भारतस्य स्टार महिला शटलर् पीवी सिन्धुः स्वस्य तारकीयप्रदर्शनं निरन्तरं कृत्वा २०२२ तमे वर्षे तृतीयं उपाधिं प्राप्तवती । सिन्धुः सिङ्गापुर-ओपन-क्रीडायाः अन्तिम-क्रीडायां चीन-देशस्य वाङ्ग-झी यी(Wang Zhi Yi) इत्येतत् २१-९, ११-२१, २१-१५ इति स्कोरेन पराजितवान् । अस्मिन् मेलने सिन्धुः प्रथमं सेट् जित्वा चीनदेशस्य शटलरः द्वितीयं सेट् प्राप्तवान् । तदनन्तरं तृतीये निर्णायकसमूहे च भयंकरः स्पर्धा अभवत् । परन्तु भारतस्य द्विवारं ओलम्पिकपदकविजेत्री पी.वी.सिन्धू नाम कृत्वा उपाधिं प्राप्तवती।
I congratulate @Pvsindhu1 on winning her first ever Singapore Open title. She has yet again demonstrated her exceptional sporting talent and achieved success. It is a proud moment for the country and will also give inspiration to upcoming players. https://t.co/VS8sSU7xdn
— Narendra Modi (@narendramodi) July 17, 2022
अन्तिम-क्रीडायां कठिन-युद्धम्
अन्तिम-क्रीडायाः विषये वदन् स्टार भारतीय-शटलरस्य महान् आरम्भः अभवत् । सः प्रथमं सेट् २१-९ इति विशालं अग्रतां प्राप्य विजयी अभवत् । तदनन्तरं द्वितीयसेट् मध्ये पीवी सिन्धु इत्यस्य लयः भग्नः अभवत् तथा च चीनीयः शटलरः दृढं पुनरागमनं कृत्वा सेट् ११-२१ इति स्कोरेन जित्वा अभवत्। ततः तृतीये निर्णायकसमूहे च भयंकरः स्पर्धा अभवत् । सिन्धुः पुनः दृढं प्रारम्भं कृत्वा आरम्भादेव अग्रतां प्राप्तवान् । परन्तु वाङ्ग झी यी (Wang Zhi Yi) अपि हृदयं न त्यक्त्वा सिन्धुं प्रति कण्टकयुक्तं युद्धं ददाति स्म ।
All Hail the CHAMPION!! @Pvsindhu1 🇮🇳 ✨#Sindhu 🇮🇳 clinches her 1️⃣st ever #SingaporeOpen title! 🏆 after putting a brilliant performance in the deciding 3rd game 21-9, 11-21, 21-15 to defeat #WangZhi 🇨🇳
Absolutely amazing 💯 for Sindhu as this marks her 3️⃣rd Title in 2022🤩 pic.twitter.com/n97YElTGPO
— SAI Media (@Media_SAI) July 17, 2022
एकस्मिन् समये सिन्धुः अस्मिन् मेलने ११-६ अग्रतां प्राप्तवान् आसीत्, परन्तु वाङ्गः पुनः आगत्य स्कोरं १२-११ इति कृतवान् । सिन्धुः अपि त्यक्तुं सज्जः नासीत्, सः चतुः अंकस्य अग्रतां प्राप्य १५-११ इति स्कोरं कृत्वा तेजस्वीं स्मैशं कृतवान् । अन्ते सिन्धू चीनी शटलरस्य उपरि स्वपरिग्रहं सुदृढां कृत्वा सेट् २१-१५ इति स्कोरेन जित्वा प्रथमवारं सिङ्गापुर ओपन उपाधिं प्राप्तवती।
प्रधानमंत्री मोदी जी ने हर बड़े टूर्नामेंट से पहले खिलाड़ियों से बात भी की और बाद में उनके उत्साहवर्धन के लिए खिलाड़ियों से व्यक्तिगत रूप से मिले भी। पीवी सिंधु जी को सिंगापुर ओपन खिताब जीतने के लिए बहुत-बहुत बधाई: केंद्रीय मंत्री अनुराग ठाकुर, दिल्ली @ianuragthakur
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
अद्यावधि सिन्धुस्य यात्रा कथं आसीत् ?
अस्मिन् वर्षे मार्चमासे पीवी सिन्धु कोरिया ओपन उपाधिं प्राप्तवान् । ततः परं तस्य प्रथमः अन्तिमः मेलः आसीत् । तस्मिन् एव काले अस्मिन् वर्षे चीनदेशस्य शटलरस्य वाङ्गझी यी इत्यस्य द्वितीयः उपाधिक्रीडायाः एषः मेलः आसीत् । पूर्वं वाङ्गः इन्डोनेशिया ओपन-क्रीडायाः अन्तिम-क्रीडायां ताई यू यिङ्ग् इत्यनेन पराजितः आसीत् । सिन्धुः पूर्वं कदापि सिङ्गापुर-ओपन-उपाधिं न प्राप्तवान् आसीत् ।
Congratulations to @Pvsindhu1 on winning the #SingaporeOpen 🏸
You have once again proved that you are a true champion 🏆🇮🇳#SingaporeOpen2022 #PVSindhu pic.twitter.com/7tthD1txxE
— Kiren Rijiju (@KirenRijiju) July 17, 2022
दो बार की ओलंपिक पदक विजेता, @Pvsindhu1 ने वांग झी यी को 21-9, 11-21, 21-15 से हराकर अपना पहला सिंगापुर ओपन खिताब जीता। कोरिया ओपन और स्विस ओपन के बाद #SingaporeOpen इस साल पी.वी. सिंधु का तीसरा खिताब है।
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
ततः पूर्वं महिला एकल-सेमीफाइनल्-क्रीडायां सिन्धु-क्लबः जापान-देशस्य सैना-कावाकामी-विरुद्धं आश्चर्यजनकं सीधा-क्रीडा-विजयं पञ्जीकृतवती । ३२ निमेषपर्यन्तं यावत् चलिते सेमीफाइनल्-क्रीडायां स्टार भारतीयः शटलरः २१-१५, २१-७ इति स्कोरेन विजयं प्राप्तवान् आसीत् । महत्त्वपूर्णं यत् अस्मिन् वर्षे सैयदमोदी-अन्तर्राष्ट्रीय-स्पर्धायां, स्विस-ओपन-क्रीडायां च सुपर-300-विजेताद्वयं सिन्धुः प्राप्तवान् आसीत् । एतदतिरिक्तं टोक्यो-ओलम्पिक-क्रीडायां पी.वी.सिन्धुः कांस्यपदकं प्राप्तवान् । सिन्धुः रियो ओलम्पिक-क्रीडायाः रजतपदकविजेता अपि अस्ति ।
Champion performance by India's #Badminton Queen 🏆!
Kudos to PV Sindhu on winning the #SingaporeOpen 🏸 title. #India 🇮🇳 is elated & proud of your Superb achievement.
Wish you success in upcoming events. @Pvsindhu1
PS.- Enjoy the winning moment!#PVSindhu@IndiaSports pic.twitter.com/JRBB5hlPYl
— Prakash Javadekar (@PrakashJavdekar) July 17, 2022
And the champ brings good news for India 🇮🇳 and makes us proud once again !@Pvsindhu1 defeats China’s Wang Zhi Yi to clinch her maiden #SingaporeOpen2022 !
Super Congratulations #PVSindhu !
Great game 🏸!
You inspire millions !#badminton pic.twitter.com/5ZDUtr0HeY— Devendra Fadnavis (@Dev_Fadnavis) July 17, 2022
PV SINDHU has won it 🇮🇳!!!
Thrilling game; here’s that moment !
• Stunning performance by @Pvsindhu1 to clinch her first ever #SingaporeOpen title with a 21-9, 11-21, 21-15 defeat of #WangZhi 🇨🇳
• 3rd title of 2022, she is looking in superb form!|Video:@bwfmedia| pic.twitter.com/NzP3qdR9o6
— Anurag Thakur (@ianuragthakur) July 17, 2022