कोलकाता। पश्चिमबङ्गस्य मणिकचक्-नगरे बम्ब-विस्फोटेन द्वौ जनाः मृताः, बहवः जनाः घातिताः च अभवन् । विस्फोटस्य अनन्तरं एते जनाः त्वरितरूपेण चिकित्सालयं गताः यत्र द्वौ जनाः मृतौ आनीतौ इति घोषितौ। तस्मिन् एव काले घातितानां मालडानगरस्य मेडिकल कॉलेज् अस्पताले प्रवेशः कृतः अस्ति यत्र तेषां चिकित्सा क्रियते। पुलिसतः प्राप्तसूचनानुसारं यदा केचन जनाः मुक्तभूमौ बम्बं बद्धुं प्रयतन्ते स्म तदा एषः विस्फोटः अभवत् ।
BREAKING | पश्चिम बंगाल के मालदा में बम धमाका, ब्लास्ट में दो लोगों की हुई मौत@JournoPranay | @manogyaloiwal https://t.co/p8nVQWGCTx#WestBengal #Breaking #Malda #BombBlast pic.twitter.com/Cjcr4yX6Cn
— ABP News (@ABPNews) July 17, 2022
मृतकानां पहिचानः फरजान एस.के.(४५) तथा ३० वर्षीयः सफिकुल इस्लामः इति कृतम् अस्ति। मानिकचक थाना क्षेत्रस्य अन्तर्गत जेसरथला बलुटोलां खुले क्षेत्रम् एते जनाः बम्बं निर्मायन्ते स्म । सूचनां दत्त्वा पुलिसैः उक्तं यत् गस्तीयां पुलिसैः सूचना प्राप्ता यत् स्थानीयजनाः बम्बध्वनिं श्रुतवन्तः। तदनन्तरं यदा पुलिसाः तत्र प्राप्तवन्तः तदा केचन जनाः तत्र रक्तेन सह शयिताः आसन्, ये पश्चात् मणिकचक-चिकित्सालये प्रवेशिताः ।
West Bengal Blast: 2 Killed, 1 Injured in Crude Bomb Explosion in Maldahttps://t.co/fVjh9IHHxp#WestBengal #Blast #Explosion #CrudeBomb #Malda #Death
— LatestLY (@latestly) July 17, 2022
अधिकसूचनाः दत्त्वा पुलिसैः उक्तं यत् स्थानीयजनाः सायं २.३० वादने विस्फोटस्य शब्दं श्रुतवन्तः। यावत् पुलिसकर्मचारिणः स्पॉट्-ई-घटनाम् आगच्छन्ति तावत् स्थानीयजनाः त्रयः जनान् चिकित्सालयं नीतवन्तः आसन्। तत्र चिकित्सालये वैद्याः द्वौ जनान् मृतौ इति घोषितवन्तः, अपरः व्यक्तिः चिकित्सां कुर्वन् अस्ति। बम्बस्य निर्माणार्थं प्रयुक्तस्य स्थानात् किञ्चित् कच्चामालम् अपि प्राप्तम् इति पुलिसैः उक्तम्।
बंगाल के मुर्शिदाबाद के बाद अब मालदा में बम धमाका, दो की मौत#MaldaBlast #BombBlast #WestBengal https://t.co/mOxiPnQ0ri
— Dainik Jagran (@JagranNews) July 17, 2022
Malda Manikchowk Blast Case Two People Died Several Injured Admitted To Hospital Ann https://t.co/42slJ51aiE
— TIMES18 (@TIMES18News) July 17, 2022
बम्बः आगन्तुं एतावत् सामग्री कुतः अभवत् इति विषये पुलिसाः अस्य विषयस्य अन्वेषणं कुर्वन्ति। अनेन सह बम्बनिर्माणस्य प्रयोजनमपि निश्चयः क्रियते । अतः घटनाविषये सूचना बम्बनिष्कासनदले अपि दत्ता, तदनन्तरं तत्र एकं दलं प्राप्तम् । स्थितिः नियन्त्रणे अस्ति । अस्मिन् प्रकरणे अन्येषां जनानां अन्वेषणं कुर्वन् अस्ति पुलिस। अद्यापि कोऽपि गिरफ्तारी न कृता।
पश्चिम बंगाल के मालदा इलाके के मानिकचक में एक बम धमाके से इलाके में दहशत का माहौल बन गया.
मनोज्ञा लोईवाल @manogyaloiwal की रिपोर्ट#WestBengal #MaldaBlast #Maldahttps://t.co/QDaexpMEfR
— ABP News (@ABPNews) July 17, 2022