे रविवासरे पुनः सम्मुखं उपविष्टाः सन्ति। एलएसी-सङ्घस्य विवादितक्षेत्राणां समाधानार्थं एलएसी-सङ्घस्य विवादितक्षेत्राणां समाधानार्थं एषा १६तम-चक्रस्य समागमः अद्य प्रातः १० वादनात् आरभ्य चीन-सीमायां पूर्वी-लद्दाख-नगरस्य चुशुल्-मोल्डो-समागम-स्थाने आयोजितः अस्ति । सभायाः अनन्तरं रक्षामन्त्रालयात् सायंकालपर्यन्तं संयुक्तवक्तव्यस्य अपेक्षा अस्ति।
BREAKING NEWS: Eastern Ladakh row: 16th round of military talks between India & China underway https://t.co/rh9gh8xZzV #ChushulMoldo #CorpsCommanders #Demchok #IndiaChina #IndianArmy #Ladakh #PLA
— Chanakya Forum (@ChanakyaForum) July 17, 2022
सूत्राणां मते एषा समागमः पूर्वलद्दाखस्य समीपस्थे एलएसी-सङ्घस्य १५ क्रमाङ्के गश्तीस्थाने उभयोः देशयोः सैनिकानाम् निवृत्तिविषये विशेषतया केन्द्रितः अस्ति। पीपी-१५ इत्यत्र गतवर्षद्वयं यावत् द्वयोः देशयोः प्रत्येकं एकं पलटनं सम्मुखीभवति। पीपी-१५ इत्यस्य अतिरिक्तं देप्साङ्ग-मैदानी-देमचोक-इत्यादीनां विवादितक्षेत्राणां निपटनस्य विषयः अपि भारतेन उत्थापयितुं शक्यते । भारतीयसेनायाः चीनसेनायाश्च मध्ये वार्तायां १५तमः चक्रः ११ मार्च दिनाङ्के अभवत् । चतुर्मासाभ्यन्तरे नूतनवार्ताचक्रं यथाशीघ्रं सर्वेभ्यः अवशिष्टेभ्यः द्वन्द्वस्थलेभ्यः सैनिकाः निवृत्त्यर्थं दबावं जनयिष्यति इति अपेक्षा अस्ति।
🇮🇳🇨🇳16th round of India-China talks underway: India pushes for disengagement of troops: The 16th round of India-China talks is currently underway. Military talks are aiming to resolve issues at LAC between India and China. Previous talks have remained inconclusive. pic.twitter.com/gl9Ib4ZItA
— World News 24 (@DailyWorld24) July 17, 2022
अस्मिन् संवादे लेह-आधारितस्य सेनायाः १४ कोरस्य सेनापतिः लेफ्टिनेंट जनरल अनिनदम सेनगुप्ता, दक्षिणतिब्बतसैन्यमण्डलस्य प्रमुखः मेजर जनरल याङ्ग लिन् च स्वस्वदेशस्य प्रतिनिधित्वं कुर्वन्ति। गतमासे चीनदेशेन अक्साईचिन्क्षेत्रे प्रमुखः वायुव्यायामः कृतः। अस्मिन् काले चीनदेशस्य युद्धविमानानि भारतस्य वायुक्षेत्रस्य अत्यन्तं समीपं प्राप्तवन्तः आसन् । तस्मिन् काले भारतीयवायुसेना लद्दाखनगरे स्वस्य वायुसेनायाः युद्धविमानानि ‘सक्रिय’ कृतवती । अनन्तरं भारतेन अपि चीनदेशे वायुक्षेत्रस्य उल्लङ्घनस्य कारणेन विरोधः कृतः । चीनीयवायुसेनायाः युक्त्यानन्तरं पूर्वलद्दाखस्य समीपस्थे एलएसी-नगरस्य वायुक्षेत्रे भारतीयवायुसेना वायुगस्त्यं वर्धितवती अस्ति ।
Eastern Ladakh row: 16th round of military talks between India & China underway https://t.co/6GaUMwm8VV
— Sameep Shastri 🇮🇳 (@sameepshastri) July 17, 2022
उल्लेखनीयम् यत् जी-२० विदेशमन्त्रीसम्मेलनस्य पार्श्वे बालीनगरे एकघण्टायाः समागमे डॉ. जयशङ्करः पूर्वी लद्दाखस्य सर्वेषां लम्बितविषयाणां शीघ्रनिराकरणस्य आवश्यकतां वाङ्गं सूचितवान् आसीत्। सः अपि उक्तवान् यत् द्वयोः देशयोः मध्ये सम्बन्धः परस्परसम्मानः, परस्परसंवेदनशीलता, परस्परहितः च आधारितः भवेत्। केषाञ्चन द्वन्द्वक्षेत्रेभ्यः सैनिकानाम् निवृत्तेः उल्लेखं कृत्वा विदेशमन्त्री सीमाक्षेत्रेषु शान्तिं स्थिरतां च पुनः स्थापयितुं अवशिष्टेभ्यः सर्वेभ्यः क्षेत्रेभ्यः सैनिकानाम् निवृत्तिप्रक्रियायाः त्वरिततायाः आवश्यकतां पुनः उक्तवान्।
आखिर सुलझ क्यों नहीं रहा है भारत-चीन के बीच डेपसांग विवाद? आज 16वीं बार होगी वार्ता#Depsang #IndiaChina https://t.co/WvaDo0vfma
— DNA Hindi (@DnaHindi) July 17, 2022