नवदेहली। भारतीय जनता पार्टी (भाजपा) पुनः सर्वे आश्चर्यजनकं निर्णयं कृत्वा आश्चर्यचकिताः अभवन्। भाजपा पश्चिमबंगालस्य राज्यपालः जगदीप धनखड़: उपराष्ट्रपति उम्मदवार: इति घोषितम् कृतवान् । जगदीप धनखड़: राजस्थानस्य निवासी कृषकपरिवारस्य अस्ति। स्वनाम सार्वजनिकरूपेण घोषयन् भाजपा अध्यक्षः जेपी नड्डा शनिवासरे तं कृषकस्य पुत्रः इति सम्बोधितवान्, यत् स्वयमेव महती विषयः अस्ति।
West Bengal Governor Shri Jagdeep Dhankhar called on Union Home Minister Shri @AmitShah @HMOIndia at his residence in New Delhi. pic.twitter.com/KUER67zKAd
— Jagdeep Dhakar (@jagdeepdhakr) July 17, 2022
कृषकपरिवारे जन्म प्राप्य जगदीपधनखरस्य कृषकाणां मध्ये महती प्रवेशः अस्ति तथा च सर्वोच्चन्यायालयस्य सुप्रसिद्धः वकीलः राजनेता च अभवत् । धनखरः हरियाणादेशस्य कृषकनेतृत्वेन लोकप्रियतया प्रसिद्धस्य चौधरीदेवीलालस्य निकटस्थः आसीत्, स्वसमयस्य अधिकांशजाटनेतृणां इव धनखरः मूलतः देवीलालस्य सह सम्बद्धः आसीत् । तदानीन्तनः युवा अधिवक्ता (वकीलः) धनखड़: स्वराजनैतिकयात्राम् आरब्धवान् यदा देवीलालः १९८९ तमे वर्षे काङ्ग्रेसस्य गढस्य झुनझुनू संसदीयक्षेत्रात् विपक्षस्य प्रत्याशीरूपेण स्थापयित्वा धनखरः विजयी अभवत् ।
#राजस्थान– जगदीप धनखड़ के पैतृक गांव किठाना के ग्रामीण जश्न मना रहे हैं। ग्रामीण एनडीए की ओर से उन्हें उपराष्ट्रपति पद के उम्मीदवार बनाये जाने पर जश्न में डूबे हैं।#VicePresidentialElections2022 #jhunjhunu#JagdeepDhankar pic.twitter.com/g96e3Ac2c2
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
जगदीप धनखड़, सः विपी सिंहस्य समये जनतादलस्य मध्ये आसीत् ।विशेषं तु एतत् यत् ते भाजपा-सङ्घस्य वा मूल-विचारधारातः न आगच्छन्ति, अपितु कृषक-राजनीत्याः आगच्छन्ति | सः संवैधानिकपदेषु मौनम् एव तिष्ठति इति नेता इति न प्रसिद्धः, अपितु महत्त्वपूर्णविषयेषु स्वटिप्पणीं ददाति इति नेता इति प्रसिद्धः अस्ति ।
राजग ने जगदीप धनखड़ को बनाया उपराष्ट्रपति उम्मीदवार, जदयू ने दिया समर्थन #VicePresident #NDA #JagdeepDhankhar https://t.co/DKnRsErFaN
— Swadesh स्वदेश (@DainikSwadesh) July 17, 2022
धनखड़: वर्ष 1989 भाजपा समर्थनेन जनता दलस्य उम्मीदवारी कृत्वा एवं झुंझुनू क्षेत्रे लोकसभातः निर्वाचनं जित्वा प्रथमवारं संसदं प्राप्तवान् । सः केन्द्रसर्वकारे अपि मन्त्री आसीत् । जनतादलस्य विभाजनानन्तरं सः देवेगौडाशिबिरं गतः, जनतादलतः टिकटं न प्राप्य पश्चात् काङ्ग्रेसपक्षं गतः। सः अजमेरतः काङ्ग्रेसस्य टिकटेन लोकसभानिर्वाचने प्रतिस्पर्धां कृतवान् परन्तु पराजितः अभवत् । २००३ तमे वर्षे भाजपायां सम्मिलितः । जगदीप धनखड़: राजस्थानस्य किशनगढतः अपि सः विधायकः अभवत् । जाट-भ्रातृसङ्घस्य कृते ओबीसी-पदवीं प्राप्तुं सः जाट-आन्दोलने अग्रणी-भूमिकां निर्वहति स्म ।
#bihar– मुख्यमंत्री नीतीश कुमार ने जगदीप धनखड़ को एनडीए की ओर से उपराष्ट्रपति पद के उम्मीदवार बनने पर बधाई और पार्टी का समर्थन दिया है।#CMBIHAR#Cmnitishkumar#JagdeepDhankar pic.twitter.com/aWSQUgmCMh
— Hindusthan Samachar News Agency (@hsnews1948) July 16, 2022
उल्लेखनीयम् यत् राजस्थाने आगामिवर्षे २०२३ तमे वर्षे, हरियाणानगरे २०२४ तमे वर्षे च विधानसभानिर्वाचनं भविष्यति। राज्यद्वयेषु राजस्थानं सम्प्रति काङ्ग्रेसपक्षेण शासितम् अस्ति तथा च अशोक गहलोत् राज्यस्य मुख्यमन्त्री अस्ति। अतः तत्सह हरियाणादेशे मनोहरलालखट्टरस्य सर्वकारः अस्ति तथा च आगामिनिर्वाचने अपि भाजपा अत्र स्वस्य विजयं सुनिश्चितं कर्तुम् इच्छति। राजस्थान विधानसभायाः आसनानां विषये वदन् अत्र २०० आसनानि सन्ति। सभायाः कार्यकालः २०२३ तमस्य वर्षस्य डिसेम्बरमासे समाप्तः भविष्यति । अर्थात् २०२३ तमस्य वर्षस्य डिसेम्बरमासात् पूर्वं अत्र निर्वाचनं कर्तुं शक्यते ।
श्री @jdhankhar1 जी एक साधारण किसान परिवार से संबंध रखते हुए अपने जीवन में सामाजिक एवं आर्थिक बाधाओं को पार कर उच्च लक्ष्यों को प्राप्त किया है।
मुझे विश्वास है कि निश्चित रूप से उनके लंबे प्रशासनिक अनुभवों का लाभ राष्ट्र को मिलेगा। pic.twitter.com/5sjoi18Vis
— Jagat Prakash Nadda (@JPNadda) July 16, 2022
राजस्थाने अस्मिन् समये विजयं प्राप्तुं भाजपा किमपि प्रकारस्य जोखिमं न ग्रहीतुं इच्छति तथा च विजयाय स्वस्य पूर्णशक्तिं दास्यति। अत्र अस्मिन् निर्वाचने काङ्ग्रेस-भाजपा-पक्षयोः प्रत्यक्ष-प्रतियोगितायाः सम्भावना वर्तते । विगतदशकद्वयं यावत् राजस्थाने भाजपा-पक्षस्य वर्चस्वम् आसीत्, वसुन्धरा च राजेः वचनं वदति स्म । परन्तु अधुना राजस्थाने नूतनं नेतृत्वं दलं अन्विष्यति इति मन्यते। अत्र २०२३ तमे वर्षे भाजपा पुनः सत्तां प्राप्स्यति इति अपेक्षा अस्ति ।
आज संसदीय बोर्ड की बैठक में आदरणीय प्रधानमंत्री श्री @narendramodi जी के मार्गदर्शन में किसान पुत्र श्री @jdhankhar1 जी को एनडीए की ओर से उपराष्ट्रपति पद का प्रत्याशी बनाए जाने पर मुझे सुखद अनुभूति हो रही हैं।
मैं उन्हें हार्दिक बधाई एवं शुभकामनाएँ देता हूँ। pic.twitter.com/YkMRh2Y7Ng
— Jagat Prakash Nadda (@JPNadda) July 16, 2022
अत एव धनखड़: भाजपायाः विकल्पः जातः। धनखड़: राजस्थानस्य निवासी, कृषकपरिवारस्य, जाटसमुदायस्य च अस्ति । मोदी-सर्वकारस्य विरुद्धे कृषक-आन्दोलने जाट-कृषकाः अपि बहु-संख्यायां सम्मिलिताः आसन् । राजस्थाने जाटमतदातानां कृषकाणां च महती संख्या अस्ति । अनेकेषु निर्वाचनक्षेत्रेषु जाटमतदातानां निर्णायकभूमिका भवति । राजस्थाननिर्वाचने विजयं प्राप्तुं, कृषकाणां आन्दोलनस्य विषये कृषकाणां क्रोधस्य प्लास्टरं कर्तुं च भाजपा इत्यस्य अभिप्रायः अस्ति। कृषिविधेयकस्य विषये यदि वाणी अस्ति तर्हि तादृशी वाणी कृषकैः सह वार्तालापं कर्तुं समर्था भविष्यति।धनखड़: कृषकनेता अस्ति तथा च राजस्थानस्य हरियाणादेशस्य च जनानां उपरि विशेषः धारणा अस्ति, सम्भवतः अतः एव भाजपा इत्यनेन एषः बृहत् दावः कृतः।
NDA ने उपराष्ट्रपति पद के लिए जगदीप धनखड़ को बनाया उम्मीदवार।
पश्चिम बंगाल के राज्यपाल जगदीप धनखड़ के नाम पर भाजपा संसदीय बोर्ड ने लगाई मुहर।https://t.co/zzqaKqnFtt
— Panchjanya (@epanchjanya) July 16, 2022